Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၂. ပဌမအပရိဟာနသုတ္တံ

    2. Paṭhamaaparihānasuttaṃ

    ၃၂. အထ ခော အညတရာ ဒေဝတာ အဘိက္ကန္တာယ ရတ္တိယာ အဘိက္ကန္တဝဏ္ဏာ ကေဝလကပ္ပံ ဇေတဝနံ ဩဘာသေတ္ဝာ ယေန ဘဂဝာ တေနုပသင္ကမိ; ဥပသင္ကမိတ္ဝာ ဘဂဝန္တံ အဘိဝာဒေတ္ဝာ ဧကမန္တံ အဋ္ဌာသိ။ ဧကမန္တံ ဌိတာ ခော သာ ဒေဝတာ ဘဂဝန္တံ ဧတဒဝောစ –

    32. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca –

    ‘‘ဆယိမေ, ဘန္တေ, ဓမ္မာ ဘိက္ခုနော အပရိဟာနာယ သံဝတ္တန္တိ။ ကတမေ ဆ? သတ္ထုဂာရဝတာ, ဓမ္မဂာရဝတာ, သင္ဃဂာရဝတာ, သိက္ခာဂာရဝတာ, အပ္ပမာဒဂာရဝတာ, ပဋိသန္ထာရဂာရဝတာ 1 – ဣမေ ခော, ဘန္တေ, ဆ ဓမ္မာ ဘိက္ခုနော အပရိဟာနာယ သံဝတ္တန္တီ’’တိ။ ဣဒမဝောစ သာ ဒေဝတာ။ သမနုညော သတ္ထာ အဟောသိ။ အထ ခော သာ ဒေဝတာ ‘‘သမနုညော မေ သတ္ထာ’’တိ ဘဂဝန္တံ အဘိဝာဒေတ္ဝာ ပဒက္ခိဏံ ကတ္ဝာ တတ္ထေဝန္တရဓာယိ။

    ‘‘Chayime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame cha? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, appamādagāravatā, paṭisanthāragāravatā 2 – ime kho, bhante, cha dhammā bhikkhuno aparihānāya saṃvattantī’’ti. Idamavoca sā devatā. Samanuñño satthā ahosi. Atha kho sā devatā ‘‘samanuñño me satthā’’ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

    အထ ခော ဘဂဝာ တသ္သာ ရတ္တိယာ အစ္စယေန ဘိက္ခူ အာမန္တေသိ – ‘‘ဣမံ, ဘိက္ခဝေ, ရတ္တိံ အညတရာ ဒေဝတာ အဘိက္ကန္တာယ ရတ္တိယာ အဘိက္ကန္တဝဏ္ဏာ ကေဝလကပ္ပံ ဇေတဝနံ ဩဘာသေတ္ဝာ ယေနာဟံ တေနုပသင္ကမိ; ဥပသင္ကမိတ္ဝာ မံ အဘိဝာဒေတ္ဝာ ဧကမန္တံ အဋ္ဌာသိ။ ဧကမန္တံ ဌိတာ ခော, ဘိက္ခဝေ, သာ ဒေဝတာ မံ ဧတဒဝောစ – ‘ဆယိမေ, ဘန္တေ, ဓမ္မာ ဘိက္ခုနော အပရိဟာနာယ သံဝတ္တန္တိ။ ကတမေ ဆ? သတ္ထုဂာရဝတာ, ဓမ္မဂာရဝတာ, သင္ဃဂာရဝတာ, သိက္ခာဂာရဝတာ, အပ္ပမာဒဂာရဝတာ, ပဋိသန္ထာရဂာရဝတာ – ဣမေ ခော, ဘန္တေ, ဆ ဓမ္မာ ဘိက္ခုနော အပရိဟာနာယ သံဝတ္တန္တီ’တိ။ ဣဒမဝောစ, ဘိက္ခဝေ, သာ ဒေဝတာ။ ဣဒံ ဝတ္ဝာ မံ အဘိဝာဒေတ္ဝာ ပဒက္ခိဏံ ကတ္ဝာ တတ္ထေဝန္တရဓာယီ’’တိ။

    Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi – ‘‘imaṃ, bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho, bhikkhave, sā devatā maṃ etadavoca – ‘chayime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame cha? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, appamādagāravatā, paṭisanthāragāravatā – ime kho, bhante, cha dhammā bhikkhuno aparihānāya saṃvattantī’ti. Idamavoca, bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī’’ti.

    ‘‘သတ္ထုဂရု ဓမ္မဂရု၊ သင္ဃေ စ တိဗ္ဗဂာရဝော။

    ‘‘Satthugaru dhammagaru, saṅghe ca tibbagāravo;

    အပ္ပမာဒဂရု ဘိက္ခု၊ ပဋိသန္ထာရဂာရဝော။

    Appamādagaru bhikkhu, paṭisanthāragāravo;

    အဘဗ္ဗော ပရိဟာနာယ၊ နိဗ္ဗာနသ္သေဝ သန္တိကေ’’တိ။ ဒုတိယံ။

    Abhabbo parihānāya, nibbānasseva santike’’ti. dutiyaṃ;







    Footnotes:
    1. ပဋိသန္ဓာရဂာရဝတာ (က.)
    2. paṭisandhāragāravatā (ka.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၂-၃. အပရိဟာနသုတ္တဒ္ဝယဝဏ္ဏနာ • 2-3. Aparihānasuttadvayavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁-၄. သေခသုတ္တာဒိဝဏ္ဏနာ • 1-4. Sekhasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact