Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā)

    ၉. ပဌမဆဖသ္သာယတနသုတ္တဝဏ္ဏနာ

    9. Paṭhamachaphassāyatanasuttavaṇṇanā

    ၇၁. ဖသ္သာကရာနန္တိ ဆန္နံ ဖသ္သာနံ အာကရာနံ ဥပ္ပတ္တိဋ္ဌာနာနံ, စက္ခာဒီနန္တိ အတ္ထော။ နဋ္ဌော နာမ အဟန္တိ ဝဒတိ, ယော ဆန္နံ ဖသ္သာယတနာနံ သမုဒယာဒိံ ယထာဘူတံ ပဇာနာတိ, သော ဝုသိတဝာ, ဣတရော အဝုသိတဝာ အဟဉ္စ တာဒိသောတိ။ အယမေဝာတိ အယံ စက္ခုသ္မိံ ‘‘နေတံ မမာ’’တိအာဒိနာ တိဏ္ဏံ ဂာဟာနံ အဘာဝော ဧဝ။

    71.Phassākarānanti channaṃ phassānaṃ ākarānaṃ uppattiṭṭhānānaṃ, cakkhādīnanti attho. Naṭṭho nāma ahanti vadati, yo channaṃ phassāyatanānaṃ samudayādiṃ yathābhūtaṃ pajānāti, so vusitavā, itaro avusitavā ahañca tādisoti. Ayamevāti ayaṃ cakkhusmiṃ ‘‘netaṃ mamā’’tiādinā tiṇṇaṃ gāhānaṃ abhāvo eva.

    ပဌမဆဖသ္သာယတနသုတ္တဝဏ္ဏနာ နိဋ္ဌိတာ။

    Paṭhamachaphassāyatanasuttavaṇṇanā niṭṭhitā.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / သုတ္တပိဋက • Suttapiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya / ၉. ပဌမဆဖသ္သာယတနသုတ္တံ • 9. Paṭhamachaphassāyatanasuttaṃ

    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၉. ပဌမဆဖသ္သာယတနသုတ္တဝဏ္ဏနာ • 9. Paṭhamachaphassāyatanasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact