Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १०. दसमवग्गो

    10. Dasamavaggo

    (९८) ४. पञ्‍चविञ्‍ञाणा कुसलापि अकुसलापीतिकथा

    (98) 4. Pañcaviññāṇā kusalāpi akusalāpītikathā

    ५८०. पञ्‍चविञ्‍ञाणा कुसलापि अकुसलापीति? आमन्ता। ननु पञ्‍चविञ्‍ञाणा उप्पन्‍नवत्थुका उप्पन्‍नारम्मणाति? आमन्ता। हञ्‍चि पञ्‍चविञ्‍ञाणा उप्पन्‍नवत्थुका उप्पन्‍नारम्मणा, नो च वत रे वत्तब्बे – ‘‘पञ्‍चविञ्‍ञाणा कुसलापि अकुसलापी’’ति। ननु पञ्‍चविञ्‍ञाणा पुरेजातवत्थुका पुरेजातारम्मणा अज्झत्तिकवत्थुका बाहिरारम्मणा असम्भिन्‍नवत्थुका असम्भिन्‍नारम्मणा नानावत्थुका नानारम्मणा न अञ्‍ञमञ्‍ञस्स गोचरविसयं पच्‍चनुभोन्ति, न असमन्‍नाहारा उप्पज्‍जन्ति, न अमनसिकारा उप्पज्‍जन्ति, न अब्बोकिण्णा उप्पज्‍जन्ति, न अपुब्बं अचरिमं उप्पज्‍जन्ति, न अञ्‍ञमञ्‍ञस्स समनन्तरा उप्पज्‍जन्ति, ननु पञ्‍चविञ्‍ञाणा अनाभोगाति? आमन्ता। हञ्‍चि पञ्‍चविञ्‍ञाणा अनाभोगा, नो च वत रे वत्तब्बे – ‘‘पञ्‍चविञ्‍ञाणा कुसलापि अकुसलापी’’ति।

    580. Pañcaviññāṇā kusalāpi akusalāpīti? Āmantā. Nanu pañcaviññāṇā uppannavatthukā uppannārammaṇāti? Āmantā. Hañci pañcaviññāṇā uppannavatthukā uppannārammaṇā, no ca vata re vattabbe – ‘‘pañcaviññāṇā kusalāpi akusalāpī’’ti. Nanu pañcaviññāṇā purejātavatthukā purejātārammaṇā ajjhattikavatthukā bāhirārammaṇā asambhinnavatthukā asambhinnārammaṇā nānāvatthukā nānārammaṇā na aññamaññassa gocaravisayaṃ paccanubhonti, na asamannāhārā uppajjanti, na amanasikārā uppajjanti, na abbokiṇṇā uppajjanti, na apubbaṃ acarimaṃ uppajjanti, na aññamaññassa samanantarā uppajjanti, nanu pañcaviññāṇā anābhogāti? Āmantā. Hañci pañcaviññāṇā anābhogā, no ca vata re vattabbe – ‘‘pañcaviññāṇā kusalāpi akusalāpī’’ti.

    ५८१. चक्खुविञ्‍ञाणं कुसलन्ति? आमन्ता। चक्खुविञ्‍ञाणं सुञ्‍ञतं आरब्भ उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰… चक्खुविञ्‍ञाणं सुञ्‍ञतं आरब्भ उप्पज्‍जतीति? आमन्ता। चक्खुञ्‍च पटिच्‍च सुञ्‍ञतञ्‍च उप्पज्‍जति चक्खुविञ्‍ञाणन्ति? न हेवं वत्तब्बे। चक्खुञ्‍च पटिच्‍च सुञ्‍ञतञ्‍च उप्पज्‍जति चक्खुविञ्‍ञाणन्ति? आमन्ता। चक्खुञ्‍च पटिच्‍च सुञ्‍ञतञ्‍च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति – अत्थेव सुत्तन्तोति? नत्थि। ‘‘चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति – अत्थेव सुत्तन्तोति? आमन्ता । हञ्‍चि ‘‘चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति – अत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘चक्खुञ्‍च पटिच्‍च सुञ्‍ञतञ्‍च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति।

    581. Cakkhuviññāṇaṃ kusalanti? Āmantā. Cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe… cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti? Āmantā. Cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇanti? Na hevaṃ vattabbe. Cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇanti? Āmantā. Cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Natthi. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Āmantā . Hañci ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttanto, no ca vata re vattabbe – ‘‘cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇa’’nti.

    ५८२. चक्खुविञ्‍ञाणं कुसलम्पि अकुसलम्पीति? आमन्ता। चक्खुविञ्‍ञाणं अतीतानागतं आरब्भ उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰…। चक्खुविञ्‍ञाणं कुसलम्पि अकुसलम्पीति? आमन्ता। चक्खुविञ्‍ञाणं फस्सं आरब्भ…पे॰… चित्तं आरब्भ… चक्खुं आरब्भ…पे॰… कायं आरब्भ… सद्दं आरब्भ…पे॰… फोट्ठब्बं आरब्भ उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰…।

    582. Cakkhuviññāṇaṃ kusalampi akusalampīti? Āmantā. Cakkhuviññāṇaṃ atītānāgataṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe…. Cakkhuviññāṇaṃ kusalampi akusalampīti? Āmantā. Cakkhuviññāṇaṃ phassaṃ ārabbha…pe… cittaṃ ārabbha… cakkhuṃ ārabbha…pe… kāyaṃ ārabbha… saddaṃ ārabbha…pe… phoṭṭhabbaṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe….

    मनोविञ्‍ञाणं कुसलम्पि अकुसलम्पि, मनोविञ्‍ञाणं सुञ्‍ञतं आरब्भ उप्पज्‍जतीति? आमन्ता। चक्खुविञ्‍ञाणं कुसलम्पि अकुसलम्पि, चक्खुविञ्‍ञाणं सुञ्‍ञतं आरब्भ उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰… मनोविञ्‍ञाणं कुसलम्पि अकुसलम्पि, मनोविञ्‍ञाणं अतीतानागतं आरब्भ उप्पज्‍जतीति? आमन्ता। चक्खुविञ्‍ञाणं कुसलम्पि अकुसलम्पि, चक्खुविञ्‍ञाणं अतीतानागतं आरब्भ उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰… मनोविञ्‍ञाणं कुसलम्पि अकुसलम्पि, मनोविञ्‍ञाणं फस्सं आरब्भ…पे॰… चित्तं आरब्भ…पे॰… कायं आरब्भ … सद्दं आरब्भ …पे॰… फोट्ठब्बं आरब्भ उप्पज्‍जतीति? आमन्ता। चक्खुविञ्‍ञाणं कुसलम्पि अकुसलम्पि, चक्खुविञ्‍ञाणं फस्सं आरब्भ…पे॰… फोट्ठब्बं आरब्भ उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰…।

    Manoviññāṇaṃ kusalampi akusalampi, manoviññāṇaṃ suññataṃ ārabbha uppajjatīti? Āmantā. Cakkhuviññāṇaṃ kusalampi akusalampi, cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe… manoviññāṇaṃ kusalampi akusalampi, manoviññāṇaṃ atītānāgataṃ ārabbha uppajjatīti? Āmantā. Cakkhuviññāṇaṃ kusalampi akusalampi, cakkhuviññāṇaṃ atītānāgataṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe… manoviññāṇaṃ kusalampi akusalampi, manoviññāṇaṃ phassaṃ ārabbha…pe… cittaṃ ārabbha…pe… kāyaṃ ārabbha … saddaṃ ārabbha …pe… phoṭṭhabbaṃ ārabbha uppajjatīti? Āmantā. Cakkhuviññāṇaṃ kusalampi akusalampi, cakkhuviññāṇaṃ phassaṃ ārabbha…pe… phoṭṭhabbaṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe….

    ५८३. न वत्तब्बं – ‘‘पञ्‍चविञ्‍ञाणा कुसलापि अकुसलापी’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा निमित्तग्गाही होति…पे॰… न निमित्तग्गाही होति…पे॰… सोतेन सद्दं सुत्वा…पे॰… कायेन फोट्ठब्बं फुसित्वा निमित्तग्गाही होति…पे॰… न निमित्तग्गाही होती’’ति! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि पञ्‍चविञ्‍ञाणा कुसलापि अकुसलापीति।

    583. Na vattabbaṃ – ‘‘pañcaviññāṇā kusalāpi akusalāpī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti…pe… na nimittaggāhī hoti…pe… sotena saddaṃ sutvā…pe… kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti…pe… na nimittaggāhī hotī’’ti! Attheva suttantoti? Āmantā. Tena hi pañcaviññāṇā kusalāpi akusalāpīti.

    पञ्‍चविञ्‍ञाणा कुसलापि अकुसलापीतिकथा निट्ठिता।

    Pañcaviññāṇā kusalāpi akusalāpītikathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ४. पञ्‍चविञ्‍ञाणा कुसलापीतिकथावण्णना • 4. Pañcaviññāṇā kusalāpītikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact