Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၂. ပဓာနသုတ္တံ

    2. Padhānasuttaṃ

    . ‘‘ဒ္ဝေမာနိ, ဘိက္ခဝေ, ပဓာနာနိ ဒုရဘိသမ္ဘဝာနိ လောကသ္မိံ။ ကတမာနိ ဒ္ဝေ? ယဉ္စ ဂိဟီနံ အဂာရံ အဇ္ဈာဝသတံ စီဝရပိဏ္ဍပာတသေနာသနဂိလာနပစ္စယဘေသဇ္ဇပရိက္ခာရာနုပ္ပဒာနတ္ထံ ပဓာနံ, ယဉ္စ အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇိတာနံ သဗ္ဗူပဓိပဋိနိသ္သဂ္ဂတ္ထံ ပဓာနံ။ ဣမာနိ ခော, ဘိက္ခဝေ, ဒ္ဝေ ပဓာနာနိ ဒုရဘိသမ္ဘဝာနိ လောကသ္မိံ။

    2. ‘‘Dvemāni, bhikkhave, padhānāni durabhisambhavāni lokasmiṃ. Katamāni dve? Yañca gihīnaṃ agāraṃ ajjhāvasataṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānuppadānatthaṃ padhānaṃ, yañca agārasmā anagāriyaṃ pabbajitānaṃ sabbūpadhipaṭinissaggatthaṃ padhānaṃ. Imāni kho, bhikkhave, dve padhānāni durabhisambhavāni lokasmiṃ.

    ‘‘ဧတဒဂ္ဂံ, ဘိက္ခဝေ, ဣမေသံ ဒ္ဝိန္နံ ပဓာနာနံ ယဒိဒံ သဗ္ဗူပဓိပဋိနိသ္သဂ္ဂတ္ထံ ပဓာနံ။ တသ္မာတိဟ, ဘိက္ခဝေ, ဧဝံ သိက္ခိတဗ္ဗံ – ‘သဗ္ဗူပဓိပဋိနိသ္သဂ္ဂတ္ထံ ပဓာနံ ပဒဟိသ္သာမာ’တိ။ ဧဝဉ္ဟိ ဝော, ဘိက္ခဝေ, သိက္ခိတဗ္ဗ’’န္တိ။ ဒုတိယံ။

    ‘‘Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ padhānānaṃ yadidaṃ sabbūpadhipaṭinissaggatthaṃ padhānaṃ. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘sabbūpadhipaṭinissaggatthaṃ padhānaṃ padahissāmā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Dutiyaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၂. ပဓာနသုတ္တဝဏ္ဏနာ • 2. Padhānasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၂. ပဓာနသုတ္တဝဏ္ဏနာ • 2. Padhānasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact