Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ७. पादुकवग्गवण्णना

    7. Pādukavaggavaṇṇanā

    ६४७. सत्तमवग्गे पटिच्छन्‍नो हुत्वाति सो किर रत्तिभागे उय्यानं गन्त्वा अम्बं अभिरुहित्वा साखाय साखं अम्बं ओलोकेन्तो विचरि। तस्स तथा करोन्तस्सेव रत्ति विभायि। सो चिन्तेसि ‘‘सचे इदानि ओतरित्वा गमिस्सामि, दिस्वा मं चोरोति गहेस्सन्ति, रत्तिभागे गमिस्सामी’’ति। अथेकं विटपं अभिरुहित्वा निलीनो अच्छि। तं सन्धायेतं वुत्तं। सो रुक्खतो ओतरन्तो एकं ओलम्बिनिसाखं गहेत्वा तेसं उभिन्‍नम्पि अन्तरे पतिट्ठासि। तं सन्धाय वुत्तं ‘‘तेसं द्विन्‍नम्पि अन्तरा रुक्खतो पतितो’’ति। पाळिया अत्थं न जानन्तीति अत्तनो गहणस्स अत्थं न जानन्ति।

    647. Sattamavagge paṭicchanno hutvāti so kira rattibhāge uyyānaṃ gantvā ambaṃ abhiruhitvā sākhāya sākhaṃ ambaṃ olokento vicari. Tassa tathā karontasseva ratti vibhāyi. So cintesi ‘‘sace idāni otaritvā gamissāmi, disvā maṃ coroti gahessanti, rattibhāge gamissāmī’’ti. Athekaṃ viṭapaṃ abhiruhitvā nilīno acchi. Taṃ sandhāyetaṃ vuttaṃ. So rukkhato otaranto ekaṃ olambinisākhaṃ gahetvā tesaṃ ubhinnampi antare patiṭṭhāsi. Taṃ sandhāya vuttaṃ ‘‘tesaṃ dvinnampi antarā rukkhato patito’’ti. Pāḷiyā atthaṃ na jānantīti attano gahaṇassa atthaṃ na jānanti.

    जातकपाळियं (जा॰ १.४.३३) पन अयं गाथा –

    Jātakapāḷiyaṃ (jā. 1.4.33) pana ayaṃ gāthā –

    ‘‘सब्बमिदं चरिमं कतं, उभो धम्मं न पस्सरे।

    ‘‘Sabbamidaṃ carimaṃ kataṃ, ubho dhammaṃ na passare;

    उभो पकतिया चुता, यो चायं मन्तेज्झापेति।

    Ubho pakatiyā cutā, yo cāyaṃ mantejjhāpeti;

    यो च मन्तं अधीयती’’ति॥ –

    Yo ca mantaṃ adhīyatī’’ti. –

    एवमागता। तस्सायमत्थो (जा॰ अट्ठ॰ ३.४.३३) – सब्बमिदं चरिमं कतन्ति यं अम्हेहि तीहि जनेहि कतं, सब्बमिदं किच्‍चं लामकं निम्मरियादं अधम्मिकं। एवं अत्तनो चोरभावं तेसञ्‍च मन्तेसु अगारवं गरहित्वा पुन इतरे द्वेयेव गरहन्तो ‘‘उभो धम्मं न पस्सरे’’तिआदिमाह। तत्थ उभोति इमे द्वेपि जना गरुकारारहं पोराणकधम्मं न पस्सन्ति, ततोव धम्मपकतितो चुता। धम्मो हि पठमुप्पत्तिवसेन पकति नाम। वुत्तम्पि चेतं –

    Evamāgatā. Tassāyamattho (jā. aṭṭha. 3.4.33) – sabbamidaṃ carimaṃ katanti yaṃ amhehi tīhi janehi kataṃ, sabbamidaṃ kiccaṃ lāmakaṃ nimmariyādaṃ adhammikaṃ. Evaṃ attano corabhāvaṃ tesañca mantesu agāravaṃ garahitvā puna itare dveyeva garahanto ‘‘ubho dhammaṃ na passare’’tiādimāha. Tattha ubhoti ime dvepi janā garukārārahaṃ porāṇakadhammaṃ na passanti, tatova dhammapakatito cutā. Dhammo hi paṭhamuppattivasena pakati nāma. Vuttampi cetaṃ –

    ‘‘धम्मो हवे पातुरहोसि पुब्बे,

    ‘‘Dhammo have pāturahosi pubbe,

    पच्छा अधम्मो उदपादि लोके’’ति॥ (जा॰ १.११.२८)।

    Pacchā adhammo udapādi loke’’ti. (jā. 1.11.28);

    यो चायन्ति यो च अयं नीचे निसीदित्वा मन्ते अज्झापेति, यो च उच्‍चे निसीदित्वा अधीयतीति।

    Yo cāyanti yo ca ayaṃ nīce nisīditvā mante ajjhāpeti, yo ca ucce nisīditvā adhīyatīti.

    सालीनन्ति अयं गाथापि –

    Sālīnanti ayaṃ gāthāpi –

    ‘‘सालीनं ओदनं भुञ्‍जे, सुचिं मंसूपसेचनं।

    ‘‘Sālīnaṃ odanaṃ bhuñje, suciṃ maṃsūpasecanaṃ;

    तस्मा एतं न सेवामि, धम्मं इसीहि सेवित’’न्ति॥ (जा॰ १.४.३४) –

    Tasmā etaṃ na sevāmi, dhammaṃ isīhi sevita’’nti. (jā. 1.4.34) –

    एवं जातके आगता। तत्थ सुचिन्ति पण्डरं परिसुद्धं। मंसूपसेचनन्ति नानप्पकाराय मंसविकतिया सित्तं भुञ्‍जे, भुञ्‍जामीति अत्थो। सेसं पाकटमेव।

    Evaṃ jātake āgatā. Tattha sucinti paṇḍaraṃ parisuddhaṃ. Maṃsūpasecananti nānappakārāya maṃsavikatiyā sittaṃ bhuñje, bhuñjāmīti attho. Sesaṃ pākaṭameva.

    धिरत्थूति धि अत्थु, निन्दा भवतूति अत्थो, गरहाम तं मयन्ति वुत्तं होति। लद्धलाभोति धनलाभं यसलाभञ्‍च सन्धाय वदति। विनिपातनहेतुनाति विनिपातनस्स हेतुभावेन। वुत्ति नाम होतीति यथावुत्तो दुविधोपि लाभो अपायसंवत्तनिकताय सम्पराये विनिपातनहेतुभावेन पवत्तनतो सम्पति अधम्मचरणेन पवत्तनतो च वुत्ति नाम होतीति अत्थो। एवरूपा या वुत्तीति एवरूपा धनलाभयसलाभसङ्खाता या वुत्ति। अधम्मचरणेन वाति वा-सद्दो सम्पिण्डनत्थो। त्वन्ति उपयोगत्थे पच्‍चत्तवचनं, तं इच्‍चेव वा पाठो। अस्माति पासाणाधिवचनमेतं।

    Dhiratthūti dhi atthu, nindā bhavatūti attho, garahāma taṃ mayanti vuttaṃ hoti. Laddhalābhoti dhanalābhaṃ yasalābhañca sandhāya vadati. Vinipātanahetunāti vinipātanassa hetubhāvena. Vutti nāma hotīti yathāvutto duvidhopi lābho apāyasaṃvattanikatāya samparāye vinipātanahetubhāvena pavattanato sampati adhammacaraṇena pavattanato ca vutti nāma hotīti attho. Evarūpā yā vuttīti evarūpā dhanalābhayasalābhasaṅkhātā yā vutti. Adhammacaraṇena vāti -saddo sampiṇḍanattho. Tvanti upayogatthe paccattavacanaṃ, taṃ icceva vā pāṭho. Asmāti pāsāṇādhivacanametaṃ.

    पादुकवग्गवण्णना निट्ठिता।

    Pādukavaggavaṇṇanā niṭṭhitā.

    सेसं उत्तानमेव।

    Sesaṃ uttānameva.

    सेखियकण्डं निट्ठितं।

    Sekhiyakaṇḍaṃ niṭṭhitaṃ.

    अधिकरणसमथेसु यं वत्तब्बं, तं अट्ठकथायं आगतट्ठानेयेव दस्सयिस्साम।

    Adhikaraṇasamathesu yaṃ vattabbaṃ, taṃ aṭṭhakathāyaṃ āgataṭṭhāneyeva dassayissāma.

    इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं

    Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

    भिक्खुविभङ्गवण्णना निट्ठिता।

    Bhikkhuvibhaṅgavaṇṇanā niṭṭhitā.

    महाविभङ्गो निट्ठितो।

    Mahāvibhaṅgo niṭṭhito.

    ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥

    Namo tassa bhagavato arahato sammāsambuddhassa







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ७. पादुकवग्गो • 7. Pādukavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ७. पादुकवग्गवण्णना • 7. Pādukavaggavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ७. पादुकवग्गवण्णना • 7. Pādukavaggavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ७. पादुकवग्गवण्णना • 7. Pādukavaggavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ७. पादुकवग्ग-अत्थयोजना • 7. Pādukavagga-atthayojanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact