Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၈. ပဒီပောပမသုတ္တံ

    8. Padīpopamasuttaṃ

    ၉၈၄. ‘‘အာနာပာနသ္သတိသမာဓိ , ဘိက္ခဝေ, ဘာဝိတော ဗဟုလီကတော မဟပ္ဖလော ဟောတိ မဟာနိသံသော။ ကထံ ဘာဝိတော စ, ဘိက္ခဝေ, အာနာပာနသ္သတိသမာဓိ ကထံ ဗဟုလီကတော မဟပ္ဖလော ဟောတိ မဟာနိသံသော?

    984. ‘‘Ānāpānassatisamādhi , bhikkhave, bhāvito bahulīkato mahapphalo hoti mahānisaṃso. Kathaṃ bhāvito ca, bhikkhave, ānāpānassatisamādhi kathaṃ bahulīkato mahapphalo hoti mahānisaṃso?

    ‘‘ဣဓ , ဘိက္ခဝေ, ဘိက္ခု အရညဂတော ဝာ ရုက္ခမူလဂတော ဝာ သုညာဂာရဂတော ဝာ နိသီဒတိ ပလ္လင္ကံ အာဘုဇိတ္ဝာ ဥဇုံ ကာယံ ပဏိဓာယ ပရိမုခံ သတိံ ဥပဋ္ဌပေတ္ဝာ။ သော သတောဝ အသ္သသတိ, သတောဝ ပသ္သသတိ။ ဒီဃံ ဝာ အသ္သသန္တော ‘ဒီဃံ အသ္သသာမီ’တိ ပဇာနာတိ။ပေ.။ ‘ပဋိနိသ္သဂ္ဂာနုပသ္သီ အသ္သသိသ္သာမီ’တိ သိက္ခတိ, ‘ပဋိနိသ္သဂ္ဂာနုပသ္သီ ပသ္သသိသ္သာမီ’တိ သိက္ခတိ။ ဧဝံ ဘာဝိတော ခော, ဘိက္ခဝေ, အာနာပာနသ္သတိသမာဓိ ဧဝံ ဗဟုလီကတော မဟပ္ဖလော ဟောတိ မဟာနိသံသော။

    ‘‘Idha , bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So satova assasati, satova passasati. Dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ti pajānāti…pe… ‘paṭinissaggānupassī assasissāmī’ti sikkhati, ‘paṭinissaggānupassī passasissāmī’ti sikkhati. Evaṃ bhāvito kho, bhikkhave, ānāpānassatisamādhi evaṃ bahulīkato mahapphalo hoti mahānisaṃso.

    ‘‘အဟမ္ပိ သုဒံ, ဘိက္ခဝေ, ပုဗ္ဗေဝ သမ္ဗောဓာ အနဘိသမ္ဗုဒ္ဓော ဗောဓိသတ္တောဝ သမာနော ဣမိနာ ဝိဟာရေန ဗဟုလံ ဝိဟရာမိ။ တသ္သ မယ္ဟံ, ဘိက္ခဝေ, ဣမိနာ ဝိဟာရေန ဗဟုလံ ဝိဟရတော နေဝ ကာယော ကိလမတိ န စက္ခူနိ; အနုပာဒာယ စ မေ အာသဝေဟိ စိတ္တံ ဝိမုစ္စိ။

    ‘‘Ahampi sudaṃ, bhikkhave, pubbeva sambodhā anabhisambuddho bodhisattova samāno iminā vihārena bahulaṃ viharāmi. Tassa mayhaṃ, bhikkhave, iminā vihārena bahulaṃ viharato neva kāyo kilamati na cakkhūni; anupādāya ca me āsavehi cittaṃ vimucci.

    ‘‘တသ္မာတိဟ, ဘိက္ခဝေ, ဘိက္ခု စေပိ အာကင္ခေယ္ယ – ‘နေဝ မေ ကာယော ကိလမေယ္ယ န စက္ခူနိ, အနုပာဒာယ စ မေ အာသဝေဟိ စိတ္တံ ဝိမုစ္စေယ္ယာ’တိ, အယမေဝ အာနာပာနသ္သတိသမာဓိ သာဓုကံ မနသိ ကာတဗ္ဗော။

    ‘‘Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya – ‘neva me kāyo kilameyya na cakkhūni, anupādāya ca me āsavehi cittaṃ vimucceyyā’ti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.

    ‘‘တသ္မာတိဟ, ဘိက္ခဝေ, ဘိက္ခု စေပိ အာကင္ခေယ္ယ – ‘ယေ မေ ဂေဟသိတာ သရသင္ကပ္ပာ တေ ပဟီယေယ္ယု’န္တိ, အယမေဝ အာနာပာနသ္သတိသမာဓိ သာဓုကံ မနသိ ကာတဗ္ဗော။

    ‘‘Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya – ‘ye me gehasitā sarasaṅkappā te pahīyeyyu’nti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.

    ‘‘တသ္မာတိဟ, ဘိက္ခဝေ, ဘိက္ခု စေပိ အာကင္ခေယ္ယ – ‘အပ္ပဋိကူလေ ပဋိကူလသညီ ဝိဟရေယ္ယ’န္တိ, အယမေဝ အာနာပာနသ္သတိသမာဓိ သာဓုကံ မနသိ ကာတဗ္ဗော။

    ‘‘Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya – ‘appaṭikūle paṭikūlasaññī vihareyya’nti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.

    ‘‘တသ္မာတိဟ , ဘိက္ခဝေ, ဘိက္ခု စေပိ အာကင္ခေယ္ယ – ‘ပဋိကူလေ အပ္ပဋိကူလသညီ ဝိဟရေယ္ယ’န္တိ, အယမေဝ အာနာပာနသ္သတိသမာဓိ သာဓုကံ မနသိ ကာတဗ္ဗော။

    ‘‘Tasmātiha , bhikkhave, bhikkhu cepi ākaṅkheyya – ‘paṭikūle appaṭikūlasaññī vihareyya’nti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.

    ‘‘တသ္မာတိဟ, ဘိက္ခဝေ, ဘိက္ခု စေပိ အာကင္ခေယ္ယ – ‘ပဋိကူလေ စ အပ္ပဋိကူလေ စ ပဋိကူလသညီ ဝိဟရေယ္ယ’န္တိ, အယမေဝ အာနာပာနသ္သတိသမာဓိ သာဓုကံ မနသိ ကာတဗ္ဗော။

    ‘‘Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya – ‘paṭikūle ca appaṭikūle ca paṭikūlasaññī vihareyya’nti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.

    ‘‘တသ္မာတိဟ, ဘိက္ခဝေ, ဘိက္ခု စေပိ အာကင္ခေယ္ယ – ‘ပဋိကူလေ စ အပ္ပဋိကူလေ စ အပ္ပဋိကူလသညီ ဝိဟရေယ္ယ’န္တိ, အယမေဝ အာနာပာနသ္သတိသမာဓိ သာဓုကံ မနသိ ကာတဗ္ဗော။

    ‘‘Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya – ‘paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya’nti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.

    ‘‘တသ္မာတိဟ, ဘိက္ခဝေ, ဘိက္ခု စေပိ အာကင္ခေယ္ယ – ‘အပ္ပဋိကူလဉ္စ ပဋိကူလဉ္စ တဒုဘယံ အဘိနိဝဇ္ဇေတ္ဝာ ဥပေက္ခကော ဝိဟရေယ္ယံ သတော သမ္ပဇာနော’တိ, အယမေဝ အာနာပာနသ္သတိသမာဓိ သာဓုကံ မနသိ ကာတဗ္ဗော။

    ‘‘Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya – ‘appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.

    ‘‘တသ္မာတိဟ, ဘိက္ခဝေ, ဘိက္ခု စေပိ အာကင္ခေယ္ယ – ‘ဝိဝိစ္စေဝ ကာမေဟိ ဝိဝိစ္စ အကုသလေဟိ ဓမ္မေဟိ သဝိတက္ကံ သဝိစာရံ ဝိဝေကဇံ ပီတိသုခံ ပဌမံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရေယ္ယ’န္တိ, အယမေဝ အာနာပာနသ္သတိသမာဓိ သာဓုကံ မနသိ ကာတဗ္ဗော။

    ‘‘Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya – ‘vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihareyya’nti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.

    ‘‘တသ္မာတိဟ, ဘိက္ခဝေ, ဘိက္ခု စေပိ အာကင္ခေယ္ယ – ‘ဝိတက္ကဝိစာရာနံ ဝူပသမာ အဇ္ဈတ္တံ သမ္ပသာဒနံ စေတသော ဧကောဒိဘာဝံ အဝိတက္ကံ အဝိစာရံ သမာဓိဇံ ပီတိသုခံ ဒုတိယံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရေယ္ယ’န္တိ, အယမေဝ အာနာပာနသ္သတိသမာဓိ သာဓုကံ မနသိ ကာတဗ္ဗော။

    ‘‘Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya – ‘vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyya’nti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.

    ‘‘တသ္မာတိဟ ဘိက္ခဝေ, ဘိက္ခု စေပိ အာကင္ခေယ္ယ – ‘ပီတိယာ စ ဝိရာဂာ ဥပေက္ခကော စ ဝိဟရေယ္ယံ သတော စ သမ္ပဇာနော, သုခဉ္စ ကာယေန ပဋိသံဝေဒေယ္ယံ, ယံ တံ အရိယာ အာစိက္ခန္တိ – ဥပေက္ခကော သတိမာ သုခဝိဟာရီတိ တတိယံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရေယ္ယ’န္တိ, အယမေဝ အာနာပာနသ္သတိသမာဓိ သာဓုကံ မနသိ ကာတဗ္ဗော။

    ‘‘Tasmātiha bhikkhave, bhikkhu cepi ākaṅkheyya – ‘pītiyā ca virāgā upekkhako ca vihareyyaṃ sato ca sampajāno, sukhañca kāyena paṭisaṃvedeyyaṃ, yaṃ taṃ ariyā ācikkhanti – upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja vihareyya’nti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.

    ‘‘တသ္မာတိဟ, ဘိက္ခဝေ, ဘိက္ခု စေပိ အာကင္ခေယ္ယ – ‘သုခသ္သ စ ပဟာနာ ဒုက္ခသ္သ စ ပဟာနာ ပုဗ္ဗေဝ သောမနသ္သဒောမနသ္သာနံ အတ္ထင္ဂမာ အဒုက္ခမသုခံ ဥပေက္ခာသတိပာရိသုဒ္ဓိံ စတုတ္ထံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရေယ္ယ’န္တိ, အယမေဝ အာနာပာနသ္သတိသမာဓိ သာဓုကံ မနသိ ကာတဗ္ဗော။

    ‘‘Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya – ‘sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihareyya’nti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.

    ‘‘တသ္မာတိဟ, ဘိက္ခဝေ, ဘိက္ခု စေပိ အာကင္ခေယ္ယ – ‘သဗ္ဗသော ရူပသညာနံ သမတိက္ကမာ ပဋိဃသညာနံ အတ္ထင္ဂမာ နာနတ္တသညာနံ အမနသိကာရာ အနန္တော အာကာသောတိ အာကာသာနဉ္စာယတနံ ဥပသမ္ပဇ္ဇ ဝိဟရေယ္ယ’န္တိ, အယမေဝ အာနာပာနသ္သတိသမာဓိ သာဓုကံ မနသိ ကာတဗ္ဗော။

    ‘‘Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya – ‘sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja vihareyya’nti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.

    ‘‘တသ္မာတိဟ, ဘိက္ခဝေ, ဘိက္ခု စေပိ အာကင္ခေယ္ယ – ‘သဗ္ဗသော အာကာသာနဉ္စာယတနံ သမတိက္ကမ္မ အနန္တံ ဝိညာဏန္တိ ဝိညာဏဉ္စာယတနံ ဥပသမ္ပဇ္ဇ ဝိဟရေယ္ယ’န္တိ, အယမေဝ အာနာပာနသ္သတိသမာဓိ သာဓုကံ မနသိ ကာတဗ္ဗော။

    ‘‘Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya – ‘sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja vihareyya’nti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.

    ‘‘တသ္မာတိဟ, ဘိက္ခဝေ, ဘိက္ခု စေပိ အာကင္ခေယ္ယ – ‘သဗ္ဗသော ဝိညာဏဉ္စာယတနံ သမတိက္ကမ္မ နတ္ထိ ကိဉ္စီတိ အာကိဉ္စညာယတနံ ဥပသမ္ပဇ္ဇ ဝိဟရေယ္ယ’န္တိ, အယမေဝ အာနာပာနသ္သတိသမာဓိ သာဓုကံ မနသိ ကာတဗ္ဗော။

    ‘‘Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya – ‘sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihareyya’nti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.

    ‘‘တသ္မာတိဟ , ဘိက္ခဝေ, ဘိက္ခု စေပိ အာကင္ခေယ္ယ – ‘သဗ္ဗသော အာကိဉ္စညာယတနံ သမတိက္ကမ္မ နေဝသညာနာသညာယတနံ ဥပသမ္ပဇ္ဇ ဝိဟရေယ္ယ’န္တိ, အယမေဝ အာနာပာနသ္သတိသမာဓိ သာဓုကံ မနသိ ကာတဗ္ဗော။

    ‘‘Tasmātiha , bhikkhave, bhikkhu cepi ākaṅkheyya – ‘sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyya’nti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.

    ‘‘တသ္မာတိဟ, ဘိက္ခဝေ, ဘိက္ခု စေပိ အာကင္ခေယ္ယ – ‘သဗ္ဗသော နေဝသညာနာသညာယတနံ သမတိက္ကမ္မ သညာဝေဒယိတနိရောဓံ ဥပသမ္ပဇ္ဇ ဝိဟရေယ္ယ’န္တိ, အယမေဝ အာနာပာနသ္သတိသမာဓိ သာဓုကံ မနသိ ကာတဗ္ဗော။

    ‘‘Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya – ‘sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja vihareyya’nti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.

    ‘‘ဧဝံ ဘာဝိတေ ခော, ဘိက္ခဝေ, အာနာပာနသ္သတိသမာဓိမ္ဟိ ဧဝံ ဗဟုလီကတေ, သုခံ စေ ဝေဒနံ ဝေဒယတိ, သာ ‘အနိစ္စာ’တိ ပဇာနာတိ, ‘အနဇ္ဈောသိတာ’တိ ပဇာနာတိ, ‘အနဘိနန္ဒိတာ’တိ ပဇာနာတိ; ဒုက္ခံ စေ ဝေဒနံ ဝေဒယတိ, ‘သာ အနိစ္စာ’တိ ပဇာနာတိ, ‘အနဇ္ဈောသိတာ’တိ ပဇာနာတိ, ‘အနဘိနန္ဒိတာ’တိ ပဇာနာတိ; အဒုက္ခမသုခံ စေ ဝေဒနံ ဝေဒယတိ, ‘သာ အနိစ္စာ’တိ ပဇာနာတိ, ‘အနဇ္ဈောသိတာ’တိ ပဇာနာတိ, ‘အနဘိနန္ဒိတာ’တိ ပဇာနာတိ’’။

    ‘‘Evaṃ bhāvite kho, bhikkhave, ānāpānassatisamādhimhi evaṃ bahulīkate, sukhaṃ ce vedanaṃ vedayati, sā ‘aniccā’ti pajānāti, ‘anajjhositā’ti pajānāti, ‘anabhinanditā’ti pajānāti; dukkhaṃ ce vedanaṃ vedayati, ‘sā aniccā’ti pajānāti, ‘anajjhositā’ti pajānāti, ‘anabhinanditā’ti pajānāti; adukkhamasukhaṃ ce vedanaṃ vedayati, ‘sā aniccā’ti pajānāti, ‘anajjhositā’ti pajānāti, ‘anabhinanditā’ti pajānāti’’.

    ‘‘သုခံ 1 စေ ဝေဒနံ ဝေဒယတိ, ဝိသံယုတ္တော နံ ဝေဒယတိ; ဒုက္ခံ စေ ဝေဒနံ ဝေဒယတိ, ဝိသံယုတ္တော နံ ဝေဒယတိ; အဒုက္ခမသုခံ စေ ဝေဒနံ ဝေဒယတိ, ဝိသံယုတ္တော နံ ဝေဒယတိ။ သော ကာယပရိယန္တိကံ ဝေဒနံ ဝေဒယမာနော ‘ကာယပရိယန္တိကံ ဝေဒနံ ဝေဒယာမီ’တိ ပဇာနာတိ, ဇီဝိတပရိယန္တိကံ ဝေဒနံ ဝေဒယမာနော ‘ဇီဝိတပရိယန္တိကံ ဝေဒနံ ဝေဒယာမီ’တိ ပဇာနာတိ, ‘ကာယသ္သ ဘေဒာ ဥဒ္ဓံ ဇီဝိတပရိယာဒာနာ ဣဓေဝ သဗ္ဗဝေဒယိတာနိ အနဘိနန္ဒိတာနိ သီတီဘဝိသ္သန္တီ’တိ ပဇာနာတိ’’။

    ‘‘Sukhaṃ 2 ce vedanaṃ vedayati, visaṃyutto naṃ vedayati; dukkhaṃ ce vedanaṃ vedayati, visaṃyutto naṃ vedayati; adukkhamasukhaṃ ce vedanaṃ vedayati, visaṃyutto naṃ vedayati. So kāyapariyantikaṃ vedanaṃ vedayamāno ‘kāyapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti, jīvitapariyantikaṃ vedanaṃ vedayamāno ‘jīvitapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti, ‘kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī’ti pajānāti’’.

    ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, တေလဉ္စ ပဋိစ္စ, ဝဋ္ဋိဉ္စ ပဋိစ္စ တေလပ္ပဒီပော ဈာယေယ္ယ, တသ္သေဝ တေလသ္သ စ ဝဋ္ဋိယာ စ ပရိယာဒာနာ အနာဟာရော နိဗ္ဗာယေယ္ယ; ဧဝမေဝ ခော, ဘိက္ခဝေ, ဘိက္ခု ကာယပရိယန္တိကံ ဝေဒနံ ဝေဒယမာနော ‘ကာယပရိယန္တိကံ ဝေဒနံ ဝေဒယာမီ’တိ ပဇာနာတိ, ဇီဝိတပရိယန္တိကံ ဝေဒနံ ဝေဒယမာနော ‘ဇီဝိတပရိယန္တိကံ ဝေဒနံ ဝေဒယာမီ’တိ ပဇာနာတိ, ‘ကာယသ္သ ဘေဒာ ဥဒ္ဓံ ဇီဝိတပရိယာဒာနာ ဣဓေဝ သဗ္ဗဝေဒယိတာနိ အနဘိနန္ဒိတာနိ သီတီဘဝိသ္သန္တီ’တိ ပဇာနာတီ’’တိ။ အဋ္ဌမံ။

    ‘‘Seyyathāpi, bhikkhave, telañca paṭicca, vaṭṭiñca paṭicca telappadīpo jhāyeyya, tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya; evameva kho, bhikkhave, bhikkhu kāyapariyantikaṃ vedanaṃ vedayamāno ‘kāyapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti, jīvitapariyantikaṃ vedanaṃ vedayamāno ‘jīvitapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti, ‘kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī’ti pajānātī’’ti. Aṭṭhamaṃ.







    Footnotes:
    1. သော သုခံ (သီ. သ္ယာ. ကံ. ပီ.) မ. နိ. ၃.၃၆၄ အဋ္ဌကထာဋီကာ ဩလောကေတဗ္ဗာ
    2. so sukhaṃ (sī. syā. kaṃ. pī.) ma. ni. 3.364 aṭṭhakathāṭīkā oloketabbā



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၈. ပဒီပောပမသုတ္တဝဏ္ဏနာ • 8. Padīpopamasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၈. ပဒီပောပမသုတ္တဝဏ္ဏနာ • 8. Padīpopamasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact