Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ९. परिपाचितसिक्खापदवण्णना

    9. Paripācitasikkhāpadavaṇṇanā

    १९४. नवमे पटियादितन्ति भिक्खूनं अत्थाय सम्पादितं। ञातका वा होन्ति पवारिता वाति एत्थ सचेपि भिक्खुनो अञ्‍ञातका अप्पवारिता च सियुं, भिक्खुनिया ञातका पवारिता चे, वट्टति।

    194. Navame paṭiyāditanti bhikkhūnaṃ atthāya sampāditaṃ. Ñātakā vā honti pavāritā vāti ettha sacepi bhikkhuno aññātakā appavāritā ca siyuṃ, bhikkhuniyā ñātakā pavāritā ce, vaṭṭati.

    १९७. पापभिक्खूनं पक्खुपच्छेदाय इदं पञ्‍ञत्तं, तस्मा पञ्‍चभोजनेयेव आपत्ति वुत्ता। पञ्‍च भोजनानि ठपेत्वा सब्बत्थ अनापत्तीति इदं पन इमिना सिक्खापदेन अनापत्तिदस्सनत्थं वुत्तं। विञ्‍ञत्तिया उप्पन्‍नं परिभुञ्‍जन्तस्स हि अञ्‍ञत्थ वुत्तनयेन दुक्‍कटं। सेसं उत्तानमेव। भिक्खुनिपरिपाचितभावो, जाननं, गिहिसमारम्भाभावो, ओदनादीनं अञ्‍ञतरता, तस्स अज्झोहरणन्ति इमानि पनेत्थ पञ्‍च अङ्गानि।

    197. Pāpabhikkhūnaṃ pakkhupacchedāya idaṃ paññattaṃ, tasmā pañcabhojaneyeva āpatti vuttā. Pañca bhojanāni ṭhapetvā sabbattha anāpattīti idaṃ pana iminā sikkhāpadena anāpattidassanatthaṃ vuttaṃ. Viññattiyā uppannaṃ paribhuñjantassa hi aññattha vuttanayena dukkaṭaṃ. Sesaṃ uttānameva. Bhikkhuniparipācitabhāvo, jānanaṃ, gihisamārambhābhāvo, odanādīnaṃ aññataratā, tassa ajjhoharaṇanti imāni panettha pañca aṅgāni.

    परिपाचितसिक्खापदवण्णना निट्ठिता।

    Paripācitasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ३. ओवादवग्गो • 3. Ovādavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ९. परिपाचितसिक्खापदवण्णना • 9. Paripācitasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ९. परिपाचितसिक्खापदवण्णना • 9. Paripācitasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ९. परिपाचितसिक्खापदवण्णना • 9. Paripācitasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ९. परिपाचितसिक्खापदं • 9. Paripācitasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact