Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १०. दसमवग्गो

    10. Dasamavaggo

    (९५) १. निरोधकथा

    (95) 1. Nirodhakathā

    ५७१. उपपत्तेसिये पञ्‍चक्खन्धे अनिरुद्धे किरिया पञ्‍चक्खन्धा उप्पज्‍जन्तीति? आमन्ता। दसन्‍नं खन्धानं समोधानं होति, दस खन्धा सम्मुखीभावं आगच्छन्तीति ? न हेवं वत्तब्बे…पे॰… दसन्‍नं खन्धानं समोधानं होति, दस खन्धा सम्मुखीभावं आगच्छन्तीति? आमन्ता। द्विन्‍नं फस्सानं…पे॰… द्विन्‍नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰…।

    571. Upapattesiye pañcakkhandhe aniruddhe kiriyā pañcakkhandhā uppajjantīti? Āmantā. Dasannaṃ khandhānaṃ samodhānaṃ hoti, dasa khandhā sammukhībhāvaṃ āgacchantīti ? Na hevaṃ vattabbe…pe… dasannaṃ khandhānaṃ samodhānaṃ hoti, dasa khandhā sammukhībhāvaṃ āgacchantīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

    उपपत्तेसिये पञ्‍चक्खन्धे अनिरुद्धे किरिया चत्तारो खन्धा उप्पज्‍जन्तीति? आमन्ता। नवन्‍नं खन्धानं समोधानं होति, नव खन्धा सम्मुखीभावं आगच्छन्तीति? न हेवं वत्तब्बे…पे॰… नवन्‍नं खन्धानं समोधानं होति, नव खन्धा सम्मुखीभावं आगच्छन्तीति? आमन्ता। द्विन्‍नं फस्सानं…पे॰… द्विन्‍नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰…।

    Upapattesiye pañcakkhandhe aniruddhe kiriyā cattāro khandhā uppajjantīti? Āmantā. Navannaṃ khandhānaṃ samodhānaṃ hoti, nava khandhā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe… navannaṃ khandhānaṃ samodhānaṃ hoti, nava khandhā sammukhībhāvaṃ āgacchantīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

    उपपत्तेसिये पञ्‍चक्खन्धे अनिरुद्धे किरियाञाणं उप्पज्‍जतीति? आमन्ता। छन्‍नं खन्धानं समोधानं होति, छ खन्धा सम्मुखीभावं आगच्छन्तीति? न हेवं वत्तब्बे…पे॰… छन्‍नं खन्धानं समोधानं होति, छ खन्धा सम्मुखीभावं आगच्छन्तीति? आमन्ता। द्विन्‍नं फस्सानं…पे॰… द्विन्‍नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰…।

    Upapattesiye pañcakkhandhe aniruddhe kiriyāñāṇaṃ uppajjatīti? Āmantā. Channaṃ khandhānaṃ samodhānaṃ hoti, cha khandhā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe… channaṃ khandhānaṃ samodhānaṃ hoti, cha khandhā sammukhībhāvaṃ āgacchantīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

    ५७२. उपपत्तेसिये पञ्‍चक्खन्धे निरुद्धे मग्गो उप्पज्‍जतीति? आमन्ता। मतो मग्गं भावेति, कालङ्कतो मग्गं भावेतीति? न हेवं वत्तब्बे…पे॰…।

    572. Upapattesiye pañcakkhandhe niruddhe maggo uppajjatīti? Āmantā. Mato maggaṃ bhāveti, kālaṅkato maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

    निरोधकथा निट्ठिता।

    Nirodhakathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / १. निरोधकथावण्णना • 1. Nirodhakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / १. निरोधकथावण्णना • 1. Nirodhakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / १. निरोधकथावण्णना • 1. Nirodhakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact