Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथापाळि • Theragāthāpāḷi

    ६. नितकत्थेरगाथा

    6. Nitakattheragāthā

    १९१.

    191.

    1 ‘‘कस्स सेलूपमं चित्तं, ठितं नानुपकम्पति।

    2 ‘‘Kassa selūpamaṃ cittaṃ, ṭhitaṃ nānupakampati;

    विरत्तं रजनीयेसु, कुप्पनीये न कुप्पति।

    Virattaṃ rajanīyesu, kuppanīye na kuppati;

    यस्सेवं भावितं चित्तं, कुतो तं दुक्खमेस्सति॥

    Yassevaṃ bhāvitaṃ cittaṃ, kuto taṃ dukkhamessati.

    १९२.

    192.

    ‘‘मम सेलूपमं चित्तं, ठितं नानुपकम्पति।

    ‘‘Mama selūpamaṃ cittaṃ, ṭhitaṃ nānupakampati;

    विरत्तं रजनीयेसु, कुप्पनीये न कुप्पति।

    Virattaṃ rajanīyesu, kuppanīye na kuppati;

    ममेवं भावितं चित्तं, कुतो मं दुक्खमेस्सती’’ति॥

    Mamevaṃ bhāvitaṃ cittaṃ, kuto maṃ dukkhamessatī’’ti.

    … नितको 3 थेरो…।

    … Nitako 4 thero….







    Footnotes:
    1. उदा॰ ३४ उदानेपि
    2. udā. 34 udānepi
    3. खितको (सी॰ स्या॰)
    4. khitako (sī. syā.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā / ६. नितकत्थेरगाथावण्णना • 6. Nitakattheragāthāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact