Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၆. ပဉ္စရထသတသုတ္တံ

    6. Pañcarathasatasuttaṃ

    ၁၈၅. ရာဇဂဟေ ဝိဟရတိ ဝေဠုဝနေ ကလန္ဒကနိဝာပေ။ တေန ခော ပန သမယေန ဒေဝဒတ္တသ္သ အဇာတသတ္တုကုမာရော ပဉ္စဟိ ရထသတေဟိ သာယံ ပာတံ ဥပဋ္ဌာနံ ဂစ္ဆတိ, ပဉ္စ စ ထာလိပာကသတာနိ ဘတ္တာဘိဟာရော အဘိဟရီယတိ။ အထ ခော သမ္ဗဟုလာ ဘိက္ခူ ယေန ဘဂဝာ တေနုပသင္ကမိံသု; ဥပသင္ကမိတ္ဝာ ဘဂဝန္တံ အဘိဝာဒေတ္ဝာ ဧကမန္တံ နိသီဒိံသု။ ဧကမန္တံ နိသိန္နာ ခော တေ ဘိက္ခူ ဘဂဝန္တံ ဧတဒဝောစုံ – ‘‘ဒေဝဒတ္တသ္သ, ဘန္တေ, အဇာတသတ္တုကုမာရော ပဉ္စဟိ ရထသတေဟိ သာယံ ပာတံ ဥပဋ္ဌာနံ ဂစ္ဆတိ, ပဉ္စ စ ထာလိပာကသတာနိ ဘတ္တာဘိဟာရော အဘိဟရီယတီ’’တိ။ ‘‘မာ, ဘိက္ခဝေ, ဒေဝဒတ္တသ္သ လာဘသက္ကာရသိလောကံ ပိဟယိတ္ထ။ ယာဝကီဝဉ္စ, ဘိက္ခဝေ, ဒေဝဒတ္တသ္သ အဇာတသတ္တုကုမာရော ပဉ္စဟိ ရထသတေဟိ သာယံ ပာတံ ဥပဋ္ဌာနံ ဂမိသ္သတိ, ပဉ္စ စ ထာလိပာကသတာနိ ဘတ္တာဘိဟာရော အာဟရီယိသ္သတိ, ဟာနိယေဝ, ဘိက္ခဝေ, ဒေဝဒတ္တသ္သ ပာဋိကင္ခာ ကုသလေသု ဓမ္မေသု, နော ဝုဒ္ဓိ’’။

    185. Rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena devadattassa ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati, pañca ca thālipākasatāni bhattābhihāro abhiharīyati. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘devadattassa, bhante, ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati, pañca ca thālipākasatāni bhattābhihāro abhiharīyatī’’ti. ‘‘Mā, bhikkhave, devadattassa lābhasakkārasilokaṃ pihayittha. Yāvakīvañca, bhikkhave, devadattassa ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati, pañca ca thālipākasatāni bhattābhihāro āharīyissati, hāniyeva, bhikkhave, devadattassa pāṭikaṅkhā kusalesu dhammesu, no vuddhi’’.

    ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, စဏ္ဍသ္သ ကုက္ကုရသ္သ နာသာယ ပိတ္တံ ဘိန္ဒေယ္ယုံ , ဧဝဉ္ဟိ သော, ဘိက္ခဝေ , ကုက္ကုရော ဘိယ္ယောသောမတ္တာယ စဏ္ဍတရော အသ္သ; ဧဝမေဝ, ဘိက္ခဝေ, ယာဝကီဝဉ္စ ဒေဝဒတ္တသ္သ အဇာတသတ္တုကုမာရော ပဉ္စဟိ ရထသတေဟိ သာယံ ပာတံ ဥပဋ္ဌာနံ ဂမိသ္သတိ, ပဉ္စ စ ထာလိပာကသတာနိ ဘတ္တာဘိဟာရော အာဟရီယိသ္သတိ, ဟာနိယေဝ, ဘိက္ခဝေ, ဒေဝဒတ္တသ္သ ပာဋိကင္ခာ ကုသလေသု ဓမ္မေသု, နော ဝုဒ္ဓိ။ ဧဝံ ဒာရုဏော ခော, ဘိက္ခဝေ, လာဘသက္ကာရသိလောကော။ပေ.။ ဧဝဉ္ဟိ ဝော, ဘိက္ခဝေ, သိက္ခိတဗ္ဗ’’န္တိ။ ဆဋ္ဌံ။

    ‘‘Seyyathāpi, bhikkhave, caṇḍassa kukkurassa nāsāya pittaṃ bhindeyyuṃ , evañhi so, bhikkhave , kukkuro bhiyyosomattāya caṇḍataro assa; evameva, bhikkhave, yāvakīvañca devadattassa ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati, pañca ca thālipākasatāni bhattābhihāro āharīyissati, hāniyeva, bhikkhave, devadattassa pāṭikaṅkhā kusalesu dhammesu, no vuddhi. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko…pe… evañhi vo, bhikkhave, sikkhitabba’’nti. Chaṭṭhaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၆. ပဉ္စရထသတသုတ္တဝဏ္ဏနာ • 6. Pañcarathasatasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၆. ပဉ္စရထသတသုတ္တဝဏ္ဏနာ • 6. Pañcarathasatasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact