Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पब्बज्‍जूपसम्पदाकथावण्णना

    Pabbajjūpasampadākathāvaṇṇanā

    ३४. ‘‘अनुजानामि भिक्खवे’’तिआदिकाय पन पाळिया यो पब्बज्‍जूपसम्पदाविनिच्छयो वत्तब्बो, तं वित्थारतो दस्सेतुं ‘‘पब्बज्‍जापेक्खं कुलपुत्तं पब्बाजेन्तेना’’तिआदिमाह। तत्थ ये पुग्गला पटिक्खित्ताति सम्बन्धो। सयं पब्बाजेतब्बोति केसच्छेदनादीनि सयं करोन्तेन पब्बाजेतब्बो। केसच्छेदनं कासायच्छादनं सरणदानन्ति हि इमानि तीणि करोन्तो ‘‘पब्बाजेती’’ति वुच्‍चति। एतेसु एकं द्वे वापि करोन्तो तथा वोहरीयतियेव, तस्मा एतं पब्बाजेहीति केसच्छेदनं कासायच्छादनञ्‍च सन्धाय वुत्तं। उपज्झायं उद्दिस्स पब्बाजेतीति एत्थापि एसेव नयो। खण्डसीमं नेत्वाति भण्डुकम्मारोचनपरिहरणत्थं वुत्तं। तेन सभिक्खुके विहारे अञ्‍ञम्पि ‘‘एतस्स केसे छिन्दा’’ति वत्तुं न वट्टति। पब्बाजेत्वाति केसच्छेदनं सन्धाय वदति। भिक्खुतो अञ्‍ञो पब्बाजेतुं न लभतीति सरणदानं सन्धाय वुत्तं। तेनेवाह ‘‘सामणेरो पना’’तिआदि। भब्बरूपोति भब्बसभावो। तमेवत्थं परियायन्तरेन विभावेति ‘‘सहेतुको’’ति। ञातोति पाकटो। यसस्सीति परिवारसम्पत्तिया समन्‍नागतो।

    34. ‘‘Anujānāmi bhikkhave’’tiādikāya pana pāḷiyā yo pabbajjūpasampadāvinicchayo vattabbo, taṃ vitthārato dassetuṃ ‘‘pabbajjāpekkhaṃ kulaputtaṃ pabbājentenā’’tiādimāha. Tattha ye puggalā paṭikkhittāti sambandho. Sayaṃ pabbājetabboti kesacchedanādīni sayaṃ karontena pabbājetabbo. Kesacchedanaṃ kāsāyacchādanaṃ saraṇadānanti hi imāni tīṇi karonto ‘‘pabbājetī’’ti vuccati. Etesu ekaṃ dve vāpi karonto tathā voharīyatiyeva, tasmā etaṃ pabbājehīti kesacchedanaṃ kāsāyacchādanañca sandhāya vuttaṃ. Upajjhāyaṃuddissa pabbājetīti etthāpi eseva nayo. Khaṇḍasīmaṃ netvāti bhaṇḍukammārocanapariharaṇatthaṃ vuttaṃ. Tena sabhikkhuke vihāre aññampi ‘‘etassa kese chindā’’ti vattuṃ na vaṭṭati. Pabbājetvāti kesacchedanaṃ sandhāya vadati. Bhikkhuto añño pabbājetuṃ na labhatīti saraṇadānaṃ sandhāya vuttaṃ. Tenevāha ‘‘sāmaṇero panā’’tiādi. Bhabbarūpoti bhabbasabhāvo. Tamevatthaṃ pariyāyantarena vibhāveti ‘‘sahetuko’’ti. Ñātoti pākaṭo. Yasassīti parivārasampattiyā samannāgato.

    वण्णसण्ठानगन्धासयोकासवसेन असुचिजेगुच्छपटिकूलभावं पाकटं करोन्तेनाति सम्बन्धो। तत्थ केसा नामेते वण्णतोपि पटिकूला, सण्ठानतोपि गन्धतोपि आसयतोपि ओकासतोपि पटिकूला। मनुञ्‍ञेपि (विसुद्धि॰ १.१८३; विभ॰ अट्ठ॰ ३५६; सारत्थ॰ टी॰ पाराजिककण्ड २.१६२) हि यागुपत्ते वा भत्तपत्ते वा केसवण्णं किञ्‍चि दिस्वा ‘‘केसमिस्सकमिदं, हरथ न’’न्ति जिगुच्छन्ति, एवं केसा वण्णतो पटिकूला। रत्तिं भुञ्‍जन्तापि केससण्ठानं अक्‍कवाकं वा मकचिवाकं वा छुपित्वा तथेव जिगुच्छन्ति, एवं सण्ठानतो पटिकूला। तेलमक्खनपुप्फधूमादिसङ्खारविरहितानञ्‍च केसानं गन्धो परमजेगुच्छो होति, ततो जेगुच्छतरो अग्गिम्हि पक्खित्तानं। केसा हि वण्णसण्ठानतो अप्पटिकूलापि सियुं, गन्धेन पन पटिकूलायेव। यथा हि दहरस्स कुमारकस्स वच्‍चं वण्णतो हलिद्दिवण्णं, सण्ठानतोपि हलिद्दिपिण्डिसण्ठानं। सङ्कारट्ठाने छड्डितञ्‍च उद्धुमातककाळसुनखसरीरं वण्णतो तालपक्‍कवण्णं, सण्ठानतो वट्टेत्वा विस्सट्ठमुदिङ्गसण्ठानं, दाठापिस्स सुमनमकुळसदिसा, तं उभयम्पि वण्णसण्ठानतो सिया अप्पटिकूलं, गन्धेन पन पटिकूलमेव, एवं केसापि सियुं वण्णसण्ठानतो अप्पटिकूला, गन्धेन पन पटिकूलायेवाति। यथा पन असुचिट्ठाने गामनिस्सन्देन जातानि सूपेय्यपण्णानि नागरिकमनुस्सानं जेगुच्छानि होन्ति अपरिभोगानि, एवं केसापि पुब्बलोहितमुत्तकरीसपित्तसेम्हादिनिस्सन्देन जातत्ता परमजेगुच्छाति एवं आसयतो पटिकूला। इमे च केसा नाम गूथरासिम्हि उट्ठितकण्णकं विय एकतिंसकोट्ठासरासिम्हि जाता, ते सुसानसङ्कारट्ठानादीसु जातसाकं विय परिखादीसु जातकमलकुवलयादिपुप्फं विय च असुचिट्ठाने जातत्ता परमजेगुच्छाति एवं ओकासतो पटिकूलातिआदिना नयेन तचपञ्‍चकस्स वण्णादिवसेन पटिकूलभावं पकासेन्तेनाति अत्थो।

    Vaṇṇasaṇṭhānagandhāsayokāsavasena asucijegucchapaṭikūlabhāvaṃ pākaṭaṃ karontenāti sambandho. Tattha kesā nāmete vaṇṇatopi paṭikūlā, saṇṭhānatopi gandhatopi āsayatopi okāsatopi paṭikūlā. Manuññepi (visuddhi. 1.183; vibha. aṭṭha. 356; sārattha. ṭī. pārājikakaṇḍa 2.162) hi yāgupatte vā bhattapatte vā kesavaṇṇaṃ kiñci disvā ‘‘kesamissakamidaṃ, haratha na’’nti jigucchanti, evaṃ kesā vaṇṇato paṭikūlā. Rattiṃ bhuñjantāpi kesasaṇṭhānaṃ akkavākaṃ vā makacivākaṃ vā chupitvā tatheva jigucchanti, evaṃ saṇṭhānato paṭikūlā. Telamakkhanapupphadhūmādisaṅkhāravirahitānañca kesānaṃ gandho paramajeguccho hoti, tato jegucchataro aggimhi pakkhittānaṃ. Kesā hi vaṇṇasaṇṭhānato appaṭikūlāpi siyuṃ, gandhena pana paṭikūlāyeva. Yathā hi daharassa kumārakassa vaccaṃ vaṇṇato haliddivaṇṇaṃ, saṇṭhānatopi haliddipiṇḍisaṇṭhānaṃ. Saṅkāraṭṭhāne chaḍḍitañca uddhumātakakāḷasunakhasarīraṃ vaṇṇato tālapakkavaṇṇaṃ, saṇṭhānato vaṭṭetvā vissaṭṭhamudiṅgasaṇṭhānaṃ, dāṭhāpissa sumanamakuḷasadisā, taṃ ubhayampi vaṇṇasaṇṭhānato siyā appaṭikūlaṃ, gandhena pana paṭikūlameva, evaṃ kesāpi siyuṃ vaṇṇasaṇṭhānato appaṭikūlā, gandhena pana paṭikūlāyevāti. Yathā pana asuciṭṭhāne gāmanissandena jātāni sūpeyyapaṇṇāni nāgarikamanussānaṃ jegucchāni honti aparibhogāni, evaṃ kesāpi pubbalohitamuttakarīsapittasemhādinissandena jātattā paramajegucchāti evaṃ āsayato paṭikūlā. Ime ca kesā nāma gūtharāsimhi uṭṭhitakaṇṇakaṃ viya ekatiṃsakoṭṭhāsarāsimhi jātā, te susānasaṅkāraṭṭhānādīsu jātasākaṃ viya parikhādīsu jātakamalakuvalayādipupphaṃ viya ca asuciṭṭhāne jātattā paramajegucchāti evaṃ okāsato paṭikūlātiādinā nayena tacapañcakassa vaṇṇādivasena paṭikūlabhāvaṃ pakāsentenāti attho.

    निज्‍जीवनिस्सत्तभावं वा पाकटं करोन्तेनाति इमे केसा नाम सीसकटाहपलिवेठनचम्मे जाता। तत्थ यथा वम्मिकमत्थके जातेसु कुन्थतिणेसु न वम्मिकमत्थको जानाति ‘‘मयि कुन्थतिणानि जातानी’’ति, नापि कुन्थतिणानि जानन्ति ‘‘मयं वम्मिकमत्थके जातानी’’ति, एवमेव न सीसकटाहपलिवेठनचम्मं जानाति ‘‘मयि केसा जाता’’ति, नापि केसा जानन्ति ‘‘मयं सीसकटाहपलिवेठनचम्मे जाता’’ति। अञ्‍ञमञ्‍ञं आभोगपच्‍चवेक्खणरहिता एते धम्मा। इति केसा नाम इमस्मिं सरीरे पाटियेक्‍को कोट्ठासो अचेतनो अब्याकतो सुञ्‍ञो निस्सत्तो थद्धो पथवीधातूतिआदिना नयेन निज्‍जीवनिस्सत्तभावं पकासेन्तेन। पुब्बेति पुरिमबुद्धानं सन्तिके। मद्दितसङ्खारोति नामरूपववत्थानेन चेव पच्‍चयपरिग्गहवसेन च ञाणेन परिमद्दितसङ्खारो। भावितभावनोति कलापसम्मसनादिना सब्बसो कुसलभावनाय पूरणेन भावितभावनो।

    Nijjīvanissattabhāvaṃ vā pākaṭaṃ karontenāti ime kesā nāma sīsakaṭāhapaliveṭhanacamme jātā. Tattha yathā vammikamatthake jātesu kunthatiṇesu na vammikamatthako jānāti ‘‘mayi kunthatiṇāni jātānī’’ti, nāpi kunthatiṇāni jānanti ‘‘mayaṃ vammikamatthake jātānī’’ti, evameva na sīsakaṭāhapaliveṭhanacammaṃ jānāti ‘‘mayi kesā jātā’’ti, nāpi kesā jānanti ‘‘mayaṃ sīsakaṭāhapaliveṭhanacamme jātā’’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti kesā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūtiādinā nayena nijjīvanissattabhāvaṃ pakāsentena. Pubbeti purimabuddhānaṃ santike. Madditasaṅkhāroti nāmarūpavavatthānena ceva paccayapariggahavasena ca ñāṇena parimadditasaṅkhāro. Bhāvitabhāvanoti kalāpasammasanādinā sabbaso kusalabhāvanāya pūraṇena bhāvitabhāvano.

    अदिन्‍नं न वट्टतीति एत्थ पब्बज्‍जा न रुहतीति वदन्ति। अनुञ्‍ञातउपसम्पदाति ञत्तिचतुत्थकम्मेन अनुञ्‍ञातउपसम्पदा। ठानकरणसम्पदन्ति एत्थ उरादीनि ठानानि, संवुतादीनि करणानीति वेदितब्बानि। अनुनासिकन्तं कत्वा दानकाले अन्तरा विच्छेदं अकत्वा दातब्बानीति दस्सेतुं ‘‘एकसम्बन्धानी’’ति वुत्तं। विच्छिन्दित्वाति म-कारन्तं कत्वा दानसमये विच्छेदं कत्वा। सब्बमस्स कप्पियाकप्पियं आचिक्खितब्बन्ति दससिक्खापदविनिमुत्तं परामासापरामासादिभेदं कप्पियाकप्पियं आचिक्खितब्बं। आभिसमाचारिकेसु विनेतब्बोति इमिना सेखियउपज्झायवत्तादिआभिसमाचारिकसीलमनेन पूरेतब्बं, तत्थ च कत्तब्बस्स अकरणे अकत्तब्बस्स च करणे दण्डकम्मारहो होतीति दीपेति।

    Adinnaṃna vaṭṭatīti ettha pabbajjā na ruhatīti vadanti. Anuññātaupasampadāti ñatticatutthakammena anuññātaupasampadā. Ṭhānakaraṇasampadanti ettha urādīni ṭhānāni, saṃvutādīni karaṇānīti veditabbāni. Anunāsikantaṃ katvā dānakāle antarā vicchedaṃ akatvā dātabbānīti dassetuṃ ‘‘ekasambandhānī’’ti vuttaṃ. Vicchinditvāti ma-kārantaṃ katvā dānasamaye vicchedaṃ katvā. Sabbamassa kappiyākappiyaṃ ācikkhitabbanti dasasikkhāpadavinimuttaṃ parāmāsāparāmāsādibhedaṃ kappiyākappiyaṃ ācikkhitabbaṃ. Ābhisamācārikesu vinetabboti iminā sekhiyaupajjhāyavattādiābhisamācārikasīlamanena pūretabbaṃ, tattha ca kattabbassa akaraṇe akattabbassa ca karaṇe daṇḍakammāraho hotīti dīpeti.

    पब्बज्‍जूपसम्पदाकथावण्णना निट्ठिता।

    Pabbajjūpasampadākathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ९. पब्बज्‍जूपसम्पदाकथा • 9. Pabbajjūpasampadākathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / पब्बज्‍जाकथा • Pabbajjākathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पब्बज्‍जाकथावण्णना • Pabbajjākathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पब्बज्‍जाकथावण्णना • Pabbajjākathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ७. पब्बज्‍जाकथा • 7. Pabbajjākathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact