Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पज्‍जोतराजवत्थुकथादिवण्णना

    Pajjotarājavatthukathādivaṇṇanā

    ३३४-३३६. विच्छिकस्स जातोति तस्स किर मातुया उतुसमये सयनगताय विच्छिको नाभिप्पदेसं आरुळ्हो, सा तस्स सम्फस्सेन गब्भं गण्हि। तं सन्धाय वुत्तं ‘‘विच्छिकस्स जातो’’ति। उस्सन्‍नदोसोति सञ्‍चितपित्तादिदोसो।

    334-336.Vicchikassa jātoti tassa kira mātuyā utusamaye sayanagatāya vicchiko nābhippadesaṃ āruḷho, sā tassa samphassena gabbhaṃ gaṇhi. Taṃ sandhāya vuttaṃ ‘‘vicchikassa jāto’’ti. Ussannadosoti sañcitapittādidoso.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā
    पज्‍जोतराजवत्थुकथा • Pajjotarājavatthukathā
    सिवेय्यकदुस्सयुगकथा • Siveyyakadussayugakathā
    समत्तिंसविरेचनकथा • Samattiṃsavirecanakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā
    पज्‍जोतराजवत्थुकथावण्णना • Pajjotarājavatthukathāvaṇṇanā
    समत्तिंसविरेचनकथावण्णना • Samattiṃsavirecanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / जीवकवत्थुकथादिवण्णना • Jīvakavatthukathādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact