Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ဝဇိရဗုဒ္ဓိ-ဋီကာ • Vajirabuddhi-ṭīkā

    ပကိဏ္ဏကဝဏ္ဏနာ

    Pakiṇṇakavaṇṇanā

    ကာယဝာစာစိတ္တတော သမုဋ္ဌဟန္တီတိ ကတ္ဝာ ‘‘သမနုဘာသနသမုဋ္ဌာနာနီ’’တိ ဝုတ္တာနိ။ သမနုဘာသနံ ကိရိယံ။ ဣမာနိ ကိရိယာနိ။ ဓမ္မဒေသနသမုဋ္ဌာနာနိ ဝာစာစိတ္တတောတိ ဧတ္ထ ကာယဝစီဝိညတ္တိဘာဝတော ဥဇ္ဇဂ္ဃိကဥစ္စာသဒ္ဒာဒီသု ဝိယ ‘‘ကာယဝာစာစိတ္တတော’’တိ ဝတ္တဗ္ဗာနီတိ စေ? န ဝတ္တဗ္ဗာနိ။ နိသီဒနဂမနာဟာရပက္ခိပနာဒိကာယဝိညတ္တိယာ သဗ္ဘာဝာ တတ္ထ ယုတ္တံ, န ဓမ္မဒေသနေ တာဒိသသ္သာဘာဝာ။

    Kāyavācācittato samuṭṭhahantīti katvā ‘‘samanubhāsanasamuṭṭhānānī’’ti vuttāni. Samanubhāsanaṃ kiriyaṃ. Imāni kiriyāni. Dhammadesanasamuṭṭhānāni vācācittatoti ettha kāyavacīviññattibhāvato ujjagghikauccāsaddādīsu viya ‘‘kāyavācācittato’’ti vattabbānīti ce? Na vattabbāni. Nisīdanagamanāhārapakkhipanādikāyaviññattiyā sabbhāvā tattha yuttaṃ, na dhammadesane tādisassābhāvā.

    ပကိဏ္ဏကဝဏ္ဏနာ နိဋ္ဌိတာ။

    Pakiṇṇakavaṇṇanā niṭṭhitā.

    သေခိယကဏ္ဍဝဏ္ဏနာ နိဋ္ဌိတာ။

    Sekhiyakaṇḍavaṇṇanā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact