Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पारिसुद्धिदानकथावण्णना

    Pārisuddhidānakathāvaṇṇanā

    १६४. येन केनचि अङ्गपच्‍चङ्गेन विञ्‍ञापेतीति मनसा चिन्तेत्वा हत्थप्पयोगादिना येन केनचि विञ्‍ञापेति। सङ्घो नप्पहोतीति द्विन्‍नं द्विन्‍नं अन्तरा हत्थपासं अविजहित्वा पटिपाटिया ठातुं नप्पहोति। इतरा पन बिळालसङ्खलिकपारिसुद्धि नामाति एत्थ केचि वदन्ति ‘‘बिळालसङ्खलिका बद्धाव होति अन्तोगेहे एव सम्पयोजनत्ता, यथा सा न कत्थचि गच्छति, तथा सापि न गच्छतीति अधिप्पायो। इतरथा विसेसनं निरत्थकं होती’’ति। अपरे पन ‘‘यथा बहूहि मनुस्सेहि एकस्स बिळालस्स अत्तनो अत्तनो सङ्खलिका गीवाय आबद्धा बिळाले गच्छन्ते गच्छन्ति आबद्धत्ता, न अञ्‍ञस्मिं बिळाले गच्छन्ते गच्छन्ति अनाबद्धत्ता, एवमेवस्स भिक्खुस्स बहूहि सङ्खलिकसदिसा छन्दपारिसुद्धि दिन्‍ना, सा तस्मिं भिक्खुस्मिं गच्छन्ते गच्छति तस्मिं सङ्खलिका विय आबद्धत्ता, न अञ्‍ञस्मिं अनाबद्धत्ता’’ति वदन्ति। सब्बम्पेतं न सारतो पच्‍चेतब्बं। अयं पनेत्थ सारो – यथा सङ्खलिकाय पठमवलयं दुतियंयेव वलयं पापुणाति, न ततियं, एवमयम्पि पारिसुद्धिदायकेन यस्स दिन्‍ना, ततो अञ्‍ञत्थ न गच्छतीति सङ्खलिकसदिसत्ता ‘‘बिळालसङ्खलिका’’ति वुत्ता। बिळालसङ्खलिकगहणञ्‍चेत्थ यासं कासञ्‍चि सङ्खलिकानं उपलक्खणमत्तन्ति दट्ठब्बं।

    164.Yena kenaci aṅgapaccaṅgena viññāpetīti manasā cintetvā hatthappayogādinā yena kenaci viññāpeti. Saṅgho nappahotīti dvinnaṃ dvinnaṃ antarā hatthapāsaṃ avijahitvā paṭipāṭiyā ṭhātuṃ nappahoti. Itarā pana biḷālasaṅkhalikapārisuddhi nāmāti ettha keci vadanti ‘‘biḷālasaṅkhalikā baddhāva hoti antogehe eva sampayojanattā, yathā sā na katthaci gacchati, tathā sāpi na gacchatīti adhippāyo. Itarathā visesanaṃ niratthakaṃ hotī’’ti. Apare pana ‘‘yathā bahūhi manussehi ekassa biḷālassa attano attano saṅkhalikā gīvāya ābaddhā biḷāle gacchante gacchanti ābaddhattā, na aññasmiṃ biḷāle gacchante gacchanti anābaddhattā, evamevassa bhikkhussa bahūhi saṅkhalikasadisā chandapārisuddhi dinnā, sā tasmiṃ bhikkhusmiṃ gacchante gacchati tasmiṃ saṅkhalikā viya ābaddhattā, na aññasmiṃ anābaddhattā’’ti vadanti. Sabbampetaṃ na sārato paccetabbaṃ. Ayaṃ panettha sāro – yathā saṅkhalikāya paṭhamavalayaṃ dutiyaṃyeva valayaṃ pāpuṇāti, na tatiyaṃ, evamayampi pārisuddhidāyakena yassa dinnā, tato aññattha na gacchatīti saṅkhalikasadisattā ‘‘biḷālasaṅkhalikā’’ti vuttā. Biḷālasaṅkhalikagahaṇañcettha yāsaṃ kāsañci saṅkhalikānaṃ upalakkhaṇamattanti daṭṭhabbaṃ.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ८७. पारिसुद्धिदानकथा • 87. Pārisuddhidānakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / पारिसुद्धिदानकथा • Pārisuddhidānakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पारिसुद्धिदानकथावण्णना • Pārisuddhidānakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पक्खगणनादिउग्गहणानुजाननकथादिवण्णना • Pakkhagaṇanādiuggahaṇānujānanakathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ८७. पारिसुद्धिदानकथा • 87. Pārisuddhidānakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact