Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၆. ဒုက္ခဝဂ္ဂော

    6. Dukkhavaggo

    ၁. ပရိဝီမံသနသုတ္တံ

    1. Parivīmaṃsanasuttaṃ

    ၅၁. ဧဝံ မေ သုတံ – ဧကံ သမယံ ဘဂဝာ သာဝတ္ထိယံ ဝိဟရတိ ဇေတဝနေ အနာထပိဏ္ဍိကသ္သ အာရာမေ။ တတ္ရ ခော ဘဂဝာ ဘိက္ခူ အာမန္တေသိ – ‘‘ဘိက္ခဝော’’တိ။ ‘‘ဘဒန္တေ’’တိ တေ ဘိက္ခူ ဘဂဝတော ပစ္စသ္သောသုံ။ ဘဂဝာ ဧတဒဝောစ –

    51. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘ကိတ္တာဝတာ နု ခော, ဘိက္ခဝေ, ဘိက္ခူ ပရိဝီမံသမာနော ပရိဝီမံသေယ္ယ သဗ္ဗသော သမ္မာ ဒုက္ခက္ခယာယာ’’တိ? ‘‘ဘဂဝံမူလကာ နော, ဘန္တေ, ဓမ္မာ ဘဂဝံနေတ္တိကာ ဘဂဝံပဋိသရဏာ ။ သာဓု ဝတ, ဘန္တေ, ဘဂဝန္တံယေဝ ပဋိဘာတု ဧတသ္သ ဘာသိတသ္သ အတ္ထော။ ဘဂဝတော သုတ္ဝာ ဘိက္ခူ ဓာရေသ္သန္တီ’’တိ။ ‘‘တေန ဟိ, ဘိက္ခဝေ, သုဏာထ, သာဓုကံ မနသိ ကရောထ, ဘာသိသ္သာမီ’’တိ။ ‘‘ဧဝံ, ဘန္တေ’’တိ ခော တေ ဘိက္ခူ ဘဂဝတော ပစ္စသ္သောသုံ။ ဘဂဝာ ဧတဒဝောစ –

    ‘‘Kittāvatā nu kho, bhikkhave, bhikkhū parivīmaṃsamāno parivīmaṃseyya sabbaso sammā dukkhakkhayāyā’’ti? ‘‘Bhagavaṃmūlakā no, bhante, dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā . Sādhu vata, bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī’’ti. ‘‘Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ပရိဝီမံသမာနော ပရိဝီမံသတိ – ‘ယံ ခော ဣဒံ အနေကဝိဓံ နာနပ္ပကာရကံ ဒုက္ခံ လောကေ ဥပ္ပဇ္ဇတိ ဇရာမရဏံ; ဣဒံ နု ခော ဒုက္ခံ ကိံနိဒာနံ ကိံသမုဒယံ ကိံဇာတိကံ ကိံပဘဝံ? ကိသ္မိံ သတိ ဇရာမရဏံ ဟောတိ, ကိသ္မိံ အသတိ ဇရာမရဏံ န ဟောတီ’တိ? သော ပရိဝီမံသမာနော ဧဝံ ပဇာနာတိ – ‘ယံ ခော ဣဒံ အနေကဝိဓံ နာနပ္ပကာရကံ ဒုက္ခံ လောကေ ဥပ္ပဇ္ဇတိ ဇရာမရဏံ, ဣဒံ ခော ဒုက္ခံ ဇာတိနိဒာနံ ဇာတိသမုဒယံ ဇာတိဇာတိကံ ဇာတိပ္ပဘဝံ။ ဇာတိယာ သတိ ဇရာမရဏံ ဟောတိ, ဇာတိယာ အသတိ ဇရာမရဏံ န ဟောတီ’’’တိ။

    ‘‘Idha, bhikkhave, bhikkhu parivīmaṃsamāno parivīmaṃsati – ‘yaṃ kho idaṃ anekavidhaṃ nānappakārakaṃ dukkhaṃ loke uppajjati jarāmaraṇaṃ; idaṃ nu kho dukkhaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ? Kismiṃ sati jarāmaraṇaṃ hoti, kismiṃ asati jarāmaraṇaṃ na hotī’ti? So parivīmaṃsamāno evaṃ pajānāti – ‘yaṃ kho idaṃ anekavidhaṃ nānappakārakaṃ dukkhaṃ loke uppajjati jarāmaraṇaṃ, idaṃ kho dukkhaṃ jātinidānaṃ jātisamudayaṃ jātijātikaṃ jātippabhavaṃ. Jātiyā sati jarāmaraṇaṃ hoti, jātiyā asati jarāmaraṇaṃ na hotī’’’ti.

    ‘‘သော ဇရာမရဏဉ္စ ပဇာနာတိ, ဇရာမရဏသမုဒယဉ္စ ပဇာနာတိ, ဇရာမရဏနိရောဓဉ္စ ပဇာနာတိ, ယာ စ ဇရာမရဏနိရောဓသာရုပ္ပဂာမိနီ ပဋိပဒာ တဉ္စ ပဇာနာတိ, တထာ ပဋိပန္နော စ ဟောတိ အနုဓမ္မစာရီ; အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဘိက္ခု သဗ္ဗသော သမ္မာ ဒုက္ခက္ခယာယ ပဋိပန္နော ဇရာမရဏနိရောဓာယ။

    ‘‘So jarāmaraṇañca pajānāti, jarāmaraṇasamudayañca pajānāti, jarāmaraṇanirodhañca pajānāti, yā ca jarāmaraṇanirodhasāruppagāminī paṭipadā tañca pajānāti, tathā paṭipanno ca hoti anudhammacārī; ayaṃ vuccati, bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno jarāmaraṇanirodhāya.

    ‘‘အထာပရံ ပရိဝီမံသမာနော ပရိဝီမံသတိ – ‘ဇာတိ ပနာယံ ကိံနိဒာနာ ကိံသမုဒယာ ကိံဇာတိကာ ကိံပဘဝာ, ကိသ္မိံ သတိ ဇာတိ ဟောတိ, ကိသ္မိံ အသတိ ဇာတိ န ဟောတီ’တိ? သော ပရိဝီမံသမာနော ဧဝံ ပဇာနာတိ – ‘ဇာတိ ဘဝနိဒာနာ ဘဝသမုဒယာ ဘဝဇာတိကာ ဘဝပ္ပဘဝာ; ဘဝေ သတိ ဇာတိ ဟောတိ, ဘဝေ အသတိ ဇာတိ န ဟောတီ’’’တိ။

    ‘‘Athāparaṃ parivīmaṃsamāno parivīmaṃsati – ‘jāti panāyaṃ kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā, kismiṃ sati jāti hoti, kismiṃ asati jāti na hotī’ti? So parivīmaṃsamāno evaṃ pajānāti – ‘jāti bhavanidānā bhavasamudayā bhavajātikā bhavappabhavā; bhave sati jāti hoti, bhave asati jāti na hotī’’’ti.

    ‘‘သော ဇာတိဉ္စ ပဇာနာတိ, ဇာတိသမုဒယဉ္စ ပဇာနာတိ, ဇာတိနိရောဓဉ္စ ပဇာနာတိ, ယာ စ ဇာတိနိရောဓသာရုပ္ပဂာမိနီ ပဋိပဒာ တဉ္စ ပဇာနာတိ, တထာ ပဋိပန္နော စ ဟောတိ အနုဓမ္မစာရီ; အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဘိက္ခု သဗ္ဗသော သမ္မာ ဒုက္ခက္ခယာယ ပဋိပန္နော ဇာတိနိရောဓာယ။

    ‘‘So jātiñca pajānāti, jātisamudayañca pajānāti, jātinirodhañca pajānāti, yā ca jātinirodhasāruppagāminī paṭipadā tañca pajānāti, tathā paṭipanno ca hoti anudhammacārī; ayaṃ vuccati, bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno jātinirodhāya.

    ‘‘အထာပရံ ပရိဝီမံသမာနော ပရိဝီမံသတိ – ‘ဘဝော ပနာယံ ကိံနိဒာနော။ပေ.။ ဥပာဒာနံ ပနိဒံ ကိံနိဒာနံ။ တဏ္ဟာ ပနာယံ ကိံနိဒာနာ။ ဝေဒနာ။ ဖသ္သော။ သဠာယတနံ ပနိဒံ ကိံနိဒာနံ။ နာမရူပံ ပနိဒံ။ ဝိညာဏံ ပနိဒံ။ သင္ခာရာ ပနိမေ ကိံနိဒာနာ ကိံသမုဒယာ ကိံဇာတိကာ ကိံပဘဝာ; ကိသ္မိံ သတိ သင္ခာရာ ဟောန္တိ, ကိသ္မိံ အသတိ သင္ခာရာ န ဟောန္တီ’တိ? သော ပရိဝီမံသမာနော ဧဝံ ပဇာနာတိ – ‘သင္ခာရာ အဝိဇ္ဇာနိဒာနာ အဝိဇ္ဇာသမုဒယာ အဝိဇ္ဇာဇာတိကာ အဝိဇ္ဇာပဘဝာ; အဝိဇ္ဇာယ သတိ သင္ခာရာ ဟောန္တိ, အဝိဇ္ဇာယ အသတိ သင္ခာရာ န ဟောန္တီ’’’တိ။

    ‘‘Athāparaṃ parivīmaṃsamāno parivīmaṃsati – ‘bhavo panāyaṃ kiṃnidāno…pe… upādānaṃ panidaṃ kiṃnidānaṃ… taṇhā panāyaṃ kiṃnidānā… vedanā… phasso… saḷāyatanaṃ panidaṃ kiṃnidānaṃ… nāmarūpaṃ panidaṃ… viññāṇaṃ panidaṃ… saṅkhārā panime kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā; kismiṃ sati saṅkhārā honti, kismiṃ asati saṅkhārā na hontī’ti? So parivīmaṃsamāno evaṃ pajānāti – ‘saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā; avijjāya sati saṅkhārā honti, avijjāya asati saṅkhārā na hontī’’’ti.

    ‘‘သော သင္ခာရေ စ ပဇာနာတိ, သင္ခာရသမုဒယဉ္စ ပဇာနာတိ, သင္ခာရနိရောဓဉ္စ ပဇာနာတိ, ယာ စ သင္ခာရနိရောဓသာရုပ္ပဂာမိနီ ပဋိပဒာ တဉ္စ ပဇာနာတိ, တထာ ပဋိပန္နော စ ဟောတိ အနုဓမ္မစာရီ ; အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဘိက္ခု သဗ္ဗသော သမ္မာ ဒုက္ခက္ခယာယ ပဋိပန္နော သင္ခာရနိရောဓာယ။

    ‘‘So saṅkhāre ca pajānāti, saṅkhārasamudayañca pajānāti, saṅkhāranirodhañca pajānāti, yā ca saṅkhāranirodhasāruppagāminī paṭipadā tañca pajānāti, tathā paṭipanno ca hoti anudhammacārī ; ayaṃ vuccati, bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno saṅkhāranirodhāya.

    ‘‘အဝိဇ္ဇာဂတော ယံ, ဘိက္ခဝေ, ပုရိသပုဂ္ဂလော ပုညံ စေ သင္ခာရံ အဘိသင္ခရောတိ, ပုညူပဂံ ဟောတိ ဝိညာဏံ။ အပုညံ စေ သင္ခာရံ အဘိသင္ခရောတိ, အပုညူပဂံ ဟောတိ ဝိညာဏံ။ အာနေဉ္ဇံ စေ သင္ခာရံ အဘိသင္ခရောတိ အာနေဉ္ဇူပဂံ ဟောတိ ဝိညာဏံ။ ယတော ခော, ဘိက္ခဝေ, ဘိက္ခုနော အဝိဇ္ဇာ ပဟီနာ ဟောတိ ဝိဇ္ဇာ ဥပ္ပန္နာ, သော အဝိဇ္ဇာဝိရာဂာ ဝိဇ္ဇုပ္ပာဒာ နေဝ ပုညာဘိသင္ခာရံ အဘိသင္ခရောတိ န အပုညာဘိသင္ခာရံ အဘိသင္ခရောတိ န အာနေဉ္ဇာဘိသင္ခာရံ အဘိသင္ခရောတိ။ အနဘိသင္ခရောန္တော အနဘိသဉ္စေတယန္တော န ကိဉ္စိ လောကေ ဥပာဒိယတိ; အနုပာဒိယံ န ပရိတသ္သတိ, အပရိတသ္သံ ပစ္စတ္တညေဝ ပရိနိဗ္ဗာယတိ။ ‘ခီဏာ ဇာတိ, ဝုသိတံ ဗ္ရဟ္မစရိယံ, ကတံ ကရဏီယံ, နာပရံ ဣတ္ထတ္တာယာ’တိ ပဇာနာတိ။

    ‘‘Avijjāgato yaṃ, bhikkhave, purisapuggalo puññaṃ ce saṅkhāraṃ abhisaṅkharoti, puññūpagaṃ hoti viññāṇaṃ. Apuññaṃ ce saṅkhāraṃ abhisaṅkharoti, apuññūpagaṃ hoti viññāṇaṃ. Āneñjaṃ ce saṅkhāraṃ abhisaṅkharoti āneñjūpagaṃ hoti viññāṇaṃ. Yato kho, bhikkhave, bhikkhuno avijjā pahīnā hoti vijjā uppannā, so avijjāvirāgā vijjuppādā neva puññābhisaṅkhāraṃ abhisaṅkharoti na apuññābhisaṅkhāraṃ abhisaṅkharoti na āneñjābhisaṅkhāraṃ abhisaṅkharoti. Anabhisaṅkharonto anabhisañcetayanto na kiñci loke upādiyati; anupādiyaṃ na paritassati, aparitassaṃ paccattaññeva parinibbāyati. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti.

    ‘‘သော သုခံ စေ ဝေဒနံ ဝေဒယတိ, သာ အနိစ္စာတိ ပဇာနာတိ, အနဇ္ဈောသိတာတိ ပဇာနာတိ, အနဘိနန္ဒိတာတိ ပဇာနာတိ။ ဒုက္ခံ စေ ဝေဒနံ ဝေဒယတိ, သာ အနိစ္စာတိ ပဇာနာတိ, အနဇ္ဈောသိတာတိ ပဇာနာတိ, အနဘိနန္ဒိတာတိ ပဇာနာတိ။ အဒုက္ခမသုခံ စေ ဝေဒနံ ဝေဒယတိ, သာ အနိစ္စာတိ ပဇာနာတိ, အနဇ္ဈောသိတာတိ ပဇာနာတိ, အနဘိနန္ဒိတာတိ ပဇာနာတိ။ သော သုခံ စေ ဝေဒနံ ဝေဒယတိ, ဝိသံယုတ္တော နံ ဝေဒယတိ။ ဒုက္ခံ စေ ဝေဒနံ ဝေဒယတိ, ဝိသံယုတ္တော နံ 1 ဝေဒယတိ။ အဒုက္ခမသုခံ စေ ဝေဒနံ ဝေဒယတိ, ဝိသံယုတ္တော နံ ဝေဒယတိ။

    ‘‘So sukhaṃ ce vedanaṃ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. Dukkhaṃ ce vedanaṃ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. Adukkhamasukhaṃ ce vedanaṃ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. So sukhaṃ ce vedanaṃ vedayati, visaṃyutto naṃ vedayati. Dukkhaṃ ce vedanaṃ vedayati, visaṃyutto naṃ 2 vedayati. Adukkhamasukhaṃ ce vedanaṃ vedayati, visaṃyutto naṃ vedayati.

    ‘‘သော ကာယပရိယန္တိကံ ဝေဒနံ ဝေဒယမာနော ကာယပရိယန္တိကံ ဝေဒနံ ဝေဒယာမီတိ ပဇာနာတိ, ဇီဝိတပရိယန္တိကံ ဝေဒနံ ဝေဒယမာနော ဇီဝိတပရိယန္တိကံ ဝေဒနံ ဝေဒယာမီတိ ပဇာနာတိ။ ကာယသ္သ ဘေဒာ ဥဒ္ဓံ ဇီဝိတပရိယာဒာနာ ဣဓေဝ သဗ္ဗဝေဒယိတာနိ အနဘိနန္ဒိတာနိ သီတီဘဝိသ္သန္တိ, သရီရာနိ အဝသိသ္သန္တီတိ ပဇာနာတိ။

    ‘‘So kāyapariyantikaṃ vedanaṃ vedayamāno kāyapariyantikaṃ vedanaṃ vedayāmīti pajānāti, jīvitapariyantikaṃ vedanaṃ vedayamāno jīvitapariyantikaṃ vedanaṃ vedayāmīti pajānāti. Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissanti, sarīrāni avasissantīti pajānāti.

    ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, ပုရိသော ကုမ္ဘကာရပာကာ ဥဏ္ဟံ ကုမ္ဘံ ဥဒ္ဓရိတ္ဝာ သမေ ဘူမိဘာဂေ ပဋိသိသ္သေယ္ယ 3။ တတ္ရ ယာယံ ဥသ္မာ သာ တတ္ထေဝ ဝူပသမေယ္ယ, ကပလ္လာနိ အဝသိသ္သေယ္ယုံ။ ဧဝမေဝ ခော, ဘိက္ခဝေ, ဘိက္ခု ကာယပရိယန္တိကံ ဝေဒနံ ဝေဒယမာနော ကာယပရိယန္တိကံ ဝေဒနံ ဝေဒယာမီတိ ပဇာနာတိ, ဇီဝိတပရိယန္တိကံ ဝေဒနံ ဝေဒယမာနော ဇီဝိတပရိယန္တိကံ ဝေဒနံ ဝေဒယာမီတိ ပဇာနာတိ။ ကာယသ္သ ဘေဒာ ဥဒ္ဓံ ဇီဝိတပရိယာဒာနာ ဣဓေဝ သဗ္ဗဝေဒယိတာနိ အနဘိနန္ဒိတာနိ သီတီဘဝိသ္သန္တိ, သရီရာနိ အဝသိသ္သန္တီတိ ပဇာနာတိ။

    ‘‘Seyyathāpi, bhikkhave, puriso kumbhakārapākā uṇhaṃ kumbhaṃ uddharitvā same bhūmibhāge paṭisisseyya 4. Tatra yāyaṃ usmā sā tattheva vūpasameyya, kapallāni avasisseyyuṃ. Evameva kho, bhikkhave, bhikkhu kāyapariyantikaṃ vedanaṃ vedayamāno kāyapariyantikaṃ vedanaṃ vedayāmīti pajānāti, jīvitapariyantikaṃ vedanaṃ vedayamāno jīvitapariyantikaṃ vedanaṃ vedayāmīti pajānāti. Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissanti, sarīrāni avasissantīti pajānāti.

    ‘‘တံ ကိံ မညထ, ဘိက္ခဝေ, အပိ နု ခော ခီဏာသဝော ဘိက္ခု ပုညာဘိသင္ခာရံ ဝာ အဘိသင္ခရေယ္ယ အပုညာဘိသင္ခာရံ ဝာ အဘိသင္ခရေယ္ယ အာနေဉ္ဇာဘိသင္ခာရံ ဝာ အဘိသင္ခရေယ္ယာ’’တိ? ‘‘နော ဟေတံ, ဘန္တေ’’။ ‘‘သဗ္ဗသော ဝာ ပန သင္ခာရေသု အသတိ, သင္ခာရနိရောဓာ အပိ နု ခော ဝိညာဏံ ပညာယေထာ’’တိ? ‘‘နော ဟေတံ, ဘန္တေ’’။ ‘‘သဗ္ဗသော ဝာ ပန ဝိညာဏေ အသတိ, ဝိညာဏနိရောဓာ အပိ နု ခော နာမရူပံ ပညာယေထာ’’တိ? ‘‘နော ဟေတံ, ဘန္တေ’’။ ‘‘သဗ္ဗသော ဝာ ပန နာမရူပေ အသတိ, နာမရူပနိရောဓာ အပိ နု ခော သဠာယတနံ ပညာယေထာ’’တိ? ‘‘နော ဟေတံ, ဘန္တေ’’။ ‘‘သဗ္ဗသော ဝာ ပန သဠာယတနေ အသတိ, သဠာယတနနိရောဓာ အပိ နု ခော ဖသ္သော ပညာယေထာ’’တိ? ‘‘နော ဟေတံ, ဘန္တေ’’။ ‘‘သဗ္ဗသော ဝာ ပန ဖသ္သေ အသတိ, ဖသ္သနိရောဓာ အပိ နု ခော ဝေဒနာ ပညာယေထာ’’တိ? ‘‘နော ဟေတံ, ဘန္တေ’’။ ‘‘သဗ္ဗသော ဝာ ပန ဝေဒနာယ အသတိ, ဝေဒနာနိရောဓာ အပိ နု ခော တဏ္ဟာ ပညာယေထာ’’တိ? ‘‘နော ဟေတံ, ဘန္တေ’’။ ‘‘သဗ္ဗသော ဝာ ပန တဏ္ဟာယ အသတိ, တဏ္ဟာနိရောဓာ အပိ နု ခော ဥပာဒာနံ ပညာယေထာ’’တိ? ‘‘နော ဟေတံ, ဘန္တေ’’။ ‘‘သဗ္ဗသော ဝာ ပန ဥပာဒာနေ အသတိ, ဥပာဒာနနိရောဓာ အပိ နု ခော ဘဝော ပညာယေထာ’’တိ။ ‘‘နော ဟေတံ, ဘန္တေ’’။ ‘‘သဗ္ဗသော ဝာ ပန ဘဝေ အသတိ, ဘဝနိရောဓာ အပိ နု ခော ဇာတိ ပညာယေထာ’’တိ? ‘‘နော ဟေတံ, ဘန္တေ’’။ ‘‘သဗ္ဗသော ဝာ ပန ဇာတိယာ အသတိ, ဇာတိနိရောဓာ အပိ နု ခော ဇရာမရဏံ ပညာယေထာ’’တိ? ‘‘နော ဟေတံ, ဘန္တေ’’။

    ‘‘Taṃ kiṃ maññatha, bhikkhave, api nu kho khīṇāsavo bhikkhu puññābhisaṅkhāraṃ vā abhisaṅkhareyya apuññābhisaṅkhāraṃ vā abhisaṅkhareyya āneñjābhisaṅkhāraṃ vā abhisaṅkhareyyā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Sabbaso vā pana saṅkhāresu asati, saṅkhāranirodhā api nu kho viññāṇaṃ paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Sabbaso vā pana viññāṇe asati, viññāṇanirodhā api nu kho nāmarūpaṃ paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Sabbaso vā pana nāmarūpe asati, nāmarūpanirodhā api nu kho saḷāyatanaṃ paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Sabbaso vā pana saḷāyatane asati, saḷāyatananirodhā api nu kho phasso paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Sabbaso vā pana phasse asati, phassanirodhā api nu kho vedanā paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Sabbaso vā pana vedanāya asati, vedanānirodhā api nu kho taṇhā paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Sabbaso vā pana taṇhāya asati, taṇhānirodhā api nu kho upādānaṃ paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Sabbaso vā pana upādāne asati, upādānanirodhā api nu kho bhavo paññāyethā’’ti. ‘‘No hetaṃ, bhante’’. ‘‘Sabbaso vā pana bhave asati, bhavanirodhā api nu kho jāti paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Sabbaso vā pana jātiyā asati, jātinirodhā api nu kho jarāmaraṇaṃ paññāyethā’’ti? ‘‘No hetaṃ, bhante’’.

    ‘‘သာဓု သာဓု, ဘိက္ခဝေ, ဧဝမေတံ, ဘိက္ခဝေ, နေတံ အညထာ။ သဒ္ဒဟထ မေ တံ, ဘိက္ခဝေ, အဓိမုစ္စထ, နိက္ကင္ခာ ဧတ္ထ ဟောထ နိဗ္ဗိစိကိစ္ဆာ။ ဧသေဝန္တော ဒုက္ခသ္သာ’’တိ။ ပဌမံ။

    ‘‘Sādhu sādhu, bhikkhave, evametaṃ, bhikkhave, netaṃ aññathā. Saddahatha me taṃ, bhikkhave, adhimuccatha, nikkaṅkhā ettha hotha nibbicikicchā. Esevanto dukkhassā’’ti. Paṭhamaṃ.







    Footnotes:
    1. တံ ဝေဒနံ (သီ. ပီ.), ဝေဒနံ (က.)
    2. taṃ vedanaṃ (sī. pī.), vedanaṃ (ka.)
    3. ပဋိဝိသေယ္ယ (သီ.), ပတိဋ္ဌပေယ္ယ (သ္ယာ. ကံ. ပီ.), ပဋိသေဝေယ္ယ (ဋီကာ)
    4. paṭiviseyya (sī.), patiṭṭhapeyya (syā. kaṃ. pī.), paṭiseveyya (ṭīkā)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၁. ပရိဝီမံသနသုတ္တဝဏ္ဏနာ • 1. Parivīmaṃsanasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၁. ပရိဝီမံသနသုတ္တဝဏ္ဏနာ • 1. Parivīmaṃsanasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact