Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पञ्‍चसत्थुकथावण्णना

    Pañcasatthukathāvaṇṇanā

    ३३४. सत्थारोति गणसत्थारो। नास्सस्साति न एतस्स भवेय्य। न्ति तं सत्थारं। तेनाति अमनापेन। समुदाचरेय्यामाति कथेय्याम। सम्मन्‍नतीति अम्हाकं सम्मानं करोति। तेनाह ‘‘सम्मानेती’’ति, सम्मन्‍नतीति वा परेहि सम्मानीयतीति अत्थो।

    334.Satthāroti gaṇasatthāro. Nāssassāti na etassa bhaveyya. Tanti taṃ satthāraṃ. Tenāti amanāpena. Samudācareyyāmāti katheyyāma. Sammannatīti amhākaṃ sammānaṃ karoti. Tenāha ‘‘sammānetī’’ti, sammannatīti vā parehi sammānīyatīti attho.

    ३३५. नासाय पित्तं भिन्देय्युन्ति अच्छपित्तं वा मच्छपित्तं वा नासापुटे पक्खिपेय्युं। पराभवायाति अवड्ढिया विनासाय। अस्सतरीति वळवाय कुच्छिस्मिं गद्रभस्सजाता, तं अस्सेन सद्धिं सम्पयोजेन्ति, सा गब्भं गण्हित्वा काले सम्पत्ते विजायितुं न सक्‍कोति, पादेहि भूमिं पहरन्ती तिट्ठति, अथस्सा चत्तारो पादे चतूसु खाणुकेसु बन्धित्वा कुच्छिं फालेत्वा पोतकं नीहरन्ति, सा तत्थेव मरति। तेन वुत्तं ‘‘अत्तवधाय गब्भं गण्हाती’’ति।

    335.Nāsāya pittaṃ bhindeyyunti acchapittaṃ vā macchapittaṃ vā nāsāpuṭe pakkhipeyyuṃ. Parābhavāyāti avaḍḍhiyā vināsāya. Assatarīti vaḷavāya kucchismiṃ gadrabhassajātā, taṃ assena saddhiṃ sampayojenti, sā gabbhaṃ gaṇhitvā kāle sampatte vijāyituṃ na sakkoti, pādehi bhūmiṃ paharantī tiṭṭhati, athassā cattāro pāde catūsu khāṇukesu bandhitvā kucchiṃ phāletvā potakaṃ nīharanti, sā tattheva marati. Tena vuttaṃ ‘‘attavadhāya gabbhaṃ gaṇhātī’’ti.

    ३३९. पोत्थनिकन्ति छुरिकं, यं खरन्तिपि वुच्‍चति।

    339.Potthanikanti churikaṃ, yaṃ kharantipi vuccati.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi
    पञ्‍चसत्थुकथा • Pañcasatthukathā
    अजातसत्तुकुमारवत्थु • Ajātasattukumāravatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / छसक्यपब्बज्‍जाकथा • Chasakyapabbajjākathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / छसक्यपब्बज्‍जाकथावण्णना • Chasakyapabbajjākathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / छसक्यपब्बज्‍जाकथादिवण्णना • Chasakyapabbajjākathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / छसक्यपब्बज्‍जाकथा • Chasakyapabbajjākathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact