Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၂. ပညာသုတ္တံ

    2. Paññāsuttaṃ

    . ‘‘အဋ္ဌိမေ , ဘိက္ခဝေ, ဟေတူ အဋ္ဌ ပစ္စယာ အာဒိဗ္ရဟ္မစရိယိကာယ ပညာယ အပ္ပဋိလဒ္ဓာယ ပဋိလာဘာယ, ပဋိလဒ္ဓာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ ဘာဝနာယ ပာရိပူရိယာ သံဝတ္တန္တိ။ ကတမေ အဋ္ဌ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု သတ္ထာရံ ဥပနိသ္သာယ ဝိဟရတိ အညတရံ ဝာ ဂရုဋ္ဌာနိယံ သဗ္ရဟ္မစာရိံ, ယတ္ထသ္သ တိဗ္ဗံ ဟိရောတ္တပ္ပံ ပစ္စုပဋ္ဌိတံ ဟောတိ ပေမဉ္စ ဂာရဝော စ။ အယံ , ဘိက္ခဝေ, ပဌမော ဟေတု ပဌမော ပစ္စယော အာဒိဗ္ရဟ္မစရိယိကာယ ပညာယ အပ္ပဋိလဒ္ဓာယ ပဋိလာဘာယ, ပဋိလဒ္ဓာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ ဘာဝနာယ ပာရိပူရိယာ သံဝတ္တတိ။

    2. ‘‘Aṭṭhime , bhikkhave, hetū aṭṭha paccayā ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattanti. Katame aṭṭha? Idha, bhikkhave, bhikkhu satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ, yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañca gāravo ca. Ayaṃ , bhikkhave, paṭhamo hetu paṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

    ‘‘သော တံ သတ္ထာရံ ဥပနိသ္သာယ ဝိဟရန္တော အညတရံ ဝာ ဂရုဋ္ဌာနိယံ သဗ္ရဟ္မစာရိံ, ယတ္ထသ္သ တိဗ္ဗံ ဟိရောတ္တပ္ပံ ပစ္စုပဋ္ဌိတံ ဟောတိ ပေမံ ဂာရဝော စ, တေ ကာလေန ကာလံ ဥပသင္ကမိတ္ဝာ ပရိပုစ္ဆတိ ပရိပဉ္ဟတိ – ‘ဣဒံ, ဘန္တေ, ကထံ; ဣမသ္သ ကော အတ္ထော’တိ? တသ္သ တေ အာယသ္မန္တော အဝိဝဋဉ္စေဝ ဝိဝရန္တိ, အနုတ္တာနီကတဉ္စ ဥတ္တာနီ ကရောန္တိ, အနေကဝိဟိတေသု စ ကင္ခာဌာနိယေသု ဓမ္မေသု ကင္ခံ ပဋိဝိနောဒေန္တိ။ အယံ, ဘိက္ခဝေ, ဒုတိယော ဟေတု ဒုတိယော ပစ္စယော အာဒိဗ္ရဟ္မစရိယိကာယ ပညာယ အပ္ပဋိလဒ္ဓာယ ပဋိလာဘာယ, ပဋိလဒ္ဓာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ ဘာဝနာယ ပာရိပူရိယာ သံဝတ္တတိ။

    ‘‘So taṃ satthāraṃ upanissāya viharanto aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ, yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemaṃ gāravo ca, te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati – ‘idaṃ, bhante, kathaṃ; imassa ko attho’ti? Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttānī karonti, anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti. Ayaṃ, bhikkhave, dutiyo hetu dutiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

    ‘‘သော တံ ဓမ္မံ သုတ္ဝာ ဒ္ဝယေန ဝူပကာသေန သမ္ပာဒေတိ – ကာယဝူပကာသေန စ စိတ္တဝူပကာသေန စ။ အယံ, ဘိက္ခဝေ, တတိယော ဟေတု တတိယော ပစ္စယော အာဒိဗ္ရဟ္မစရိယိကာယ ပညာယ အပ္ပဋိလဒ္ဓာယ ပဋိလာဘာယ, ပဋိလဒ္ဓာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ ဘာဝနာယ ပာရိပူရိယာ သံဝတ္တတိ။

    ‘‘So taṃ dhammaṃ sutvā dvayena vūpakāsena sampādeti – kāyavūpakāsena ca cittavūpakāsena ca. Ayaṃ, bhikkhave, tatiyo hetu tatiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

    ‘‘သီလဝာ ဟောတိ, ပာတိမောက္ခသံဝရသံဝုတော ဝိဟရတိ အာစာရဂောစရသမ္ပန္နော အဏုမတ္တေသု ဝဇ္ဇေသု ဘယဒသ္သာဝီ, သမာဒာယ သိက္ခတိ သိက္ခာပဒေသု။ အယံ, ဘိက္ခဝေ, စတုတ္ထော ဟေတု စတုတ္ထော ပစ္စယော အာဒိဗ္ရဟ္မစရိယိကာယ ပညာယ အပ္ပဋိလဒ္ဓာယ ပဋိလာဘာယ, ပဋိလဒ္ဓာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ ဘာဝနာယ ပာရိပူရိယာ သံဝတ္တတိ။

    ‘‘Sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Ayaṃ, bhikkhave, catuttho hetu catuttho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

    ‘‘ဗဟုသ္သုတော ဟောတိ သုတဓရော သုတသန္နိစယော။ ယေ တေ ဓမ္မာ အာဒိကလ္ယာဏာ မဇ္ဈေကလ္ယာဏာ ပရိယောသာနကလ္ယာဏာ သာတ္ထံ သဗ္ယဉ္ဇနံ 1 ကေဝလပရိပုဏ္ဏံ ပရိသုဒ္ဓံ ဗ္ရဟ္မစရိယံ အဘိဝဒန္တိ, တထာရူပာသ္သ ဓမ္မာ ဗဟုသ္သုတာ ဟောန္တိ ဓာတာ 2 ဝစသာ ပရိစိတာ မနသာနုပေက္ခိတာ ဒိဋ္ဌိယာ သုပ္ပဋိဝိဒ္ဓာ။ အယံ, ဘိက္ခဝေ, ပဉ္စမော ဟေတု ပဉ္စမော ပစ္စယော အာဒိဗ္ရဟ္မစရိယိကာယ ပညာယ အပ္ပဋိလဒ္ဓာယ ပဋိလာဘာယ, ပဋိလဒ္ဓာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ ဘာဝနာယ ပာရိပူရိယာ သံဝတ္တတိ။

    ‘‘Bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ 3 kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā 4 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ayaṃ, bhikkhave, pañcamo hetu pañcamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

    ‘‘အာရဒ္ဓဝီရိယော ဝိဟရတိ အကုသလာနံ ဓမ္မာနံ ပဟာနာယ, ကုသလာနံ ဓမ္မာနံ ဥပသမ္ပဒာယ, ထာမဝာ ဒဠ္ဟပရက္ကမော အနိက္ခိတ္တဓုရော ကုသလေသု ဓမ္မေသု။ အယံ, ဘိက္ခဝေ, ဆဋ္ဌော ဟေတု ဆဋ္ဌော ပစ္စယော အာဒိဗ္ရဟ္မစရိယိကာယ ပညာယ အပ္ပဋိလဒ္ဓာယ ပဋိလာဘာယ, ပဋိလဒ္ဓာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ ဘာဝနာယ ပာရိပူရိယာ သံဝတ္တတိ။

    ‘‘Āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Ayaṃ, bhikkhave, chaṭṭho hetu chaṭṭho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

    ‘‘သင္ဃဂတော ခော ပန အနာနာကထိကော ဟောတိ အတိရစ္ဆာနကထိကော။ သာမံ ဝာ ဓမ္မံ ဘာသတိ ပရံ ဝာ အဇ္ဈေသတိ အရိယံ ဝာ တုဏ္ဟီဘာဝံ နာတိမညတိ။ အယံ, ဘိက္ခဝေ, သတ္တမော ဟေတု သတ္တမော ပစ္စယော အာဒိဗ္ရဟ္မစရိယိကာယ ပညာယ အပ္ပဋိလဒ္ဓာယ ပဋိလာဘာယ, ပဋိလဒ္ဓာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ ဘာဝနာယ ပာရိပူရိယာ သံဝတ္တတိ။

    ‘‘Saṅghagato kho pana anānākathiko hoti atiracchānakathiko. Sāmaṃ vā dhammaṃ bhāsati paraṃ vā ajjhesati ariyaṃ vā tuṇhībhāvaṃ nātimaññati. Ayaṃ, bhikkhave, sattamo hetu sattamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

    ‘‘ပဉ္စသု ခော ပန ဥပာဒာနက္ခန္ဓေသု ဥဒယဗ္ဗယာနုပသ္သီ ဝိဟရတိ – ‘ဣတိ ရူပံ, ဣတိ ရူပသ္သ သမုဒယော, ဣတိ ရူပသ္သ အတ္ထင္ဂမော; ဣတိ ဝေဒနာ, ဣတိ ဝေဒနာယ သမုဒယော, ဣတိ ဝေဒနာယ အတ္ထင္ဂမော; ဣတိ သညာ။ပေ.။ ဣတိ သင္ခာရာ။ပေ.။ ဣတိ ဝိညာဏံ, ဣတိ ဝိညာဏသ္သ သမုဒယော, ဣတိ ဝိညာဏသ္သ အတ္ထင္ဂမော’တိ။ အယံ, ဘိက္ခဝေ, အဋ္ဌမော ဟေတု အဋ္ဌမော ပစ္စယော အာဒိဗ္ရဟ္မစရိယိကာယ ပညာယ အပ္ပဋိလဒ္ဓာယ ပဋိလာဘာယ, ပဋိလဒ္ဓာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ ဘာဝနာယ ပာရိပူရိယာ သံဝတ္တတိ။

    ‘‘Pañcasu kho pana upādānakkhandhesu udayabbayānupassī viharati – ‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; iti saññā…pe… iti saṅkhārā…pe… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti. Ayaṃ, bhikkhave, aṭṭhamo hetu aṭṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

    ‘‘တမေနံ သဗ္ရဟ္မစာရီ ဧဝံ သမ္ဘာဝေန္တိ – ‘အယံ ခော အာယသ္မာ သတ္ထာရံ ဥပနိသ္သာယ ဝိဟရတိ အညတရံ ဝာ ဂရုဋ္ဌာနိယံ သဗ္ရဟ္မစာရိံ, ယတ္ထသ္သ တိဗ္ဗံ ဟိရောတ္တပ္ပံ ပစ္စုပဋ္ဌိတံ ဟောတိ ပေမဉ္စ ဂာရဝော စ။ အဒ္ဓာ အယမာယသ္မာ ဇာနံ ဇာနာတိ ပသ္သံ ပသ္သတီ’တိ! အယမ္ပိ ဓမ္မော ပိယတ္တာယ ဂရုတ္တာယ 5 ဘာဝနာယ သာမညာယ ဧကီဘာဝာယ သံဝတ္တတိ။

    ‘‘Tamenaṃ sabrahmacārī evaṃ sambhāventi – ‘ayaṃ kho āyasmā satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ, yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañca gāravo ca. Addhā ayamāyasmā jānaṃ jānāti passaṃ passatī’ti! Ayampi dhammo piyattāya garuttāya 6 bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

    ‘‘‘တံ ခော ပနာယမာယသ္မာ သတ္ထာရံ ဥပနိသ္သာယ ဝိဟရန္တော အညတရံ ဝာ ဂရုဋ္ဌာနိယံ သဗ္ရဟ္မစာရိံ, ယတ္ထသ္သ တိဗ္ဗံ ဟိရောတ္တပ္ပံ ပစ္စုပဋ္ဌိတံ ဟောတိ ပေမဉ္စ ဂာရဝော စ, တေ ကာလေန ကာလံ ဥပသင္ကမိတ္ဝာ ပရိပုစ္ဆတိ ပရိပဉ္ဟတိ – ဣဒံ, ဘန္တေ, ကထံ; ဣမသ္သ ကော အတ္ထောတိ? တသ္သ တေ အာယသ္မန္တော အဝိဝဋဉ္စေဝ ဝိဝရန္တိ, အနုတ္တာနီကတဉ္စ ဥတ္တာနီ ကရောန္တိ, အနေကဝိဟိတေသု စ ကင္ခာဌာနိယေသု ဓမ္မေသု ကင္ခံ ပဋိဝိနောဒေန္တိ။ အဒ္ဓာ အယမာယသ္မာ ဇာနံ ဇာနာတိ ပသ္သံ ပသ္သတီ’တိ! အယမ္ပိ ဓမ္မော ပိယတ္တာယ ဂရုတ္တာယ ဘာဝနာယ သာမညာယ ဧကီဘာဝာယ သံဝတ္တတိ။

    ‘‘‘Taṃ kho panāyamāyasmā satthāraṃ upanissāya viharanto aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ, yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañca gāravo ca, te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati – idaṃ, bhante, kathaṃ; imassa ko atthoti? Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttānī karonti, anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti. Addhā ayamāyasmā jānaṃ jānāti passaṃ passatī’ti! Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

    ‘‘‘တံ ခော ပနာယမာယသ္မာ ဓမ္မံ သုတ္ဝာ ဒ္ဝယေန ဝူပကာသေန သမ္ပာဒေတိ – ကာယဝူပကာသေန စ စိတ္တဝူပကာသေန စ။ အဒ္ဓာ အယမာယသ္မာ ဇာနံ ဇာနာတိ ပသ္သံ ပသ္သတီ’တိ! အယမ္ပိ ဓမ္မော ပိယတ္တာယ ဂရုတ္တာယ ဘာဝနာယ သာမညာယ ဧကီဘာဝာယ သံဝတ္တတိ။

    ‘‘‘Taṃ kho panāyamāyasmā dhammaṃ sutvā dvayena vūpakāsena sampādeti – kāyavūpakāsena ca cittavūpakāsena ca. Addhā ayamāyasmā jānaṃ jānāti passaṃ passatī’ti! Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

    ‘‘‘သီလဝာ ခော ပနာယမာယသ္မာ ပာတိမောက္ခသံဝရသံဝုတော ဝိဟရတိ အာစာရဂောစရသမ္ပန္နော အဏုမတ္တေသု ဝဇ္ဇေသု ဘယဒသ္သာဝီ, သမာဒာယ သိက္ခတိ သိက္ခာပဒေသု။ အဒ္ဓာ အယမာယသ္မာ ဇာနံ ဇာနာတိ ပသ္သံ ပသ္သတီ’တိ! အယမ္ပိ ဓမ္မော ပိယတ္တာယ ဂရုတ္တာယ ဘာဝနာယ သာမညာယ ဧကီဘာဝာယ သံဝတ္တတိ။

    ‘‘‘Sīlavā kho panāyamāyasmā pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Addhā ayamāyasmā jānaṃ jānāti passaṃ passatī’ti! Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

    ‘‘‘ဗဟုသ္သုတော ခော ပနာယမာယသ္မာ သုတဓရော သုတသန္နိစယော။ ယေ တေ ဓမ္မာ အာဒိကလ္ယာဏာ မဇ္ဈေကလ္ယာဏာ ပရိယောသာနကလ္ယာဏာ သာတ္ထံ သဗ္ယဉ္ဇနံ ကေဝလပရိပုဏ္ဏံ ပရိသုဒ္ဓံ ဗ္ရဟ္မစရိယံ အဘိဝဒန္တိ, တထာရူပာသ္သ ဓမ္မာ ဗဟုသ္သုတာ ဟောန္တိ ဓာတာ ဝစသာ ပရိစိတာ မနသာနုပေက္ခိတာ ဒိဋ္ဌိယာ သုပ္ပဋိဝိဒ္ဓာ။ အဒ္ဓာ အယမာယသ္မာ ဇာနံ ဇာနာတိ ပသ္သံ ပသ္သတီ’တိ! အယမ္ပိ ဓမ္မော ပိယတ္တာယ ဂရုတ္တာယ ဘာဝနာယ သာမညာယ ဧကီဘာဝာယ သံဝတ္တတိ။

    ‘‘‘Bahussuto kho panāyamāyasmā sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Addhā ayamāyasmā jānaṃ jānāti passaṃ passatī’ti! Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

    ‘‘‘အာရဒ္ဓဝီရိယော ခော ပနာယမာယသ္မာ ဝိဟရတိ အကုသလာနံ ဓမ္မာနံ ပဟာနာယ, ကုသလာနံ ဓမ္မာနံ ဥပသမ္ပဒာယ, ထာမဝာ ဒဠ္ဟပရက္ကမော အနိက္ခိတ္တဓုရော ကုသလေသု ဓမ္မေသု။ အဒ္ဓာ အယမာယသ္မာ ဇာနံ ဇာနာတိ ပသ္သံ ပသ္သတီ’တိ! အယမ္ပိ ဓမ္မော ပိယတ္တာယ ဂရုတ္တာယ ဘာဝနာယ သာမညာယ ဧကီဘာဝာယ သံဝတ္တတိ။

    ‘‘‘Āraddhavīriyo kho panāyamāyasmā viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Addhā ayamāyasmā jānaṃ jānāti passaṃ passatī’ti! Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

    ‘‘‘သင္ဃဂတော ခော ပနာယမာယသ္မာ အနာနာကထိကော ဟောတိ အတိရစ္ဆာနကထိကော။ သာမံ ဝာ ဓမ္မံ ဘာသတိ ပရံ ဝာ အဇ္ဈေသတိ အရိယံ ဝာ တုဏ္ဟီဘာဝံ နာတိမညတိ။ အဒ္ဓာ အယမာယသ္မာ ဇာနံ ဇာနာတိ ပသ္သံ ပသ္သတီ’တိ! အယမ္ပိ ဓမ္မော ပိယတ္တာယ ဂရုတ္တာယ ဘာဝနာယ သာမညာယ ဧကီဘာဝာယ သံဝတ္တတိ။

    ‘‘‘Saṅghagato kho panāyamāyasmā anānākathiko hoti atiracchānakathiko. Sāmaṃ vā dhammaṃ bhāsati paraṃ vā ajjhesati ariyaṃ vā tuṇhībhāvaṃ nātimaññati. Addhā ayamāyasmā jānaṃ jānāti passaṃ passatī’ti! Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

    ‘‘‘ပဉ္စသု ခော ပနာယမာယသ္မာ ဥပာဒာနက္ခန္ဓေသု ဥဒယဗ္ဗယာနုပသ္သီ ဝိဟရတိ – ဣတိ ရူပံ, ဣတိ ရူပသ္သ သမုဒယော, ဣတိ ရူပသ္သ အတ္ထင္ဂမော; ဣတိ ဝေဒနာ။ပေ.။ ဣတိ သညာ။ပေ.။ ဣတိ သင္ခာရာ။ပေ.။ ဣတိ ဝိညာဏံ, ဣတိ ဝိညာဏသ္သ သမုဒယော, ဣတိ ဝိညာဏသ္သ အတ္ထင္ဂမောတိ။ အဒ္ဓာ အယမာယသ္မာ ဇာနံ ဇာနာတိ ပသ္သံ ပသ္သတီ’တိ! အယမ္ပိ ဓမ္မော ပိယတ္တာယ ဂရုတ္တာယ ဘာဝနာယ သာမညာယ ဧကီဘာဝာယ သံဝတ္တတိ။

    ‘‘‘Pañcasu kho panāyamāyasmā upādānakkhandhesu udayabbayānupassī viharati – iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā…pe… iti saññā…pe… iti saṅkhārā…pe… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamoti. Addhā ayamāyasmā jānaṃ jānāti passaṃ passatī’ti! Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

    ‘‘ဣမေ ခော, ဘိက္ခဝေ, အဋ္ဌ ဟေတူ အဋ္ဌ ပစ္စယာ အာဒိဗ္ရဟ္မစရိယိကာယ ပညာယ အပ္ပဋိလဒ္ဓာယ ပဋိလာဘာယ, ပဋိလဒ္ဓာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ ဘာဝနာယ ပာရိပူရိယာ သံဝတ္တန္တီ’’တိ။ ဒုတိယံ။

    ‘‘Ime kho, bhikkhave, aṭṭha hetū aṭṭha paccayā ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattantī’’ti. Dutiyaṃ.







    Footnotes:
    1. သတ္ထာ သဗ္ယဉ္ဇနာ (က. သီ.)
    2. ဓတာ (သီ. သ္ယာ. ကံ. ပီ.)
    3. satthā sabyañjanā (ka. sī.)
    4. dhatā (sī. syā. kaṃ. pī.)
    5. ပိယတာယ ဂရုတာယ (သ္ယာ.)
    6. piyatāya garutāya (syā.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၂. ပညာသုတ္တဝဏ္ဏနာ • 2. Paññāsuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၂-၄. ပညာသုတ္တာဒိဝဏ္ဏနာ • 2-4. Paññāsuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact