Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ५. पञ्‍चमसङ्घादिसेससिक्खापदवण्णना

    5. Pañcamasaṅghādisesasikkhāpadavaṇṇanā

    ७०१. पञ्‍चमे एतं न वुत्तन्ति ‘‘भिक्खुनिया अवस्सुतभावो दट्ठब्बो’’ति एतं नियमनं न वुत्तं। न्ति तं नियमेत्वा अवचनं। पाळिया समेतीति ‘‘एकतो अवस्सुते’’ति अविसेसेत्वा वुत्तपाळिया ‘‘अनवस्सुतोति जानन्ती पटिग्गण्हाती’’ति इमाय च पाळिया समेति। यदि हि पुग्गलस्स अवस्सुतभावो नप्पमाणं, किं ‘‘अनवस्सुतोति जानन्ती’’ति इमिना वचनेन, ‘‘अनापत्ति उभतोअनवस्सुता होन्ति, अनवस्सुता पटिग्गण्हाती’’ति एत्तकमेव वत्तब्बं सिया। ‘‘उभतोअनवस्सुता होन्ति, अनवस्सुतोति जानन्ती पटिग्गण्हाती’’ति इमस्स च अनापत्तिवारस्स अयमत्थो। उभो चे अनवस्सुता, सब्बथापि अनापत्ति। अथ भिक्खुनी अनवस्सुता समाना अवस्सुतम्पि ‘‘अनवस्सुतो’’ति सञ्‍ञाय तस्स हत्थतो पटिग्गण्हाति, एवम्पि अनापत्ति। अथ सयं अनवस्सुतापि अञ्‍ञं अनवस्सुतं वा अवस्सुतं वा ‘‘अवस्सुतो’’ति जानाति, दुक्‍कटमेव। वुत्तञ्हेतं अनन्तरसिक्खापदे ‘‘किस्स त्वं अय्ये न पटिग्गण्हासीति। अवस्सुता अय्येति। त्वं पन अय्ये अवस्सुताति। नाहं अय्ये अवस्सुता’’ति। सेसमेत्थ उत्तानमेव। उदकदन्तपोनतो अञ्‍ञं अज्झोहरणीयं, उभतोअवस्सुतता, सहत्था गहणं, अज्झोहरणन्ति इमानि पनेत्थ चत्तारि अङ्गानि।

    701. Pañcame etaṃ na vuttanti ‘‘bhikkhuniyā avassutabhāvo daṭṭhabbo’’ti etaṃ niyamanaṃ na vuttaṃ. Tanti taṃ niyametvā avacanaṃ. Pāḷiyā sametīti ‘‘ekato avassute’’ti avisesetvā vuttapāḷiyā ‘‘anavassutoti jānantī paṭiggaṇhātī’’ti imāya ca pāḷiyā sameti. Yadi hi puggalassa avassutabhāvo nappamāṇaṃ, kiṃ ‘‘anavassutoti jānantī’’ti iminā vacanena, ‘‘anāpatti ubhatoanavassutā honti, anavassutā paṭiggaṇhātī’’ti ettakameva vattabbaṃ siyā. ‘‘Ubhatoanavassutā honti, anavassutoti jānantī paṭiggaṇhātī’’ti imassa ca anāpattivārassa ayamattho. Ubho ce anavassutā, sabbathāpi anāpatti. Atha bhikkhunī anavassutā samānā avassutampi ‘‘anavassuto’’ti saññāya tassa hatthato paṭiggaṇhāti, evampi anāpatti. Atha sayaṃ anavassutāpi aññaṃ anavassutaṃ vā avassutaṃ vā ‘‘avassuto’’ti jānāti, dukkaṭameva. Vuttañhetaṃ anantarasikkhāpade ‘‘kissa tvaṃ ayye na paṭiggaṇhāsīti. Avassutā ayyeti. Tvaṃ pana ayye avassutāti. Nāhaṃ ayye avassutā’’ti. Sesamettha uttānameva. Udakadantaponato aññaṃ ajjhoharaṇīyaṃ, ubhatoavassutatā, sahatthā gahaṇaṃ, ajjhoharaṇanti imāni panettha cattāri aṅgāni.

    पञ्‍चमसङ्घादिसेससिक्खापदवण्णना निट्ठिता।

    Pañcamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / भिक्खुनीविभङ्ग • Bhikkhunīvibhaṅga / ५. पञ्‍चमसङ्घादिसेससिक्खापदं • 5. Pañcamasaṅghādisesasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / भिक्खुनीविभङ्ग-अट्ठकथा • Bhikkhunīvibhaṅga-aṭṭhakathā / ५. पञ्‍चमसङ्घादिसेससिक्खापदवण्णना • 5. Pañcamasaṅghādisesasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ५. पञ्‍चमसङ्घादिसेससिक्खापदवण्णना • 5. Pañcamasaṅghādisesasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ५. पञ्‍चमसङ्घादिसेससिक्खापदवण्णना • 5. Pañcamasaṅghādisesasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ५. पञ्‍चमसङ्घादिसेससिक्खापदं • 5. Pañcamasaṅghādisesasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact