Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    परिवासकथावण्णना

    Parivāsakathāvaṇṇanā

    १०२. ‘‘सतियेव अन्तराये अन्तरायिकसञ्‍ञी छादेति, अच्छन्‍ना होति। अन्तरायिकस्स पन अनन्तरायिकसञ्‍ञाय छादयतो अच्छन्‍नावा’’तिपि पाठो। अवेरीति हितकामो। उद्धस्ते अरुणेति उट्ठिते अरुणे। सुद्धस्स सन्तिकेति सभागसङ्घादिसेसं अनापन्‍नस्स सन्तिके। वत्थुन्ति असुचिमोचनादिवीतिक्‍कमं।

    102. ‘‘Satiyeva antarāye antarāyikasaññī chādeti, acchannā hoti. Antarāyikassa pana anantarāyikasaññāya chādayato acchannāvā’’tipi pāṭho. Averīti hitakāmo. Uddhaste aruṇeti uṭṭhite aruṇe. Suddhassa santiketi sabhāgasaṅghādisesaṃ anāpannassa santike. Vatthunti asucimocanādivītikkamaṃ.

    सुक्‍कविस्सट्ठीति वत्थु चेव गोत्तञ्‍चाति सुक्‍कविस्सट्ठीति इदं असुचिमोचनलक्खणस्स वीतिक्‍कमस्स पकासनतो वत्थु चेव होति, सजातियसाधारणविजातियविनिवत्तसभावाय सुक्‍कविस्सट्ठिया एव पकासनतो गोत्तञ्‍च होतीति अत्थो। गं तायतीति हि गोत्तं। सङ्घादिसेसोति नामञ्‍चेव आपत्ति चाति सङ्घादिसेसोति तेन तेन वीतिक्‍कमेन आपन्‍नस्स आपत्तिनिकायस्स नामप्पकासनतो नामञ्‍चेव होति आपत्तिसभागत्ता आपत्ति च।

    Sukkavissaṭṭhītivatthu ceva gottañcāti sukkavissaṭṭhīti idaṃ asucimocanalakkhaṇassa vītikkamassa pakāsanato vatthu ceva hoti, sajātiyasādhāraṇavijātiyavinivattasabhāvāya sukkavissaṭṭhiyā eva pakāsanato gottañca hotīti attho. Gaṃ tāyatīti hi gottaṃ. Saṅghādisesotināmañceva āpatti cāti saṅghādisesoti tena tena vītikkamena āpannassa āpattinikāyassa nāmappakāsanato nāmañceva hoti āpattisabhāgattā āpatti ca.

    तदनुरूपं कम्मवाचं कत्वा मानत्तं दातब्बन्ति –

    Tadanurūpaṃ kammavācaṃ katvā mānattaṃ dātabbanti –

    ‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्‍नामो भिक्खु एकं आपत्तिं आपज्‍जि सञ्‍चेतनिकं सुक्‍कविस्सट्ठिं एकाहपटिच्छन्‍नं, सो सङ्घं एकिस्सा आपत्तिया सञ्‍चेतनिकाय सुक्‍कविस्सट्ठिया एकाहपटिच्छन्‍नाय एकाहपरिवासं याचि। सङ्घो इत्थन्‍नामस्स भिक्खुनो एकिस्सा आपत्तिया सञ्‍चेतनिकाय सुक्‍कविस्सट्ठिया एकाहपटिच्छन्‍नाय एकाहपरिवासं अदासि। सो परिवुत्थपरिवासो। अयं इत्थन्‍नामो भिक्खु एकं आपत्तिं आपज्‍जि सञ्‍चेतनिकं सुक्‍कविस्सट्ठिं अप्पटिच्छन्‍नं, सो सङ्घं तासं आपत्तीनं सञ्‍चेतनिकानं सुक्‍कविस्सट्ठीनं पटिच्छन्‍नाय च अप्पटिच्छन्‍नाय च छारत्तं मानत्तं याचति। यदि सङ्घस्स पत्तकल्‍लं, सङ्घो इत्थन्‍नामस्स भिक्खुनो द्विन्‍नं आपत्तीनं सञ्‍चेतनिकानं सुक्‍कविस्सट्ठीनं पटिच्छन्‍नाय च अप्पटिच्छन्‍नाय च छारत्तं मानत्तं ददेय्य, एसा ञत्ति।

    ‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ ekāhapaṭicchannaṃ, so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāci. Saṅgho itthannāmassa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi. So parivutthaparivāso. Ayaṃ itthannāmo bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ appaṭicchannaṃ, so saṅghaṃ tāsaṃ āpattīnaṃ sañcetanikānaṃ sukkavissaṭṭhīnaṃ paṭicchannāya ca appaṭicchannāya ca chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ sañcetanikānaṃ sukkavissaṭṭhīnaṃ paṭicchannāya ca appaṭicchannāya ca chārattaṃ mānattaṃ dadeyya, esā ñatti.

    सुणातु मे, भन्ते…पे॰… सो परिवुत्थपरिवासो। अयं इत्थन्‍नामो भिक्खु एकं आपत्तिं आपज्‍जि सञ्‍चेतनिकं सुक्‍कविस्सट्ठिं अप्पटिच्छन्‍नं, सो सङ्घं तासं…पे॰… याचति। सङ्घो इत्थन्‍नामस्स भिक्खुनो द्विन्‍नं आपत्तीनं सञ्‍चेतनिकानं सुक्‍कविस्सट्ठीनं पटिच्छन्‍नाय च अप्पटिच्छन्‍नाय च छारत्तं मानत्तं देति। यस्सायस्मतो खमति इत्थन्‍नामस्स भिक्खुनो द्विन्‍नं आपत्तीनं सञ्‍चेतनिकानं सुक्‍कविस्सट्ठीनं पटिच्छन्‍नाय च अप्पटिच्छन्‍नाय च छारत्तं मानत्तस्स दानं, सो तुण्हस्स। यस्स नक्खमति, सो भासेय्य।

    Suṇātu me, bhante…pe… so parivutthaparivāso. Ayaṃ itthannāmo bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ appaṭicchannaṃ, so saṅghaṃ tāsaṃ…pe… yācati. Saṅgho itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ sañcetanikānaṃ sukkavissaṭṭhīnaṃ paṭicchannāya ca appaṭicchannāya ca chārattaṃ mānattaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ sañcetanikānaṃ sukkavissaṭṭhīnaṃ paṭicchannāya ca appaṭicchannāya ca chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    दुतियम्पि एतमत्थं वदामि…पे॰… ततियम्पि एतमत्थं वदामि…पे॰…

    Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe…

    दिन्‍नं सङ्घेन इत्थन्‍नामस्स भिक्खुनो द्विन्‍नं आपत्तीनं सञ्‍चेतनिकानं सुक्‍कविस्सट्ठीनं पटिच्छन्‍नाय च अप्पटिच्छन्‍नाय च छारत्तं मानत्तं, खमति सङ्घस्स, तस्मा तुण्ही। एवमेतं धारयामीति –

    Dinnaṃ saṅghena itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ sañcetanikānaṃ sukkavissaṭṭhīnaṃ paṭicchannāya ca appaṭicchannāya ca chārattaṃ mānattaṃ, khamati saṅghassa, tasmā tuṇhī. Evametaṃ dhārayāmīti –

    एवं कम्मवाचं कत्वा मानत्तं दातब्बं। चिण्णमानत्तस्स च इमिनाव नयेन कम्मवाचं योजेत्वा अब्भानं कातब्बं।

    Evaṃ kammavācaṃ katvā mānattaṃ dātabbaṃ. Ciṇṇamānattassa ca imināva nayena kammavācaṃ yojetvā abbhānaṃ kātabbaṃ.

    अञ्‍ञस्मिन्ति सुद्धन्तपरिवासवसेन आपत्तिवुट्ठानतो अञ्‍ञस्मिं। दससतं आपत्तियो रत्तिसतं छादयित्वाति योजेतब्बं।

    Aññasminti suddhantaparivāsavasena āpattivuṭṭhānato aññasmiṃ. Dasasataṃ āpattiyo rattisataṃ chādayitvāti yojetabbaṃ.

    परिवासकथावण्णना निट्ठिता।

    Parivāsakathāvaṇṇanā niṭṭhitā.

    अत्तनो सीमं सोधेत्वा विहारसीमायाति विहारे बद्धसीममेव सन्धाय वुत्तं। विहारूपचारतोपि द्वे लेड्डुपाता अतिक्‍कमितब्बाति भिक्खुविहारं सन्धाय वदति गामूपचारातिक्‍कमेनेव भिक्खुनीविहारूपचारातिक्‍कमस्स सिद्धत्ता। विहारस्स चाति भिक्खुविहारस्स। गामस्साति न वुत्तन्ति गामस्स उपचारं मुञ्‍चितुं वट्टतीति न वुत्तं, तस्मा गामूपचारेपि वट्टतीति अधिप्पायो।

    Attano sīmaṃ sodhetvā vihārasīmāyāti vihāre baddhasīmameva sandhāya vuttaṃ. Vihārūpacāratopi dve leḍḍupātā atikkamitabbāti bhikkhuvihāraṃ sandhāya vadati gāmūpacārātikkameneva bhikkhunīvihārūpacārātikkamassa siddhattā. Vihārassa cāti bhikkhuvihārassa. Gāmassāti na vuttanti gāmassa upacāraṃ muñcituṃ vaṭṭatīti na vuttaṃ, tasmā gāmūpacārepi vaṭṭatīti adhippāyo.

    तत्थेव ठानं पच्‍चासीसन्तीति भिक्खूनं ठानं पच्‍चासीसन्ति। परिवासवत्तादीनन्ति परिवासनिस्सयपटिप्पस्सद्धिआदीनं। युत्ततरं दिस्सतीति इमिना अनिक्खित्तवत्तभिक्खुना विय भिक्खुनियापि अन्तोउपचारसीमगतानंयेव आरोचेतब्बं, न गामे ठितानम्पि गन्त्वा आरोचेतब्बन्ति दीपेति। तस्मिं गामेति यस्मिं गामे भिक्खुनुपस्सयो होति, तस्मिं गामे। बहि उपचारसीमाय ठत्वाति उपचारसीमतो बहि ठत्वा। सम्मन्‍नित्वा दातब्बाति एत्थ सम्मन्‍नित्वा दिन्‍नाय सहवासेपि रत्तिच्छेदो न होति।

    Tattheva ṭhānaṃ paccāsīsantīti bhikkhūnaṃ ṭhānaṃ paccāsīsanti. Parivāsavattādīnanti parivāsanissayapaṭippassaddhiādīnaṃ. Yuttataraṃ dissatīti iminā anikkhittavattabhikkhunā viya bhikkhuniyāpi antoupacārasīmagatānaṃyeva ārocetabbaṃ, na gāme ṭhitānampi gantvā ārocetabbanti dīpeti. Tasmiṃ gāmeti yasmiṃ gāme bhikkhunupassayo hoti, tasmiṃ gāme. Bahi upacārasīmāya ṭhatvāti upacārasīmato bahi ṭhatvā. Sammannitvā dātabbāti ettha sammannitvā dinnāya sahavāsepi ratticchedo na hoti.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / एकाहप्पटिच्छन्‍नपरिवासं • Ekāhappaṭicchannaparivāsaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / पटिच्छन्‍नपरिवासकथा • Paṭicchannaparivāsakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / परिवासकथावण्णना • Parivāsakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पटिच्छन्‍नपरिवासकथावण्णना • Paṭicchannaparivāsakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / पटिच्छन्‍नपरिवासकथा • Paṭicchannaparivāsakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact