Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ကင္ခာဝိတရဏီ-ပုရာဏ-ဋီကာ • Kaṅkhāvitaraṇī-purāṇa-ṭīkā

    ၃. ပရမ္ပရဘောဇနသိက္ခာပဒဝဏ္ဏနာ

    3. Paramparabhojanasikkhāpadavaṇṇanā

    အညတ္ရ သမယာတိ ပန နိမန္တနတော ပသဝနတော ဘောဇနာပေက္ခံ ပာစိတ္တိယန္တိ ဧကေ။ ဧကော ဘိက္ခု ပိဏ္ဍာယ စရန္တော ဘတ္တံ လဘတိ, တမညော စူပာသကော နိမန္တေတ္ဝာ ဃရေ နိသီဒာပေသိ, န စ တာဝ ဘတ္တံ သမ္ပဇ္ဇတိ ။ သစေ သော ဘိက္ခု ပိဏ္ဍာယ စရိတ္ဝာ လဒ္ဓဘတ္တံ ဘုဉ္ဇတိ, အာပတ္တိ။ ကသ္မာတိ စေ? ‘‘ပရမ္ပရဘောဇနံ နာမ ပဉ္စန္နံ ဘောဇနာနံ အညတရေန ဘောဇနေန နိမန္တိတော တံ ဌပေတ္ဝာ အညံ ပဉ္စန္နံ ဘောဇနာနံ အညတရံ ဘောဇနံ ဘုဉ္ဇတိ, ဧတံ ပရမ္ပရဘောဇနံ နာမာ’’တိ (ပာစိ. ၂၂၇) ဝုတ္တတ္တာ။ ပဌမကထိနသဒိသာနိ, ဣဒံ ပန ကိရိယာကိရိယ’’န္တိ ပာဌော။

    Aññatrasamayāti pana nimantanato pasavanato bhojanāpekkhaṃ pācittiyanti eke. Eko bhikkhu piṇḍāya caranto bhattaṃ labhati, tamañño cūpāsako nimantetvā ghare nisīdāpesi, na ca tāva bhattaṃ sampajjati . Sace so bhikkhu piṇḍāya caritvā laddhabhattaṃ bhuñjati, āpatti. Kasmāti ce? ‘‘Paramparabhojanaṃ nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito taṃ ṭhapetvā aññaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjati, etaṃ paramparabhojanaṃ nāmā’’ti (pāci. 227) vuttattā. Paṭhamakathinasadisāni, idaṃ pana kiriyākiriya’’nti pāṭho.

    ပရမ္ပရဘောဇနသိက္ခာပဒဝဏ္ဏနာ နိဋ္ဌိတာ။

    Paramparabhojanasikkhāpadavaṇṇanā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact