Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၉. ပဓာနသုတ္တံ

    9. Padhānasuttaṃ

    ၆၉. ‘‘စတ္တာရိမာနိ , ဘိက္ခဝေ, ပဓာနာနိ။ ကတမာနိ စတ္တာရိ? သံဝရပ္ပဓာနံ, ပဟာနပ္ပဓာနံ, ဘာဝနာပ္ပဓာနံ, အနုရက္ခဏာပ္ပဓာနံ။ ကတမဉ္စ, ဘိက္ခဝေ, သံဝရပ္ပဓာနံ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု အနုပ္ပန္နာနံ ပာပကာနံ အကုသလာနံ ဓမ္မာနံ အနုပ္ပာဒာယ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, သံဝရပ္ပဓာနံ။

    69. ‘‘Cattārimāni , bhikkhave, padhānāni. Katamāni cattāri? Saṃvarappadhānaṃ, pahānappadhānaṃ, bhāvanāppadhānaṃ, anurakkhaṇāppadhānaṃ. Katamañca, bhikkhave, saṃvarappadhānaṃ? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, saṃvarappadhānaṃ.

    ‘‘ကတမဉ္စ, ဘိက္ခဝေ, ပဟာနပ္ပဓာနံ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဥပ္ပန္နာနံ ပာပကာနံ အကုသလာနံ ဓမ္မာနံ ပဟာနာယ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ပဟာနပ္ပဓာနံ။

    ‘‘Katamañca, bhikkhave, pahānappadhānaṃ? Idha, bhikkhave, bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, pahānappadhānaṃ.

    ‘‘ကတမဉ္စ, ဘိက္ခဝေ, ဘာဝနာပ္ပဓာနံ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု အနုပ္ပန္နာနံ ကုသလာနံ ဓမ္မာနံ ဥပ္ပာဒာယ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဘာဝနာပ္ပဓာနံ။

    ‘‘Katamañca, bhikkhave, bhāvanāppadhānaṃ? Idha, bhikkhave, bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, bhāvanāppadhānaṃ.

    ‘‘ကတမဉ္စ, ဘိက္ခဝေ, အနုရက္ခဏာပ္ပဓာနံ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဥပ္ပန္နာနံ ကုသလာနံ ဓမ္မာနံ ဌိတိယာ အသမ္မောသာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ ဘာဝနာယ ပာရိပူရိယာ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, အနုရက္ခဏာပ္ပဓာနံ။ ဣမာနိ ခော, ဘိက္ခဝေ, စတ္တာရိ ပဓာနာနီ’’တိ။

    ‘‘Katamañca, bhikkhave, anurakkhaṇāppadhānaṃ? Idha, bhikkhave, bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, anurakkhaṇāppadhānaṃ. Imāni kho, bhikkhave, cattāri padhānānī’’ti.

    ‘‘သံဝရော စ ပဟာနဉ္စ၊ ဘာဝနာ အနုရက္ခဏာ။

    ‘‘Saṃvaro ca pahānañca, bhāvanā anurakkhaṇā;

    ဧတေ ပဓာနာ စတ္တာရော၊ ဒေသိတာဒိစ္စဗန္ဓုနာ။

    Ete padhānā cattāro, desitādiccabandhunā;

    ယော ဟိ 1 ဘိက္ခု ဣဓာတာပီ၊ ခယံ ဒုက္ခသ္သ ပာပုဏေ’’တိ။ နဝမံ။

    Yo hi 2 bhikkhu idhātāpī, khayaṃ dukkhassa pāpuṇe’’ti. navamaṃ;







    Footnotes:
    1. ယေဟိ (?)
    2. yehi (?)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၉. ပဓာနသုတ္တဝဏ္ဏနာ • 9. Padhānasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၉. ပဓာနသုတ္တဝဏ္ဏနာ • 9. Padhānasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact