Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पाणकथावण्णना

    Pāṇakathāvaṇṇanā

    ११४. पाणकथायं तिरच्छानगतस्स एकन्तेन पादग्घनकता न सम्भवतीति आह – ‘‘एकंसेन अवहारकप्पहोनकपाणं दस्सेन्तो’’ति। भुजिस्सं हरन्तस्स अवहारो नत्थीति परपरिग्गहिताभावतो। भुजिस्सोति अदासो। आठपितोति मातापितूहि इणं गण्हन्तेहि ‘‘याव इणदाना अयं तुम्हाकं सन्तिके होतू’’ति इणदायकानं निय्यातितो। यस्मा मातापितरो दासानं विय पुत्तानं न सामिनो। येसञ्‍च सन्तिके आठपितो, तेपि तस्स हत्थकम्मे सामिनो, न तस्साति आह ‘‘अवहारो नत्थी’’ति। धनं पन गतट्ठाने वड्ढतीति एत्थ ‘‘आठपेत्वा गहितधनं वड्ढिया सह अवहारकस्स गीवा’’ति तीसुपि गण्ठिपदेसु वुत्तं।

    114. Pāṇakathāyaṃ tiracchānagatassa ekantena pādagghanakatā na sambhavatīti āha – ‘‘ekaṃsena avahārakappahonakapāṇaṃ dassento’’ti. Bhujissaṃ harantassa avahāro natthīti parapariggahitābhāvato. Bhujissoti adāso. Āṭhapitoti mātāpitūhi iṇaṃ gaṇhantehi ‘‘yāva iṇadānā ayaṃ tumhākaṃ santike hotū’’ti iṇadāyakānaṃ niyyātito. Yasmā mātāpitaro dāsānaṃ viya puttānaṃ na sāmino. Yesañca santike āṭhapito, tepi tassa hatthakamme sāmino, na tassāti āha ‘‘avahāro natthī’’ti. Dhanaṃ pana gataṭṭhāne vaḍḍhatīti ettha ‘‘āṭhapetvā gahitadhanaṃ vaḍḍhiyā saha avahārakassa gīvā’’ti tīsupi gaṇṭhipadesu vuttaṃ.

    अन्तोजात…पे॰… अवहारो होतीति एत्थ पदेसचारित्तवसेन अत्तनाव अत्तानं निय्यातेत्वा दासब्यं उपगतं अवहरन्तस्सपि पाराजिकमेवाति वेदितब्बं। गेहदासिया कुच्छिम्हि दासस्स जातोति एवम्पि सम्भवतीति सम्भवन्तं गहेत्वा वुत्तं। गेहदासिया कुच्छिस्मिं पन अञ्‍ञस्स जातोपि एत्थेव सङ्गहितो। करमरानीतो नाम बन्धगाहगहितो। तेनाह ‘‘परदेसतो पहरित्वा’’तिआदि। तत्थ परदेसतो पहरित्वाति परदेसं विलुम्पकेहि राजराजमहामत्तादीहि महाचोरेहि परदेसतो पहरित्वा। अनापत्ति पाराजिकस्साति यदि तस्स वचनेन ततो अधिकं वेगं न वड्ढेति, अनापत्ति। परियायेनाति परियायवचनेन। मनुस्सविग्गहे ‘‘मरणवण्णं वा संवण्णेय्या’’ति वुत्तत्ता परियायकथायपि न मुच्‍चति, इध पन ‘‘अदिन्‍नं थेय्यसङ्खातं आदियेय्या’’ति आदानस्सेव वुत्तत्ता परियायकथाय मुच्‍चति।

    Antojāta…pe… avahāro hotīti ettha padesacārittavasena attanāva attānaṃ niyyātetvā dāsabyaṃ upagataṃ avaharantassapi pārājikamevāti veditabbaṃ. Gehadāsiyā kucchimhi dāsassa jātoti evampi sambhavatīti sambhavantaṃ gahetvā vuttaṃ. Gehadāsiyā kucchismiṃ pana aññassa jātopi ettheva saṅgahito. Karamarānīto nāma bandhagāhagahito. Tenāha ‘‘paradesato paharitvā’’tiādi. Tattha paradesato paharitvāti paradesaṃ vilumpakehi rājarājamahāmattādīhi mahācorehi paradesato paharitvā. Anāpatti pārājikassāti yadi tassa vacanena tato adhikaṃ vegaṃ na vaḍḍheti, anāpatti. Pariyāyenāti pariyāyavacanena. Manussaviggahe ‘‘maraṇavaṇṇaṃ vā saṃvaṇṇeyyā’’ti vuttattā pariyāyakathāyapi na muccati, idha pana ‘‘adinnaṃ theyyasaṅkhātaṃ ādiyeyyā’’ti ādānasseva vuttattā pariyāyakathāya muccati.

    पाणकथावण्णना निट्ठिता।

    Pāṇakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / भूमट्ठकथादिवण्णना • Bhūmaṭṭhakathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पाणकथावण्णना • Pāṇakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact