Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ६. भेसज्‍जक्खन्धकं

    6. Bhesajjakkhandhakaṃ

    पञ्‍चभेसज्‍जादिकथावण्णना

    Pañcabhesajjādikathāvaṇṇanā

    २६१. भेसज्‍जक्खन्धके नच्छादेन्तीति रुचिं न उप्पादेन्ति।

    261. Bhesajjakkhandhake nacchādentīti ruciṃ na uppādenti.

    २६२. सुसुकाति समुद्दे भवा एका मच्छजाति। कुम्भीलातिपि वदन्ति। संसट्ठन्ति परिस्सावितं। तेलपरिभोगेनाति सत्ताहकालिकपरिभोगं सन्धाय वुत्तं।

    262.Susukāti samudde bhavā ekā macchajāti. Kumbhīlātipi vadanti. Saṃsaṭṭhanti parissāvitaṃ. Telaparibhogenāti sattāhakālikaparibhogaṃ sandhāya vuttaṃ.

    २६३. पिट्ठेहीति पिसितेहि। उब्भिदं नाम ऊसरपंसुमयं।

    263.Piṭṭhehīti pisitehi. Ubbhidaṃ nāma ūsarapaṃsumayaṃ.

    २६४. छकणन्ति गोमयं। पाकतिकचुण्णं नाम अपक्‍ककसावचुण्णं। तेन ठपेत्वा गन्धचुण्णं सब्बं वट्टतीति वदन्ति।

    264.Chakaṇanti gomayaṃ. Pākatikacuṇṇaṃ nāma apakkakasāvacuṇṇaṃ. Tena ṭhapetvā gandhacuṇṇaṃ sabbaṃ vaṭṭatīti vadanti.

    २६५. सुवण्णगेरुकोति सुवण्णतुत्थादि। अञ्‍जनूपपिसनन्ति अञ्‍जनत्थाय उपपिसितब्बं यं किञ्‍चि चुण्णजातं।

    265.Suvaṇṇagerukoti suvaṇṇatutthādi. Añjanūpapisananti añjanatthāya upapisitabbaṃ yaṃ kiñci cuṇṇajātaṃ.

    २६८. सामं गहेत्वाति एत्थ सप्पदट्ठस्स अत्थाय अञ्‍ञेन भिक्खुना गहितम्पि सामं गहितसङ्खमेव गच्छतीति वेदितब्बं।

    268.Sāmaṃ gahetvāti ettha sappadaṭṭhassa atthāya aññena bhikkhunā gahitampi sāmaṃ gahitasaṅkhameva gacchatīti veditabbaṃ.

    २६९. घरदिन्‍नकाबाधो नाम वसीकरणत्थाय घरणिया दिन्‍नभेसज्‍जसमुट्ठितो आबाधो। तेनाह ‘‘वसीकरणपाणकसमुट्ठितरोगो’’ति। घर-सद्दो चेत्थ अभेदेन घरणिया वत्तमानो अधिप्पेतो। ‘‘अकटयूसेनाति अनभिसङ्खतेन मुग्गयूसेन। कटाकटेनाति मुग्गे पचित्वा अचालेत्वाव परिस्सावितेन मुग्गसूपेना’’ति गण्ठिपदेसु वुत्तं।

    269.Gharadinnakābādho nāma vasīkaraṇatthāya gharaṇiyā dinnabhesajjasamuṭṭhito ābādho. Tenāha ‘‘vasīkaraṇapāṇakasamuṭṭhitarogo’’ti. Ghara-saddo cettha abhedena gharaṇiyā vattamāno adhippeto. ‘‘Akaṭayūsenāti anabhisaṅkhatena muggayūsena. Kaṭākaṭenāti mugge pacitvā acāletvāva parissāvitena muggasūpenā’’ti gaṇṭhipadesu vuttaṃ.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi
    १६०. पञ्‍चभेसज्‍जकथा • 160. Pañcabhesajjakathā
    १६१. मूलादिभेसज्‍जकथा • 161. Mūlādibhesajjakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / पञ्‍चभेसज्‍जादिकथा • Pañcabhesajjādikathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पञ्‍चभेसज्‍जादिकथावण्णना • Pañcabhesajjādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पञ्‍चभेसज्‍जादिकथावण्णना • Pañcabhesajjādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi
    १६०. पञ्‍चभेसज्‍जादिकथा • 160. Pañcabhesajjādikathā
    १६१. मूलादिभेसज्‍जकथा • 161. Mūlādibhesajjakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact