Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ८. पठमदुट्ठदोससिक्खापदवण्णना

    8. Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā

    ३८०. अट्ठमे पाकारेन परिक्खित्तन्ति सम्बन्धो। गोपुरट्टालकयुत्तन्ति द्वारपासादेन च तत्थ तत्थ पाकारमत्थके पतिट्ठापितअट्टालकेहि च युत्तं। वेळूहि परिक्खित्तत्ता अब्भन्तरे पुप्फूपगफलूपगरुक्खसञ्छन्‍नत्ता च नीलोभासं। छायूदकसम्पत्तिया भूमिभागसम्पत्तिया च मनोरमंकाळकवेसेनाति कलन्दकरूपेन। निवापन्ति भोजनं। न्ति उय्यानं। दब्बोति तस्स थेरस्स नामन्ति दब्बत्थम्भे पतितत्ता दब्बोति तस्स थेरस्स नामं अहोसि।

    380. Aṭṭhame pākārena parikkhittanti sambandho. Gopuraṭṭālakayuttanti dvārapāsādena ca tattha tattha pākāramatthake patiṭṭhāpitaaṭṭālakehi ca yuttaṃ. Veḷūhi parikkhittattā abbhantare pupphūpagaphalūpagarukkhasañchannattā ca nīlobhāsaṃ. Chāyūdakasampattiyā bhūmibhāgasampattiyā ca manoramaṃ. Kāḷakavesenāti kalandakarūpena. Nivāpanti bhojanaṃ. Tanti uyyānaṃ. Dabboti tassa therassa nāmanti dabbatthambhe patitattā dabboti tassa therassa nāmaṃ ahosi.

    कस्सपदसबलस्स सासनोसक्‍कनकाले किर सत्त भिक्खू एकचित्ता हुत्वा अञ्‍ञे सासने अगारवं करोन्ते दिस्वा ‘‘इध किं करोम, एकमन्ते समणधम्मं कत्वा दुक्खस्सन्तं करिस्सामा’’ति निस्सेणिं बन्धित्वा उच्‍चं पब्बतसिखरं अभिरुहित्वा अत्तनो चित्तबलं जानन्ता ‘‘निस्सेणिं पातेन्तु, जीविते सालया ओतरन्तु, मा पच्छानुतप्पिनो अहुवत्था’’ति वत्वा सब्बे एकचित्ता हुत्वा निस्सेणिं पातेत्वा ‘‘अप्पमत्ता होथ, आवुसो’’ति अञ्‍ञमञ्‍ञं ओवदित्वा चित्तरुचियेसु ठानेसु निसीदित्वा समणधम्मं कातुं आरभिंसु।

    Kassapadasabalassa sāsanosakkanakāle kira satta bhikkhū ekacittā hutvā aññe sāsane agāravaṃ karonte disvā ‘‘idha kiṃ karoma, ekamante samaṇadhammaṃ katvā dukkhassantaṃ karissāmā’’ti nisseṇiṃ bandhitvā uccaṃ pabbatasikharaṃ abhiruhitvā attano cittabalaṃ jānantā ‘‘nisseṇiṃ pātentu, jīvite sālayā otarantu, mā pacchānutappino ahuvatthā’’ti vatvā sabbe ekacittā hutvā nisseṇiṃ pātetvā ‘‘appamattā hotha, āvuso’’ti aññamaññaṃ ovaditvā cittaruciyesu ṭhānesu nisīditvā samaṇadhammaṃ kātuṃ ārabhiṃsu.

    तत्रेको थेरो पञ्‍चमे दिवसे अरहत्तं पत्वा ‘‘मम किच्‍चं निप्फन्‍नं, अहं इमस्मिं ठाने किं करिस्सामी’’ति इद्धिया उत्तरकुरुतो पिण्डपातं आहरित्वा आह – ‘‘आवुसो, इमं पिण्डपातं परिभुञ्‍जथ, भिक्खाचारकिच्‍चं ममायत्तं होतु, तुम्हे अत्तनो कम्मं करोथा’’ति। किं नु मयं, आवुसो, निस्सेणिं पातेन्ता एवं अवचुम्ह ‘‘यो पठमं धम्मं सच्छिकरोति, सो भिक्खं आहरतु, तेनाभतं सेसा परिभुञ्‍जित्वा समणधम्मं करिस्सन्ती’’ति। नत्थि, आवुसोति। तुम्हे अत्तनो पुब्बहेतुनाव लभित्थ, मयम्पि सक्‍कोन्ता वट्टस्सन्तं करिस्साम, गच्छथ तुम्हेति। थेरो ते सञ्‍ञापेतुं असक्‍कोन्तो फासुकट्ठाने पिण्डपातं परिभुञ्‍जित्वा गतो। अपरोपि थेरो सत्तमे दिवसे अनागामिफलं पत्वा ततो चुतो सुद्धावासब्रह्मलोके निब्बत्तो, इतरे थेरा एकं बुद्धन्तरं देवमनुस्सेसु संसरित्वा तेसु तेसु कुलेसु निब्बत्ता। एको गन्धाररट्ठे तक्‍कसिलनगरे राजगेहे निब्बत्तो, एको पच्‍चन्तिमरट्ठे परिब्बाजिकाय कुच्छिम्हि निब्बत्तो, एको बाहियरट्ठे कुटुम्बियगेहे निब्बत्तो, एको राजगहे कुटुम्बियगेहे निब्बत्तो।

    Tatreko thero pañcame divase arahattaṃ patvā ‘‘mama kiccaṃ nipphannaṃ, ahaṃ imasmiṃ ṭhāne kiṃ karissāmī’’ti iddhiyā uttarakuruto piṇḍapātaṃ āharitvā āha – ‘‘āvuso, imaṃ piṇḍapātaṃ paribhuñjatha, bhikkhācārakiccaṃ mamāyattaṃ hotu, tumhe attano kammaṃ karothā’’ti. Kiṃ nu mayaṃ, āvuso, nisseṇiṃ pātentā evaṃ avacumha ‘‘yo paṭhamaṃ dhammaṃ sacchikaroti, so bhikkhaṃ āharatu, tenābhataṃ sesā paribhuñjitvā samaṇadhammaṃ karissantī’’ti. Natthi, āvusoti. Tumhe attano pubbahetunāva labhittha, mayampi sakkontā vaṭṭassantaṃ karissāma, gacchatha tumheti. Thero te saññāpetuṃ asakkonto phāsukaṭṭhāne piṇḍapātaṃ paribhuñjitvā gato. Aparopi thero sattame divase anāgāmiphalaṃ patvā tato cuto suddhāvāsabrahmaloke nibbatto, itare therā ekaṃ buddhantaraṃ devamanussesu saṃsaritvā tesu tesu kulesu nibbattā. Eko gandhāraraṭṭhe takkasilanagare rājagehe nibbatto, eko paccantimaraṭṭhe paribbājikāya kucchimhi nibbatto, eko bāhiyaraṭṭhe kuṭumbiyagehe nibbatto, eko rājagahe kuṭumbiyagehe nibbatto.

    अयं पन दब्बत्थेरो मल्‍लरट्ठे अनुपियनगरे एकस्स मल्‍लरञ्‍ञो गेहे पटिसन्धिं गण्हि। तस्स माता उपविजञ्‍ञा कालमकासि। मतसरीरं सुसानं नेत्वा दारुचितकं आरोपेत्वा अग्गिं अदंसु। अग्गिवेगसन्तत्तं उदरपटलं द्वेधा अहोसि। दारको अत्तनो पुञ्‍ञबलेन उप्पतित्वा एकस्मिं दब्बत्थम्भे निपति, तं दारकं गहेत्वा अय्यिकाय अदंसु। सा तस्स नामं गण्हन्ती दब्बत्थम्भे पतित्वा लद्धजीविकत्ता ‘‘दब्बो’’ति तस्स नामं अकासि। तेन वुत्तं ‘‘दब्बोति तस्स थेरस्स नाम’’न्ति।

    Ayaṃ pana dabbatthero mallaraṭṭhe anupiyanagare ekassa mallarañño gehe paṭisandhiṃ gaṇhi. Tassa mātā upavijaññā kālamakāsi. Matasarīraṃ susānaṃ netvā dārucitakaṃ āropetvā aggiṃ adaṃsu. Aggivegasantattaṃ udarapaṭalaṃ dvedhā ahosi. Dārako attano puññabalena uppatitvā ekasmiṃ dabbatthambhe nipati, taṃ dārakaṃ gahetvā ayyikāya adaṃsu. Sā tassa nāmaṃ gaṇhantī dabbatthambhe patitvā laddhajīvikattā ‘‘dabbo’’ti tassa nāmaṃ akāsi. Tena vuttaṃ ‘‘dabboti tassa therassa nāma’’nti.

    तस्स सत्तवस्सिककाले सत्था भिक्खुसङ्घपरिवुतो मल्‍लरट्ठे चारिकं चरमानो अनुपियनिगमं पत्वा अनुपियम्बवने विहरति। दब्बकुमारो सत्थारं दिस्वा सह दस्सनेनेव पसीदित्वा पब्बजितुकामो हुत्वा ‘‘अहं दसबलस्स सन्तिके पब्बजिस्सामी’’ति अय्यिकं आपुच्छि। सा ‘‘साधु ताता’’ति दब्बकुमारं आदाय सत्थु सन्तिकं गन्त्वा ‘‘भन्ते, इमं कुमारं पब्बाजेथा’’ति आह। सत्था अञ्‍ञतरस्स भिक्खुनो सञ्‍ञं अदासि ‘‘भिक्खु इमं दारकं पब्बाजेही’’ति। सो थेरो सत्थु वचनं सुत्वा दब्बकुमारं पब्बाजेन्तो तचपञ्‍चककम्मट्ठानं आचिक्खि। पुब्बहेतुसम्पन्‍नो कताभिनीहारो पठमकेसवट्टिया वोरोपनक्खणेयेव सोतापत्तिफले पतिट्ठासि, दुतियाय केसवट्टिया ओरोपियमानाय सकदागामिफले, ततियाय अनागामिफले, सब्बकेसानं पन ओरोपनञ्‍च अरहत्तफलसच्छिकिरिया च अपच्छा अपुरे अहोसि। तं सन्धाय वुत्तं ‘‘थेरो किर सत्तवस्सिकोव संवेगं लभित्वा पब्बजितो खुरग्गेयेव अरहत्तं पापुणीति वेदितब्बो’’ति।

    Tassa sattavassikakāle satthā bhikkhusaṅghaparivuto mallaraṭṭhe cārikaṃ caramāno anupiyanigamaṃ patvā anupiyambavane viharati. Dabbakumāro satthāraṃ disvā saha dassaneneva pasīditvā pabbajitukāmo hutvā ‘‘ahaṃ dasabalassa santike pabbajissāmī’’ti ayyikaṃ āpucchi. Sā ‘‘sādhu tātā’’ti dabbakumāraṃ ādāya satthu santikaṃ gantvā ‘‘bhante, imaṃ kumāraṃ pabbājethā’’ti āha. Satthā aññatarassa bhikkhuno saññaṃ adāsi ‘‘bhikkhu imaṃ dārakaṃ pabbājehī’’ti. So thero satthu vacanaṃ sutvā dabbakumāraṃ pabbājento tacapañcakakammaṭṭhānaṃ ācikkhi. Pubbahetusampanno katābhinīhāro paṭhamakesavaṭṭiyā voropanakkhaṇeyeva sotāpattiphale patiṭṭhāsi, dutiyāya kesavaṭṭiyā oropiyamānāya sakadāgāmiphale, tatiyāya anāgāmiphale, sabbakesānaṃ pana oropanañca arahattaphalasacchikiriyā ca apacchā apure ahosi. Taṃ sandhāya vuttaṃ ‘‘thero kira sattavassikova saṃvegaṃ labhitvā pabbajito khuraggeyeva arahattaṃ pāpuṇīti veditabbo’’ti.

    सावकेन पत्तब्बन्ति यथुपनिस्सयं तेन तेन सावकेन पत्तब्बं। तिस्सो विज्‍जातिआदि यथासम्भववसेन वुत्तं। गुणजातन्ति ‘‘यञ्‍च किञ्‍चि सावकेन पत्तब्ब’’न्ति नपुंसकलिङ्गसम्बन्धदस्सनत्थं वुत्तं। चतूसु सच्‍चेसु चतूहि मग्गेहि सोळसविधस्स किच्‍चस्स कतत्ताति दुक्खसमुदयनिरोधमग्गसङ्खातेसु चतूसु सच्‍चेसु दुक्खपरिञ्‍ञा समुदयप्पहानं निरोधसच्छिकिरिया मग्गभावनाति एकेकस्स मग्गस्स चतुन्‍नं चतुन्‍नं किच्‍चानं वसेन सोळसविधस्स किच्‍चस्स कतत्ता। ततो ततो पटिक्‍कमित्वाति ततो ततो किच्‍चतो आरम्मणतो च पटिवत्तित्वा। सिलापट्टकेति पासाणफलके। तेरसापीति भत्तुद्देसकसेनासनग्गाहापकभण्डागारिकचीवरपटिग्गाहकचीवरभाजनकयागुभाजनकफलभाजनकखज्‍जभाजनकअप्पमत्तकविस्सज्‍जकसाटियग्गाहापकपत्तग्गाहापकआरामिकपेसकसामणेरपेसकसम्मुतीनं वसेन तेरसापि सम्मुतियो दातुं वट्टन्ति।

    Sāvakena pattabbanti yathupanissayaṃ tena tena sāvakena pattabbaṃ. Tisso vijjātiādi yathāsambhavavasena vuttaṃ. Guṇajātanti ‘‘yañca kiñci sāvakena pattabba’’nti napuṃsakaliṅgasambandhadassanatthaṃ vuttaṃ. Catūsu saccesu catūhi maggehi soḷasavidhassa kiccassa katattāti dukkhasamudayanirodhamaggasaṅkhātesu catūsu saccesu dukkhapariññā samudayappahānaṃ nirodhasacchikiriyā maggabhāvanāti ekekassa maggassa catunnaṃ catunnaṃ kiccānaṃ vasena soḷasavidhassa kiccassa katattā. Tato tato paṭikkamitvāti tato tato kiccato ārammaṇato ca paṭivattitvā. Silāpaṭṭaketi pāsāṇaphalake. Terasāpīti bhattuddesakasenāsanaggāhāpakabhaṇḍāgārikacīvarapaṭiggāhakacīvarabhājanakayāgubhājanakaphalabhājanakakhajjabhājanakaappamattakavissajjakasāṭiyaggāhāpakapattaggāhāpakaārāmikapesakasāmaṇerapesakasammutīnaṃ vasena terasāpi sammutiyo dātuṃ vaṭṭanti.

    ३८२. अपिसूति एत्थ सूति निपातमत्तं, अपि-सद्दो अट्ठानप्पयुत्तो ‘‘विकाले’’ति इमस्स अनन्तरं दट्ठब्बो, विकालेपि आगच्छन्तीति अत्थो। जानन्ताति दूरभावं जानन्ता। एवं सब्बपदेसूति एत्थ कतिकसण्ठानादीनं नानप्पकारत्ता तस्मिं तस्मिं विहारे कतिकवत्तादीनि विसुं विसुं कथापेतीति वेदितब्बं। सब्बविहारेसु च गमनमग्गे समप्पमाणे कत्वा अधिट्ठातीति वदन्ति। अयञ्हि निम्मितानं धम्मताति अनियमेत्वा निम्मितानं अयं ‘‘एकस्मिं भासमानस्मि’’न्तिआदि धम्मता। तथा हि ये वण्णवयसरीरावयवपरिक्खारकिरियाविसेसादीहि नियमं अकत्वा निम्मिता होन्ति, ते अनियमेत्वा निम्मितत्ता इद्धिमता सदिसाव होन्ति। ठाननिसज्‍जादीसु भासिततुण्हीभावादीसु वा यं यं इद्धिमा करोति, तं तदेव करोन्ति। सचे पन नानप्पकारे कातुकामो होति, केचि पठमवये, केचि मज्झिमवये, केचि पच्छिमवये, तथा दीघकेसे, उपड्ढमुण्डे , मिस्सककेसे, उपड्ढरत्तचीवरे, पण्डुकचीवरे, पदभाणधम्मकथासरभञ्‍ञपञ्हपुच्छनपञ्हविस्सज्‍जनचीवरसिब्बनधोवनादीनि करोन्ते, अपरेपि वा नानप्पकारके कातुकामो होति, तेन पादकज्झानतो वुट्ठाय ‘‘एत्तका भिक्खू पठमवया होन्तू’’तिआदिना नयेन परिकम्मं कत्वा पुन समापज्‍जित्वा वुट्ठाय अधिट्ठिते अधिट्ठानचित्तेन सद्धिं इच्छितिच्छितप्पकारायेव होन्ति। अवत्थुकवचनं न होतीति निम्मितानं ‘‘अयं मञ्‍चो’’तिआदिवचनं अवत्थुकं न होति सब्बत्थ मञ्‍चपीठानं सम्भवतो।

    382.Apisūti ettha ti nipātamattaṃ, api-saddo aṭṭhānappayutto ‘‘vikāle’’ti imassa anantaraṃ daṭṭhabbo, vikālepi āgacchantīti attho. Jānantāti dūrabhāvaṃ jānantā. Evaṃ sabbapadesūti ettha katikasaṇṭhānādīnaṃ nānappakārattā tasmiṃ tasmiṃ vihāre katikavattādīni visuṃ visuṃ kathāpetīti veditabbaṃ. Sabbavihāresu ca gamanamagge samappamāṇe katvā adhiṭṭhātīti vadanti. Ayañhi nimmitānaṃ dhammatāti aniyametvā nimmitānaṃ ayaṃ ‘‘ekasmiṃ bhāsamānasmi’’ntiādi dhammatā. Tathā hi ye vaṇṇavayasarīrāvayavaparikkhārakiriyāvisesādīhi niyamaṃ akatvā nimmitā honti, te aniyametvā nimmitattā iddhimatā sadisāva honti. Ṭhānanisajjādīsu bhāsitatuṇhībhāvādīsu vā yaṃ yaṃ iddhimā karoti, taṃ tadeva karonti. Sace pana nānappakāre kātukāmo hoti, keci paṭhamavaye, keci majjhimavaye, keci pacchimavaye, tathā dīghakese, upaḍḍhamuṇḍe , missakakese, upaḍḍharattacīvare, paṇḍukacīvare, padabhāṇadhammakathāsarabhaññapañhapucchanapañhavissajjanacīvarasibbanadhovanādīni karonte, aparepi vā nānappakārake kātukāmo hoti, tena pādakajjhānato vuṭṭhāya ‘‘ettakā bhikkhū paṭhamavayā hontū’’tiādinā nayena parikammaṃ katvā puna samāpajjitvā vuṭṭhāya adhiṭṭhite adhiṭṭhānacittena saddhiṃ icchiticchitappakārāyeva honti. Avatthukavacanaṃ na hotīti nimmitānaṃ ‘‘ayaṃ mañco’’tiādivacanaṃ avatthukaṃ na hoti sabbattha mañcapīṭhānaṃ sambhavato.

    ३८३. एकचारिकभत्तन्ति अतिमनापत्ता विसुं ठितिकाय पापेतब्बं भत्तं। तद्धितवोहारेनाति चत्तारि परिमाणमस्स चतुक्‍कन्ति एवं तद्धितवोहारेन। ओदनस्स पुच्छाय साधकतमत्ता आह – ‘‘करणत्थेयेव करणवचन’’न्ति, ओदनेन करणभूतेन पुच्छन्तीति वुत्तं होति। ये च ओदनेन करणभूतेन पुच्छन्ति, तेसं पुच्छनाकारदस्सनत्थं ‘‘किं, भन्ते, ओदनं देमाति पुच्छन्ती’’ति वुत्तं।

    383.Ekacārikabhattanti atimanāpattā visuṃ ṭhitikāya pāpetabbaṃ bhattaṃ. Taddhitavohārenāti cattāri parimāṇamassa catukkanti evaṃ taddhitavohārena. Odanassa pucchāya sādhakatamattā āha – ‘‘karaṇattheyeva karaṇavacana’’nti, odanena karaṇabhūtena pucchantīti vuttaṃ hoti. Ye ca odanena karaṇabhūtena pucchanti, tesaṃ pucchanākāradassanatthaṃ ‘‘kiṃ, bhante, odanaṃ demāti pucchantī’’ti vuttaṃ.

    भवोति भवितब्बो। असमन्‍नाहरित्वाति आभोगं अकत्वा। रत्तिं सम्मन्तयमानाति कञ्‍चि कालं सुपित्वा वुट्ठाय सम्मन्तयमाना। रत्तियञ्हि पठमयाममज्झिमयामेसु सुपित्वा पबुद्धानं अज्‍जतनकालेपि अनज्‍जतनाभिमानो होति, तस्मा ते ‘‘हिय्यो’’ति आहंसु। ये पन रत्तियं कम्मप्पसुता जागरियमनुयुत्ता होन्ति, तेसं अज्‍जतनाभिमानोयेव, तस्मा ते ‘‘अज्‍ज’’इच्‍चेव वोहरन्ति, न ‘‘हिय्यो’’ति। पधूपायन्ताति पुनप्पुनं उप्पज्‍जनककोधवसेन पधूपायन्ता।

    Bhavoti bhavitabbo. Asamannāharitvāti ābhogaṃ akatvā. Rattiṃ sammantayamānāti kañci kālaṃ supitvā vuṭṭhāya sammantayamānā. Rattiyañhi paṭhamayāmamajjhimayāmesu supitvā pabuddhānaṃ ajjatanakālepi anajjatanābhimāno hoti, tasmā te ‘‘hiyyo’’ti āhaṃsu. Ye pana rattiyaṃ kammappasutā jāgariyamanuyuttā honti, tesaṃ ajjatanābhimānoyeva, tasmā te ‘‘ajja’’icceva voharanti, na ‘‘hiyyo’’ti. Padhūpāyantāti punappunaṃ uppajjanakakodhavasena padhūpāyantā.

    ३८४. दब्ब दब्बाति दुतियो दब्ब-सद्दो पण्डिताधिवचनोति आह ‘‘दब्बा पण्डिता’’ति। एवं न निब्बेठेन्तीति सम्बन्धो। निब्बेठेन्तीति अत्तानं दोसतो मोचेन्ति। वुट्ठानलक्खणं मञ्‍ञमानाति वुट्ठानलक्खणन्ति मञ्‍ञमाना। न घटियतीति थेरस्स सुसीलपटिञ्‍ञाय तस्सा दुस्सीलपटिञ्‍ञावचनं न घटियतीति अधिप्पायो। एत्थ यं वत्तब्बं, तं परतो आवि भविस्सति। नासेथाति सेतकं दत्वा गिहिभावं पापेथाति अत्थो। लिङ्गनासना हेत्थ अधिप्पेता। इममेव च दस्सेतुं ‘‘तिस्सो नासना’’तिआदि वुत्तं। एककम्मादिसंवासस्स अकरणं संवासनासनादण्डकम्मनासना नाम वालुकादीनि ओकिरित्वा याव खमापेति, ताव दण्डकम्मवसेन निक्‍कड्ढनं। चर पिरे विनस्साति निक्‍कड्ढनाकारदस्सनं। तत्थ चराति गच्छ, अपेहीति वुत्तं होति। पिरेति पर अमामक, अम्हाकं अनज्झत्तिकभूताति अत्थो। पिरेति हि पर-सद्देन समानत्थं सम्बोधनवचनं। अथ वा पिरेति ‘‘परतो’’ति इमिना समानत्थं निपातपदं, तस्मा चर पिरेति परतो गच्छ, मा इध तिट्ठाति अत्थो। विनस्साति अदस्सनं गच्छ।

    384.Dabbadabbāti dutiyo dabba-saddo paṇḍitādhivacanoti āha ‘‘dabbā paṇḍitā’’ti. Evaṃ na nibbeṭhentīti sambandho. Nibbeṭhentīti attānaṃ dosato mocenti. Vuṭṭhānalakkhaṇaṃ maññamānāti vuṭṭhānalakkhaṇanti maññamānā. Na ghaṭiyatīti therassa susīlapaṭiññāya tassā dussīlapaṭiññāvacanaṃ na ghaṭiyatīti adhippāyo. Ettha yaṃ vattabbaṃ, taṃ parato āvi bhavissati. Nāsethāti setakaṃ datvā gihibhāvaṃ pāpethāti attho. Liṅganāsanā hettha adhippetā. Imameva ca dassetuṃ ‘‘tisso nāsanā’’tiādi vuttaṃ. Ekakammādisaṃvāsassa akaraṇaṃ saṃvāsanāsanā. Daṇḍakammanāsanā nāma vālukādīni okiritvā yāva khamāpeti, tāva daṇḍakammavasena nikkaḍḍhanaṃ. Cara pire vinassāti nikkaḍḍhanākāradassanaṃ. Tattha carāti gaccha, apehīti vuttaṃ hoti. Pireti para amāmaka, amhākaṃ anajjhattikabhūtāti attho. Pireti hi para-saddena samānatthaṃ sambodhanavacanaṃ. Atha vā pireti ‘‘parato’’ti iminā samānatthaṃ nipātapadaṃ, tasmā cara pireti parato gaccha, mā idha tiṭṭhāti attho. Vinassāti adassanaṃ gaccha.

    यस्मा ते भिक्खू अत्तानं अप्पकासेत्वा ठिता, तस्मा अनुयुञ्‍जथाति इमस्स गवेसथ जानाथाति अत्थो वुत्तो। कारको होतीति ‘‘अय्येनम्हि दूसिता’’ति पटिञ्‍ञातत्ता ताय पटिञ्‍ञाय यदि नासिता, थेरो कारको होति, सदोसोति अत्थो। अकारको होतीति ताय कतपटिञ्‍ञं अनपेक्खित्वा यदि भगवता पकतिदुस्सीलभावंयेव सन्धाय सा नासिता, थेरो अकारको होतीति अधिप्पायो। ‘‘सकाय पटिञ्‍ञाय नासेथा’’ति वुत्ते ‘‘अय्येनम्हि दूसिता’’ति ताय कतपटिञ्‍ञाय भूतता आपज्‍जतीति आह – ‘‘भन्ते, तुम्हाकं वादे थेरो कारको होति सदोसो’’ति। भिक्खुनिं अनुद्धंसेति, दुक्‍कटन्ति इमिना महाअट्ठकथावादो दस्सितो। मुसावादे पाचित्तियन्ति वुत्तन्ति भिक्खुनिं अनुद्धंसेन्तस्स मुसावादे पाचित्तियन्ति वुत्तं।

    Yasmā te bhikkhū attānaṃ appakāsetvā ṭhitā, tasmā anuyuñjathāti imassa gavesatha jānāthāti attho vutto. Kārako hotīti ‘‘ayyenamhi dūsitā’’ti paṭiññātattā tāya paṭiññāya yadi nāsitā, thero kārako hoti, sadosoti attho. Akārako hotīti tāya katapaṭiññaṃ anapekkhitvā yadi bhagavatā pakatidussīlabhāvaṃyeva sandhāya sā nāsitā, thero akārako hotīti adhippāyo. ‘‘Sakāya paṭiññāya nāsethā’’ti vutte ‘‘ayyenamhi dūsitā’’ti tāya katapaṭiññāya bhūtatā āpajjatīti āha – ‘‘bhante, tumhākaṃ vāde thero kārako hoti sadoso’’ti. Bhikkhuniṃ anuddhaṃseti, dukkaṭanti iminā mahāaṭṭhakathāvādo dassito. Musāvāde pācittiyanti vuttanti bhikkhuniṃ anuddhaṃsentassa musāvāde pācittiyanti vuttaṃ.

    तत्राति तेसु दुक्‍कटपाचित्तियेसु। इतो पट्ठाय ‘‘तस्मा पाचित्तियमेव युज्‍जती’’ति वचनपरियन्तं द्वीसुपि अट्ठकथासु अधिप्पायविभावनं। तत्थ पुरिमनयेति ‘‘भिक्खुनिं अनुद्धंसेति, दुक्‍कट’’न्ति वुत्तअट्ठकथानये। दुक्‍कटमेव युज्‍जतीति कस्मा वुत्तन्ति चे? तत्थ कारणं दस्सेन्तो ‘‘यथा’’तिआदिमाह। भिक्खुनो भिक्खुस्मिं सङ्घादिसेसोति भिक्खुं अमूलकेन अन्तिमवत्थुना अनुद्धंसेन्तस्स भिक्खुनो सङ्घादिसेसोति अत्थो। पच्छिमनयेपि ‘‘भिक्खुनिं अनुद्धंसेन्तस्स मुसावादे पाचित्तिय’’न्ति वुत्तं। कुरुन्दीनयेपि मुसावादत्ता पाचित्तियमेव युज्‍जतीति विसंवादपुरेक्खताय पाचित्तियमेव युज्‍जतीति अधिप्पायो। यदि एवं भिक्खुं अमूलकेन अन्तिमवत्थुना अनुद्धंसेन्तस्स अक्‍कोसन्तस्स च मुसावादत्ता पाचित्तियेनेव भवितब्बन्ति चे? तत्थ सतिपि मुसावादे वचनप्पमाणतो सङ्घादिसेसओमसवादपाचित्तियेहेव भवितब्बं, न सम्पजानमुसावादपाचित्तियेनाति दस्सेतुं ‘‘वचनप्पमाणतो’’तिआदिमाह। तत्थ वचनप्पमाणतोति भगवता वुत्तपाळिवचनप्पमाणतो। इदानि तं वचनं दस्सेतुं ‘‘अनुद्धंसनाधिप्पायेना’’तिआदि वुत्तं। भिक्खुस्स पन भिक्खुनिया दुक्‍कटन्ति वचनं नत्थीति भिक्खुनिया अनुद्धंसने भिक्खुनो दुक्‍कटन्ति वचनं नत्थि तथा पाळियं अनागतत्ता। सम्पजानमुसावादे पाचित्तियन्ति वचनमत्थीति सामञ्‍ञतो वुत्तं सम्पजानमुसावादसिक्खापदं दस्सेति।

    Tatrāti tesu dukkaṭapācittiyesu. Ito paṭṭhāya ‘‘tasmā pācittiyameva yujjatī’’ti vacanapariyantaṃ dvīsupi aṭṭhakathāsu adhippāyavibhāvanaṃ. Tattha purimanayeti ‘‘bhikkhuniṃ anuddhaṃseti, dukkaṭa’’nti vuttaaṭṭhakathānaye. Dukkaṭameva yujjatīti kasmā vuttanti ce? Tattha kāraṇaṃ dassento ‘‘yathā’’tiādimāha. Bhikkhuno bhikkhusmiṃ saṅghādisesoti bhikkhuṃ amūlakena antimavatthunā anuddhaṃsentassa bhikkhuno saṅghādisesoti attho. Pacchimanayepi ‘‘bhikkhuniṃ anuddhaṃsentassa musāvāde pācittiya’’nti vuttaṃ. Kurundīnayepi musāvādattā pācittiyameva yujjatīti visaṃvādapurekkhatāya pācittiyameva yujjatīti adhippāyo. Yadi evaṃ bhikkhuṃ amūlakena antimavatthunā anuddhaṃsentassa akkosantassa ca musāvādattā pācittiyeneva bhavitabbanti ce? Tattha satipi musāvāde vacanappamāṇato saṅghādisesaomasavādapācittiyeheva bhavitabbaṃ, na sampajānamusāvādapācittiyenāti dassetuṃ ‘‘vacanappamāṇato’’tiādimāha. Tattha vacanappamāṇatoti bhagavatā vuttapāḷivacanappamāṇato. Idāni taṃ vacanaṃ dassetuṃ ‘‘anuddhaṃsanādhippāyenā’’tiādi vuttaṃ. Bhikkhussa pana bhikkhuniyā dukkaṭanti vacanaṃ natthīti bhikkhuniyā anuddhaṃsane bhikkhuno dukkaṭanti vacanaṃ natthi tathā pāḷiyaṃ anāgatattā. Sampajānamusāvāde pācittiyanti vacanamatthīti sāmaññato vuttaṃ sampajānamusāvādasikkhāpadaṃ dasseti.

    इदानि द्वीसुपि अट्ठकथावादेसु अधिप्पायं विभावेत्वा तेसु पच्छिमवादे दोसं दस्सेत्वा पुरिमवादं पतिट्ठपेतुकामो आचरियो ‘‘तत्र पना’’तिआदिमाह। तत्राति ‘‘पाचित्तियमेव युज्‍जती’’ति वुत्तवादे। अनुद्धंसनाधिप्पाये असति पाचित्तियन्ति इमिना सम्पजानमुसावादे पाचित्तियस्स ओकासं दस्सेति। विसुं पाचित्तियं वुत्तन्ति सम्पजानमुसावादे पाचित्तियतो विसुं अञ्‍ञमेव पाचित्तियं वुत्तं। एतेहि नासना नत्थीति सामञ्‍ञतो वुत्तं, इमिस्सा पन दुक्‍कटेन नासना नत्थीति अधिप्पायो। यदि एवं कस्मा नं भगवा नासेतीति आह ‘‘यस्मा पना’’तिआदि।

    Idāni dvīsupi aṭṭhakathāvādesu adhippāyaṃ vibhāvetvā tesu pacchimavāde dosaṃ dassetvā purimavādaṃ patiṭṭhapetukāmo ācariyo ‘‘tatra panā’’tiādimāha. Tatrāti ‘‘pācittiyameva yujjatī’’ti vuttavāde. Anuddhaṃsanādhippāye asati pācittiyanti iminā sampajānamusāvāde pācittiyassa okāsaṃ dasseti. Visuṃ pācittiyaṃ vuttanti sampajānamusāvāde pācittiyato visuṃ aññameva pācittiyaṃ vuttaṃ. Etehi nāsanā natthīti sāmaññato vuttaṃ, imissā pana dukkaṭena nāsanā natthīti adhippāyo. Yadi evaṃ kasmā naṃ bhagavā nāsetīti āha ‘‘yasmā panā’’tiādi.

    ३८५-३८६. दूसितोति दुट्ठसद्दस्स कम्मसाधनतं दस्सेति। दूसयति परं विनासेतीति दूसको। इमिना ‘‘दूसयतीति दोसो’’ति दोससद्दस्स कत्तुसाधनता वुत्ता। पकतिभावं जहापितोति दुससद्दस्स विकतियं पठितत्ता वुत्तं, पकतिया सोम्मभावं जहापितोति अत्थो, विकारमापादितोति वुत्तं होति। आकारनानत्तेनाति दूसिताकारस्स दूसकाकारस्स च नानत्तेन। अनभिरद्धोति अतुट्ठो। यो पन अतुट्ठो, सो सुखितो नाम न होतीति आह ‘‘न सुखितो’’ति। ‘‘आराधितो राजा’’तिआदीसु पसादितोति अत्थसम्भवतो ‘‘न वा पसादितो’’ति वुत्तं। खीलसद्दो थद्धभाववचनो कचवरपरियायो च होतीति आह – ‘‘चित्तथद्धभावचित्तकचवरसङ्खातं पटिघखील’’न्ति। खीलयति तेन चित्तं थद्धभावं आपज्‍जतीति खीलं, चित्तस्स थद्धभावो। सो च अत्थतो पटिघोयेव। चित्तस्स थद्धभावलक्खणो हि पटिघो, तस्मिञ्‍च उप्पन्‍ने चित्तं उक्‍लापजातट्ठानं विय अमनुञ्‍ञं होति, तस्मा कचवरसदिसत्तापि पटिघोव ‘‘खील’’न्ति वुत्तो। तेनाह ‘‘पटिघखील’’न्ति। चित्तस्स थद्धभावत्ता कचवरसदिसत्ता च पटिघोयेव खीलं पटिघखीलंनप्पतीतोति पीतिसुखादीहि न अभिगतो न अनुगतो, न उपेतोति अत्थो। यो च पीतिसुखादीहि अनुपगतो, सो तेहि वज्‍जितो नाम होतीति आह ‘‘पीतिसुखादीहि वज्‍जितो’’ति। यो च तेहि वज्‍जितो, न सो तेन अभिसटो नाम होतीति आह ‘‘न अभिसटो’’ति, पीतिसुखादीहि न पत्थटोति अत्थो।

    385-386.Dūsitoti duṭṭhasaddassa kammasādhanataṃ dasseti. Dūsayati paraṃ vināsetīti dūsako. Iminā ‘‘dūsayatīti doso’’ti dosasaddassa kattusādhanatā vuttā. Pakatibhāvaṃ jahāpitoti dusasaddassa vikatiyaṃ paṭhitattā vuttaṃ, pakatiyā sommabhāvaṃ jahāpitoti attho, vikāramāpāditoti vuttaṃ hoti. Ākāranānattenāti dūsitākārassa dūsakākārassa ca nānattena. Anabhiraddhoti atuṭṭho. Yo pana atuṭṭho, so sukhito nāma na hotīti āha ‘‘na sukhito’’ti. ‘‘Ārādhito rājā’’tiādīsu pasāditoti atthasambhavato ‘‘na vā pasādito’’ti vuttaṃ. Khīlasaddo thaddhabhāvavacano kacavarapariyāyo ca hotīti āha – ‘‘cittathaddhabhāvacittakacavarasaṅkhātaṃ paṭighakhīla’’nti. Khīlayati tena cittaṃ thaddhabhāvaṃ āpajjatīti khīlaṃ, cittassa thaddhabhāvo. So ca atthato paṭighoyeva. Cittassa thaddhabhāvalakkhaṇo hi paṭigho, tasmiñca uppanne cittaṃ uklāpajātaṭṭhānaṃ viya amanuññaṃ hoti, tasmā kacavarasadisattāpi paṭighova ‘‘khīla’’nti vutto. Tenāha ‘‘paṭighakhīla’’nti. Cittassa thaddhabhāvattā kacavarasadisattā ca paṭighoyeva khīlaṃ paṭighakhīlaṃ. Nappatītoti pītisukhādīhi na abhigato na anugato, na upetoti attho. Yo ca pītisukhādīhi anupagato, so tehi vajjito nāma hotīti āha ‘‘pītisukhādīhi vajjito’’ti. Yo ca tehi vajjito, na so tena abhisaṭo nāma hotīti āha ‘‘na abhisaṭo’’ti, pītisukhādīhi na patthaṭoti attho.

    येनाति येन कोपेन। दुट्ठोति मातिकाय आगतपदं दस्सेति, कुपितोति पदभाजने आगतपदं। अत्थतो एकत्तेपि उभिन्‍नं पदानं वसेन ‘‘उभयम्पी’’ति वुत्तं। एवं ‘‘तेन च कोपेन तेन च दोसेना’’ति इमेसं पदानं वसेन ‘‘द्वीही’’ति वुत्तं, अत्थतो पन दोसोयेव। सो च सङ्खारक्खन्धपरियापन्‍नोति आह ‘‘इमेहि द्वीहि सङ्खारक्खन्धमेव दस्सेती’’ति। ‘‘अनत्तमनता अनभिरद्धी’’ति वचनेहि दोमनस्सवेदनाव वुत्ताति आह ‘‘इमेहि द्वीहि वेदनाक्खन्धं दस्सेती’’ति।

    Yenāti yena kopena. Duṭṭhoti mātikāya āgatapadaṃ dasseti, kupitoti padabhājane āgatapadaṃ. Atthato ekattepi ubhinnaṃ padānaṃ vasena ‘‘ubhayampī’’ti vuttaṃ. Evaṃ ‘‘tena ca kopena tena ca dosenā’’ti imesaṃ padānaṃ vasena ‘‘dvīhī’’ti vuttaṃ, atthato pana dosoyeva. So ca saṅkhārakkhandhapariyāpannoti āha ‘‘imehi dvīhi saṅkhārakkhandhameva dassetī’’ti. ‘‘Anattamanatā anabhiraddhī’’ti vacanehi domanassavedanāva vuttāti āha ‘‘imehi dvīhi vedanākkhandhaṃ dassetī’’ti.

    यदा पन चोदकेन अदिट्ठं असुतं अपरिसङ्कितं वा होति, तदा अमूलकं नाम होतीति आह ‘‘तं पनस्स…पे॰… चोदकवसेन अधिप्पेत’’न्ति। यदि चुदितकवसेन अधिप्पेतं सिया, अमूलकं नाम अनज्झापन्‍नन्ति पदभाजनं वदेय्याति अधिप्पायो। यं पाराजिकन्ति भिक्खुनो अनुरूपेसु एकूनवीसतिया पाराजिकेसु अञ्‍ञतरं। पदभाजने पन पाळियं आगतानेव गहेत्वा ‘‘चतुन्‍नं अञ्‍ञतरेना’’ति वुत्तं। एतन्ति चुदितकस्स आपन्‍नानापन्‍नत्तं। इधाति इमस्मिं सिक्खापदे।

    Yadā pana codakena adiṭṭhaṃ asutaṃ aparisaṅkitaṃ vā hoti, tadā amūlakaṃ nāma hotīti āha ‘‘taṃ panassa…pe… codakavasena adhippeta’’nti. Yadi cuditakavasena adhippetaṃ siyā, amūlakaṃ nāma anajjhāpannanti padabhājanaṃ vadeyyāti adhippāyo. Yaṃ pārājikanti bhikkhuno anurūpesu ekūnavīsatiyā pārājikesu aññataraṃ. Padabhājane pana pāḷiyaṃ āgatāneva gahetvā ‘‘catunnaṃ aññatarenā’’ti vuttaṃ. Etanti cuditakassa āpannānāpannattaṃ. Idhāti imasmiṃ sikkhāpade.

    तथेवाति पसादसोतेन दिब्बसोतेन वाति इममत्थं अतिदिसति। सुत्वाव जानितब्बतो ‘‘सुतट्ठानेयेव तिट्ठती’’ति वुत्तं। परिसङ्कनं परिसङ्कितं, दिट्ठानुगतं परिसङ्कितं दिट्ठपरिसङ्कितं। एवं सेसेसुपि। इमेसन्ति कत्तुअत्थे सामिवचनं, इमेहीति अत्थो। करिस्सन्ति वाति एत्थ विभत्तिपरिणामं कत्वा इमेति योजेतब्बं। दिट्ठं अत्थि समूलकं, अत्थि अमूलकन्ति इदं अज्झाचारस्स सब्भावासब्भावं सन्धाय वुत्तं। अत्थि सञ्‍ञासमूलकं, अत्थि सञ्‍ञाअमूलकन्ति इदं पन दिट्ठसञ्‍ञाय सब्भावासब्भावं सन्धाय।

    Tathevāti pasādasotena dibbasotena vāti imamatthaṃ atidisati. Sutvāva jānitabbato ‘‘sutaṭṭhāneyeva tiṭṭhatī’’ti vuttaṃ. Parisaṅkanaṃ parisaṅkitaṃ, diṭṭhānugataṃ parisaṅkitaṃ diṭṭhaparisaṅkitaṃ. Evaṃ sesesupi. Imesanti kattuatthe sāmivacanaṃ, imehīti attho. Karissanti vāti ettha vibhattipariṇāmaṃ katvā imeti yojetabbaṃ. Diṭṭhaṃ atthi samūlakaṃ, atthi amūlakanti idaṃ ajjhācārassa sabbhāvāsabbhāvaṃ sandhāya vuttaṃ. Atthi saññāsamūlakaṃ, atthi saññāamūlakanti idaṃ pana diṭṭhasaññāya sabbhāvāsabbhāvaṃ sandhāya.

    समीपे ठत्वाति द्वादसहत्थब्भन्तरे समीपे ठत्वाति वदन्तीति तीसुपि गण्ठिपदेसु वुत्तं। परतो पन ‘‘दूतं वा पण्णं वा सासनं पेसेत्वा चोदेन्तस्स सीसं न एती’’ति परम्मुखाचोदनाय एव अनापत्तिया वुत्तत्ता ‘‘समीपे ठत्वा’’ति इदं सम्मुखभावमत्तदस्सनत्थं वुत्तन्ति अम्हाकं खन्ति । तेनेव मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ दुट्ठदोससिक्खापदवण्णना) अङ्गं दस्सेन्तेन ‘‘चावनाधिप्पायेन सम्मुखाचोदना’’ति वुत्तं, न च सम्मुखभावो द्वादसहत्थब्भन्तरेयेवाति नियमो सक्‍का वत्थुं। विनयविनिच्छयञ्‍च पत्वा गरुकेयेव ठातब्बन्ति वुत्तं, तस्मा उपपरिक्खित्वा युत्ततरं गहेतब्बं। चोदापकस्सेव वाचाय वाचाय सङ्घादिसेसोति आणत्तस्स वाचाय वाचाय चोदापकस्स सङ्घादिसेसो। मयापि दिट्ठं सुतं अत्थीति इदं आणत्तस्सपि चोदकभावदस्सनत्थं वुत्तं, एवं पन अवत्वापि ‘‘पाराजिकं धम्मं अज्झापन्‍नोसी’’ति इदमेव वचनं परस्स वचनं विय अकत्वा अनुद्धंसनाधिप्पायेन वदन्तस्स सङ्घादिसेसोयेव। सतिपि पन अनुद्धंसनाधिप्पाये ‘‘असुकेन एवं वुत्त’’न्ति दस्सेत्वा वदन्तस्स नत्थि सङ्घादिसेसोति वदन्ति।

    Samīpe ṭhatvāti dvādasahatthabbhantare samīpe ṭhatvāti vadantīti tīsupi gaṇṭhipadesu vuttaṃ. Parato pana ‘‘dūtaṃ vā paṇṇaṃ vā sāsanaṃ pesetvā codentassa sīsaṃ na etī’’ti parammukhācodanāya eva anāpattiyā vuttattā ‘‘samīpe ṭhatvā’’ti idaṃ sammukhabhāvamattadassanatthaṃ vuttanti amhākaṃ khanti . Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. duṭṭhadosasikkhāpadavaṇṇanā) aṅgaṃ dassentena ‘‘cāvanādhippāyena sammukhācodanā’’ti vuttaṃ, na ca sammukhabhāvo dvādasahatthabbhantareyevāti niyamo sakkā vatthuṃ. Vinayavinicchayañca patvā garukeyeva ṭhātabbanti vuttaṃ, tasmā upaparikkhitvā yuttataraṃ gahetabbaṃ. Codāpakasseva vācāya vācāya saṅghādisesoti āṇattassa vācāya vācāya codāpakassa saṅghādiseso. Mayāpi diṭṭhaṃ sutaṃ atthīti idaṃ āṇattassapi codakabhāvadassanatthaṃ vuttaṃ, evaṃ pana avatvāpi ‘‘pārājikaṃ dhammaṃ ajjhāpannosī’’ti idameva vacanaṃ parassa vacanaṃ viya akatvā anuddhaṃsanādhippāyena vadantassa saṅghādisesoyeva. Satipi pana anuddhaṃsanādhippāye ‘‘asukena evaṃ vutta’’nti dassetvā vadantassa natthi saṅghādisesoti vadanti.

    सम्बहुला सम्बहुले सम्बहुलेहि वत्थूहि चोदेन्तीति एत्थ सम्बहुलेति बहुत्तनिद्देसे कारणं न दिस्सति। वत्थुचोदकानंयेव हि एकानेकवसेन इदं चतुक्‍कमागतं, न चुदितकस्सपि एकानेकवसेन। तथा हि एकस्सेव चुदितकस्स वसेन एकवत्थुएकचोदकएकवत्थुनानाचोदकनानावत्थुएकचोदकनानावत्थुनानाचोदकप्पभेदं इदं चतुक्‍कमागतं, तेनेव चतुत्थचोदनं दस्सेन्तेनपि ‘‘इमिस्सा चोदनाय नानावत्थूनि नानाचोदका’’ति वुत्तं, न पन ‘‘नानाचुदितका’’ति, तस्मा ‘‘सम्बहुले’’ति बहुत्तनिद्देसे कारणं न दिस्सति। अथ वा पठमं तीसुपि चोदनासु एकत्तेन चुदितकं निद्दिसित्वापि इध बहुत्तेन निद्देसो ‘‘न केवलं एकस्मिंयेव चुदितके चोदना सम्भवति, अथ खो सम्बहुलेसुपी’’ति इममत्थं दस्सेतुं कतो।

    Sambahulā sambahule sambahulehi vatthūhi codentīti ettha sambahuleti bahuttaniddese kāraṇaṃ na dissati. Vatthucodakānaṃyeva hi ekānekavasena idaṃ catukkamāgataṃ, na cuditakassapi ekānekavasena. Tathā hi ekasseva cuditakassa vasena ekavatthuekacodakaekavatthunānācodakanānāvatthuekacodakanānāvatthunānācodakappabhedaṃ idaṃ catukkamāgataṃ, teneva catutthacodanaṃ dassentenapi ‘‘imissā codanāya nānāvatthūni nānācodakā’’ti vuttaṃ, na pana ‘‘nānācuditakā’’ti, tasmā ‘‘sambahule’’ti bahuttaniddese kāraṇaṃ na dissati. Atha vā paṭhamaṃ tīsupi codanāsu ekattena cuditakaṃ niddisitvāpi idha bahuttena niddeso ‘‘na kevalaṃ ekasmiṃyeva cuditake codanā sambhavati, atha kho sambahulesupī’’ti imamatthaṃ dassetuṃ kato.

    चोदेतुं पन को लभति, को न लभतीतिआदि अनुद्धंसनाधिप्पायं विनापि चोदनालक्खणं दस्सेतुं वुत्तं। सीलसम्पन्‍नोति इदं दुस्सीलस्स वचनं अप्पमाणन्ति अधिप्पायेन वुत्तं। भिक्खुनीनं पन भिक्खुं चोदेतुं अनिस्सरत्ता ‘‘भिक्खुनिमेवा’’ति वुत्तं। सतिपि भिक्खुनीनं भिक्खूसु अनिस्सरभावे ताहि कतचोदनापि चोदनारुहत्ता चोदनायेवाति अधिप्पायेन ‘‘पञ्‍चपि सहधम्मिका लभन्ती’’ति वुत्तं। भिक्खुस्स सुत्वा चोदेतीतिआदिना चोदको येसं सुत्वा चोदेति, तेसम्पि वचनं पमाणमेवाति सम्पटिच्छितत्ता तेसं चोदनापि रुहतेवाति दस्सेतुं थेरो सुत्तं निदस्सेसि।

    Codetuṃ pana ko labhati, ko na labhatītiādi anuddhaṃsanādhippāyaṃ vināpi codanālakkhaṇaṃ dassetuṃ vuttaṃ. Sīlasampannoti idaṃ dussīlassa vacanaṃ appamāṇanti adhippāyena vuttaṃ. Bhikkhunīnaṃ pana bhikkhuṃ codetuṃ anissarattā ‘‘bhikkhunimevā’’ti vuttaṃ. Satipi bhikkhunīnaṃ bhikkhūsu anissarabhāve tāhi katacodanāpi codanāruhattā codanāyevāti adhippāyena ‘‘pañcapi sahadhammikā labhantī’’ti vuttaṃ. Bhikkhussa sutvā codetītiādinā codako yesaṃ sutvā codeti, tesampi vacanaṃ pamāṇamevāti sampaṭicchitattā tesaṃ codanāpi ruhatevāti dassetuṃ thero suttaṃ nidassesi.

    दूतं वा पण्णं वा सासनं वा पेसेत्वाति ‘‘त्वंयेव गन्त्वा चोदेही’’ति दूतं वा पेसेत्वा यो तं चोदेतुं सक्‍कोति, तस्स मुखसासनं वा पण्णं वा पेसेत्वा। सीसं न एतीति सङ्घादिसेसो न होतीति अधिप्पायो। किञ्‍चापि पाळियं ‘‘चोदेति वा चोदापेति वा’’ति सामञ्‍ञतो वुत्तत्ता दूतसासनादीहि चोदापेन्तस्सपि आपत्तियेवाति पञ्‍ञायति, ‘‘सीसं न एती’’ति इदं पन अट्ठकथाचरियप्पमाणेन गहेतब्बं। समयेनाति पकतिया सद्दं सुत्वा अत्थविजाननसमयेन।

    Dūtaṃvā paṇṇaṃ vā sāsanaṃ vā pesetvāti ‘‘tvaṃyeva gantvā codehī’’ti dūtaṃ vā pesetvā yo taṃ codetuṃ sakkoti, tassa mukhasāsanaṃ vā paṇṇaṃ vā pesetvā. Sīsaṃ na etīti saṅghādiseso na hotīti adhippāyo. Kiñcāpi pāḷiyaṃ ‘‘codeti vā codāpeti vā’’ti sāmaññato vuttattā dūtasāsanādīhi codāpentassapi āpattiyevāti paññāyati, ‘‘sīsaṃ na etī’’ti idaṃ pana aṭṭhakathācariyappamāṇena gahetabbaṃ. Samayenāti pakatiyā saddaṃ sutvā atthavijānanasamayena.

    गरुकानं द्विन्‍नन्ति पाराजिकसङ्घादिसेसानं। अवसेसानं वसेनाति पञ्‍चलहुकापत्तीनं वसेन। ‘‘नत्थि दिन्‍न’’न्तिआदि दसवत्थुका मिच्छादिट्ठि। ‘‘अन्तवा लोको, अनन्तवा लोको’’तिआदिनयप्पवत्ता दिट्ठि सस्सतुच्छेदसङ्खातं अन्तं गण्हातीति अन्तग्गाहिकाआजीवहेतु पञ्‍ञत्तानं छन्‍नं सिक्खापदानं वसेनाति आजीवहेतु आजीवकारणा पापिच्छो इच्छापकतो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्‍लपति, आपत्ति पाराजिकस्स, आजीवहेतु आजीवकारणा सञ्‍चरित्तं समापज्‍जति, आपत्ति सङ्घादिसेसस्स, आजीवहेतु आजीवकारणा यो ते विहारे वसति, सो भिक्खु अरहाति भणति, पटिविजानन्तस्स आपत्ति थुल्‍लच्‍चयस्स, आजीवहेतु आजीवकारणा भिक्खु पणीतभोजनानि अगिलानो अत्तनो अत्थाय विञ्‍ञापेत्वा भुञ्‍जति, आपत्ति पाचित्तियस्स, आजीवहेतु आजीवकारणा भिक्खुनी पणीतभोजनानि अगिलाना अत्तनो अत्थाय विञ्‍ञापेत्वा भुञ्‍जति, आपत्ति पाटिदेसनीयस्स, आजीवहेतु आजीवकारणा भिक्खु सूपं वा ओदनं वा अगिलानो अत्तनो अत्थाय विञ्‍ञापेत्वा भुञ्‍जति, आपत्ति दुक्‍कटस्स, आजीवविपत्तिपच्‍चया इमा छ आपत्तियो आपज्‍जतीति एवं परिवारपाळियं (परि॰ २८७) दस्सितानं छन्‍नं सिक्खापदानं वसेन। दिट्ठिविपत्तिआजीवविपत्तीहि चोदेन्तोपि तम्मूलिकाय आपत्तिया एव चोदेति।

    Garukānaṃ dvinnanti pārājikasaṅghādisesānaṃ. Avasesānaṃ vasenāti pañcalahukāpattīnaṃ vasena. ‘‘Natthi dinna’’ntiādi dasavatthukā micchādiṭṭhi. ‘‘Antavā loko, anantavā loko’’tiādinayappavattā diṭṭhi sassatucchedasaṅkhātaṃ antaṃ gaṇhātīti antaggāhikā. Ājīvahetu paññattānaṃ channaṃ sikkhāpadānaṃ vasenāti ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āpatti pārājikassa, ājīvahetu ājīvakāraṇā sañcarittaṃ samāpajjati, āpatti saṅghādisesassa, ājīvahetu ājīvakāraṇā yo te vihāre vasati, so bhikkhu arahāti bhaṇati, paṭivijānantassa āpatti thullaccayassa, ājīvahetu ājīvakāraṇā bhikkhu paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa, ājīvahetu ājīvakāraṇā bhikkhunī paṇītabhojanāni agilānā attano atthāya viññāpetvā bhuñjati, āpatti pāṭidesanīyassa, ājīvahetu ājīvakāraṇā bhikkhu sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati, āpatti dukkaṭassa, ājīvavipattipaccayā imā cha āpattiyo āpajjatīti evaṃ parivārapāḷiyaṃ (pari. 287) dassitānaṃ channaṃ sikkhāpadānaṃ vasena. Diṭṭhivipattiājīvavipattīhi codentopi tammūlikāya āpattiyā eva codeti.

    ‘‘कस्मा मं न वन्दसी’’ति पुच्छिते ‘‘अस्समणोसि असक्यपुत्तियोसी’’ति अवन्दनकारणस्स वुत्तत्ता अन्तिमवत्थुं अज्झापन्‍नो न वन्दितब्बोति वदन्ति। चोदेतुकामताय एव अवन्दित्वा अत्तना वत्तब्बस्स वुत्तमत्थं ठपेत्वा अवन्दियभावे तं कारणं न होतीति चूळगण्ठिपदे मज्झिमगण्ठिपदे च वुत्तं। अन्तिमवत्थुं अज्झापन्‍नस्स अवन्दनीयेसु अवुत्तत्ता तेन सद्धिं सयन्तस्स सहसेय्यापत्तिया अभावतो तस्स च पटिग्गहणस्स रुहनतो तदेव युत्ततरन्ति विञ्‍ञायति। किञ्‍चापि याव सो भिक्खुभावं पटिजानाति, ताव वन्दितब्बो। यदा पन ‘‘अस्समणोम्ही’’ति पटिजानाति, तदा न वन्दितब्बोति अयमेत्थ विसेसो वेदितब्बो। अन्तिमवत्थुं अज्झापन्‍नस्स हि भिक्खुभावं पटिजानन्तस्सेव भिक्खुभावो, न ततो परं। भिक्खुभावं अप्पटिजानन्तो हि अनुपसम्पन्‍नपक्खं भजति। यस्मा आमिसं देन्तो अत्तनो इच्छितट्ठानेयेव देति, तस्मा पटिपाटिया निसिन्‍नानं यागुभत्तादीनि देन्तेन एकस्स चोदेतुकामताय अदिन्‍नेपि चोदना नाम न होतीति आह ‘‘न तावता चोदना होती’’ति।

    ‘‘Kasmā maṃ na vandasī’’ti pucchite ‘‘assamaṇosi asakyaputtiyosī’’ti avandanakāraṇassa vuttattā antimavatthuṃ ajjhāpanno na vanditabboti vadanti. Codetukāmatāya eva avanditvā attanā vattabbassa vuttamatthaṃ ṭhapetvā avandiyabhāve taṃ kāraṇaṃ na hotīti cūḷagaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ. Antimavatthuṃ ajjhāpannassa avandanīyesu avuttattā tena saddhiṃ sayantassa sahaseyyāpattiyā abhāvato tassa ca paṭiggahaṇassa ruhanato tadeva yuttataranti viññāyati. Kiñcāpi yāva so bhikkhubhāvaṃ paṭijānāti, tāva vanditabbo. Yadā pana ‘‘assamaṇomhī’’ti paṭijānāti, tadā na vanditabboti ayamettha viseso veditabbo. Antimavatthuṃ ajjhāpannassa hi bhikkhubhāvaṃ paṭijānantasseva bhikkhubhāvo, na tato paraṃ. Bhikkhubhāvaṃ appaṭijānanto hi anupasampannapakkhaṃ bhajati. Yasmā āmisaṃ dento attano icchitaṭṭhāneyeva deti, tasmā paṭipāṭiyā nisinnānaṃ yāgubhattādīni dentena ekassa codetukāmatāya adinnepi codanā nāma na hotīti āha ‘‘na tāvatā codanā hotī’’ti.

    तिंसानीति तिंस एतेसमत्थीति तिंसानि, तिंसवन्तानीति अत्थो, तिंसाधिकानीति वुत्तं होति। गुणवचनत्ता तद्धितलोपं कत्वा ‘‘तिंसानी’’ति वुत्तं। अथ वा तिंस चोदना अधिका एतेसूति तिंसानि। तस्मिं अधिकमिति डकारपच्‍चये सति रूपमिदं दट्ठब्बं। नवुतानीति एत्थापि एसेव नयो।

    Tiṃsānīti tiṃsa etesamatthīti tiṃsāni, tiṃsavantānīti attho, tiṃsādhikānīti vuttaṃ hoti. Guṇavacanattā taddhitalopaṃ katvā ‘‘tiṃsānī’’ti vuttaṃ. Atha vā tiṃsa codanā adhikā etesūti tiṃsāni. Tasmiṃ adhikamiti ḍakārapaccaye sati rūpamidaṃ daṭṭhabbaṃ. Navutānīti etthāpi eseva nayo.

    उब्बाहिकाय तं अधिकरणं विनिच्छिनितब्बन्ति उब्बाहिकाय सम्मतेहि तं अधिकरणं विनिच्छिनितब्बं। अलज्‍जुस्सन्‍नाय हि परिसाय दसहङ्गेहि समन्‍नागतो भिक्खु उब्बाहिकाय सम्मन्‍नितब्बो। ‘‘सीलवा होति पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्‍नो’’तिआदिना समथक्खन्धके (चूळव॰ २३१) वुत्तदसङ्गसम्पत्तिया समन्‍नागता द्वे तयो भिक्खू उच्‍चिनित्वा तत्थेव वुत्ताय ञत्तिदुतियकम्मवाचाय सम्मन्‍नितब्बा। एवं सम्मतेहि पन तेहि भिक्खूहि विसुं वा निसीदित्वा तस्सायेव वा परिसाय ‘‘अञ्‍ञेहि न किञ्‍चि कथेतब्ब’’न्ति सावेत्वा तं अधिकरणं विनिच्छिनितब्बं। तुम्हाकन्ति चुदितकचोदके सन्धाय वुत्तं।

    Ubbāhikāya taṃ adhikaraṇaṃ vinicchinitabbanti ubbāhikāya sammatehi taṃ adhikaraṇaṃ vinicchinitabbaṃ. Alajjussannāya hi parisāya dasahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo. ‘‘Sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno’’tiādinā samathakkhandhake (cūḷava. 231) vuttadasaṅgasampattiyā samannāgatā dve tayo bhikkhū uccinitvā tattheva vuttāya ñattidutiyakammavācāya sammannitabbā. Evaṃ sammatehi pana tehi bhikkhūhi visuṃ vā nisīditvā tassāyeva vā parisāya ‘‘aññehi na kiñci kathetabba’’nti sāvetvā taṃ adhikaraṇaṃ vinicchinitabbaṃ. Tumhākanti cuditakacodake sandhāya vuttaṃ.

    किम्हीति किस्मिं वत्थुस्मिं। किम्हि नम्पि न जानासीति किम्हि नन्ति वचनम्पि न जानासि। नास्स अनुयोगो दातब्बोति नास्स पुच्छा पटिपुच्छा दातब्बा। ‘‘दुम्मङ्कूनं पुग्गलानं निग्गहाया’’तिआदिवचनतो ‘‘अलज्‍जीनिग्गहत्थाय…पे॰… पञ्‍ञत्त’’न्ति वुत्तं। एहितीति आगमिस्सति। दिट्ठसन्तानेनाति दिट्ठसम्बन्धेन, दिट्ठनियामेनाति वुत्तं होति। विवादवत्थुसङ्खाते अत्थे पच्‍चत्थिका अत्थप्पच्‍चत्थिका। सञ्‍ञं दत्वाति तेसं कथं पच्छिन्दित्वा अत्तनो वचनं साधेतुं सञ्‍ञं कत्वा। असुद्धसञ्‍ञाय उप्पन्‍नत्ता ‘‘अननुच्छविको’’ति आह। एकसम्भोगपरिभोगाति इदं अत्तनो सन्तिका तेसं मोचनत्थं वुत्तं, न पन तेसं अञ्‍ञमञ्‍ञसम्भोगे योजनत्थं। विनिच्छयो न कातब्बोति ‘‘अम्हाकं वचने अट्ठातब्बसभावा एते अलज्‍जिनो’’ति जानन्तेन विनिच्छयो न कातब्बो।

    Kimhīti kismiṃ vatthusmiṃ. Kimhi nampi na jānāsīti kimhi nanti vacanampi na jānāsi. Nāssa anuyogo dātabboti nāssa pucchā paṭipucchā dātabbā. ‘‘Dummaṅkūnaṃ puggalānaṃ niggahāyā’’tiādivacanato ‘‘alajjīniggahatthāya…pe… paññatta’’nti vuttaṃ. Ehitīti āgamissati. Diṭṭhasantānenāti diṭṭhasambandhena, diṭṭhaniyāmenāti vuttaṃ hoti. Vivādavatthusaṅkhāte atthe paccatthikā atthappaccatthikā. Saññaṃ datvāti tesaṃ kathaṃ pacchinditvā attano vacanaṃ sādhetuṃ saññaṃ katvā. Asuddhasaññāya uppannattā ‘‘ananucchaviko’’ti āha. Ekasambhogaparibhogāti idaṃ attano santikā tesaṃ mocanatthaṃ vuttaṃ, na pana tesaṃ aññamaññasambhoge yojanatthaṃ. Vinicchayo na kātabboti ‘‘amhākaṃ vacane aṭṭhātabbasabhāvā ete alajjino’’ti jānantena vinicchayo na kātabbo.

    विरद्धं होतीति अत्तना कतदोसप्पटिच्छादनत्थं कञ्‍चि मुसावादं कत्वा विरद्धं होति। पटिञ्‍ञं न देतीति सचे मया कतदोसं वक्खामि, मय्हं अनुवत्तका भिज्‍जिस्सन्तीति ‘‘कतं मया’’ति पटिञ्‍ञं न देति। सुद्धो होतूति तेसं वचनेन सुद्धो नाम होतु, तेसं वचनेन एकद्वेवारमस्स विनिच्छयो दातब्बोति अधिप्पायो। ठाने न तिट्ठतीति लज्‍जिट्ठाने न तिट्ठति। विनिच्छयो न दातब्बोति अलज्‍जिभावमापन्‍नत्ता न दातब्बो।

    Viraddhaṃ hotīti attanā katadosappaṭicchādanatthaṃ kañci musāvādaṃ katvā viraddhaṃ hoti. Paṭiññaṃ na detīti sace mayā katadosaṃ vakkhāmi, mayhaṃ anuvattakā bhijjissantīti ‘‘kataṃ mayā’’ti paṭiññaṃ na deti. Suddho hotūti tesaṃ vacanena suddho nāma hotu, tesaṃ vacanena ekadvevāramassa vinicchayo dātabboti adhippāyo. Ṭhāne na tiṭṭhatīti lajjiṭṭhāne na tiṭṭhati. Vinicchayo na dātabboti alajjibhāvamāpannattā na dātabbo.

    अमूलकम्पि समूलकम्पि मूलं गहेत्वा वदन्तीति आह ‘‘द्वे मूलानी’’ति। कालेन वक्खामीतिआदीसु एको एकं ओकासं कारेत्वा चोदेन्तो कालेन वदति नाम। सङ्घमज्झे गणमज्झे सलाकग्गयागुअग्गवितक्‍कमाळकभिक्खाचारमग्गआसनसालादीसु उपट्ठाकेहि परिवारितक्खणे वा चोदेन्तो अकालेन वदति नाम। तच्छेन वदन्तो भूतेन वदति नाम। ‘‘अम्भो महल्‍लक-परिसावचर-पंसुकूलिक-धम्मकथिक-पतिरूपं तव इद’’न्ति वदन्तो फरुसेन वदति नाम। कारणनिस्सितं पन कत्वा ‘‘भन्ते महल्‍लकात्थ, परिसावचरा पंसुकूलिका धम्मकथिकात्थ, पतिरूपं तुम्हाकं इद’’न्ति वदन्तो सण्हेन वदति नाम। कारणनिस्सितं कत्वा वदन्तो अत्थसञ्हितेन वदति नाम। मेत्तचित्तो वक्खामि, नो दोसन्तरोति मेत्तचित्तं उपट्ठापेत्वा वक्खामि, न दुट्ठचित्तो हुत्वा। पन्‍नरससु धम्मेसूति परिसुद्धकायसमाचारता, परिसुद्धवचीसमाचारता, सब्रह्मचारीसु मेत्तचित्तता, बहुस्सुतता, उभिन्‍नं पातिमोक्खानं वित्थारेन स्वागतसुविभत्तसुप्पवत्तसुविनिच्छितता, ‘‘कालेन वक्खामी’’तिआदिना वुत्तपञ्‍चधम्मा, कारुञ्‍ञता, हितेसिता, अनुकम्पता, आपत्तिवुट्ठानता, विनयपुरेक्खारताति इमेसु पन्‍नरससु धम्मेसु। तत्थ कारुञ्‍ञताति कारुणिकभावो। इमिना करुणा च करुणापुब्बभागो च दस्सितो। हितेसिताति हितगवेसनता। अनुकम्पताति तेन हितेन संयोजना। द्वीहिपि मेत्ता च मेत्तापुब्बभागो च दस्सितो। आपत्तिवुट्ठानताति आपत्तितो वुट्ठापेत्वा सुद्धन्ते पतिट्ठापना। वत्थुं चोदेत्वा सारेत्वा पटिञ्‍ञं आरोपेत्वा यथापटिञ्‍ञाय कम्मकरणं विनयपुरेक्खारता नाम। सच्‍चे च अकुप्पे चाति वचीसच्‍चे च अकुप्पताय च। चुदितकेन हि सच्‍चञ्‍च वत्तब्बं, कोपो च न कातब्बो, नेव अत्तना कुज्झितब्बो, न परो घट्टेतब्बोति अत्थो।

    Amūlakampi samūlakampi mūlaṃ gahetvā vadantīti āha ‘‘dve mūlānī’’ti. Kālena vakkhāmītiādīsu eko ekaṃ okāsaṃ kāretvā codento kālena vadati nāma. Saṅghamajjhe gaṇamajjhe salākaggayāguaggavitakkamāḷakabhikkhācāramaggaāsanasālādīsu upaṭṭhākehi parivāritakkhaṇe vā codento akālena vadati nāma. Tacchena vadanto bhūtena vadati nāma. ‘‘Ambho mahallaka-parisāvacara-paṃsukūlika-dhammakathika-patirūpaṃ tava ida’’nti vadanto pharusena vadati nāma. Kāraṇanissitaṃ pana katvā ‘‘bhante mahallakāttha, parisāvacarā paṃsukūlikā dhammakathikāttha, patirūpaṃ tumhākaṃ ida’’nti vadanto saṇhena vadati nāma. Kāraṇanissitaṃ katvā vadanto atthasañhitena vadati nāma. Mettacitto vakkhāmi, no dosantaroti mettacittaṃ upaṭṭhāpetvā vakkhāmi, na duṭṭhacitto hutvā. Pannarasasu dhammesūti parisuddhakāyasamācāratā, parisuddhavacīsamācāratā, sabrahmacārīsu mettacittatā, bahussutatā, ubhinnaṃ pātimokkhānaṃ vitthārena svāgatasuvibhattasuppavattasuvinicchitatā, ‘‘kālena vakkhāmī’’tiādinā vuttapañcadhammā, kāruññatā, hitesitā, anukampatā, āpattivuṭṭhānatā, vinayapurekkhāratāti imesu pannarasasu dhammesu. Tattha kāruññatāti kāruṇikabhāvo. Iminā karuṇā ca karuṇāpubbabhāgo ca dassito. Hitesitāti hitagavesanatā. Anukampatāti tena hitena saṃyojanā. Dvīhipi mettā ca mettāpubbabhāgo ca dassito. Āpattivuṭṭhānatāti āpattito vuṭṭhāpetvā suddhante patiṭṭhāpanā. Vatthuṃ codetvā sāretvā paṭiññaṃ āropetvā yathāpaṭiññāya kammakaraṇaṃ vinayapurekkhāratā nāma. Sacce ca akuppe cāti vacīsacce ca akuppatāya ca. Cuditakena hi saccañca vattabbaṃ, kopo ca na kātabbo, neva attanā kujjhitabbo, na paro ghaṭṭetabboti attho.

    भुम्मप्पत्तियाति भुम्मवचने सम्पत्ते, भुम्मत्थे इदं उपयोगवचनन्ति वुत्तं होति। अधिकरीयन्ति एत्थाति अधिकरणानि। के अधिकरीयन्ति? समथा। कथं अधिकरीयन्ति? समनवसेन। अधिकरणं समेन्ति वूपसमेन्तीति हि समथा। अथ वा समनत्थाय पवत्तमानेहि समथेहि अधिकातब्बानीति अधिकरणानि। यथा हि समनवसेन समथानं विवादादीसु अधिकत्तुभावो, एवं विवादादीनं तेहि अधिकत्तब्बतापि। तेनाह ‘‘समथेहि अधिकरणीयता’’ति। इमिना अधिकरणसद्दस्स कम्मसाधनता वुत्ता। गाहन्ति ‘‘असुकं चोदेस्सामी’’ति मनसा चोदनाय गहणं। चेतनन्ति ‘‘चोदेस्सामी’’ति उप्पन्‍नचेतनं। अक्खन्तिन्ति चुदितके उप्पन्‍नं अक्खन्तिं। वोहारन्ति चोदनावसप्पत्तवचनं। पण्णत्तिन्ति चोदनावसप्पवत्तनामपण्णत्तिं। अत्तादानं गहेत्वाति चोदनं मनसा गहेत्वा। तं अधिकरणन्ति तं गाहलक्खणं अधिकरणं।

    Bhummappattiyāti bhummavacane sampatte, bhummatthe idaṃ upayogavacananti vuttaṃ hoti. Adhikarīyanti etthāti adhikaraṇāni. Ke adhikarīyanti? Samathā. Kathaṃ adhikarīyanti? Samanavasena. Adhikaraṇaṃ samenti vūpasamentīti hi samathā. Atha vā samanatthāya pavattamānehi samathehi adhikātabbānīti adhikaraṇāni. Yathā hi samanavasena samathānaṃ vivādādīsu adhikattubhāvo, evaṃ vivādādīnaṃ tehi adhikattabbatāpi. Tenāha ‘‘samathehi adhikaraṇīyatā’’ti. Iminā adhikaraṇasaddassa kammasādhanatā vuttā. Gāhanti ‘‘asukaṃ codessāmī’’ti manasā codanāya gahaṇaṃ. Cetananti ‘‘codessāmī’’ti uppannacetanaṃ. Akkhantinti cuditake uppannaṃ akkhantiṃ. Vohāranti codanāvasappattavacanaṃ. Paṇṇattinti codanāvasappavattanāmapaṇṇattiṃ. Attādānaṃ gahetvāti codanaṃ manasā gahetvā. Taṃ adhikaraṇanti taṃ gāhalakkhaṇaṃ adhikaraṇaṃ.

    तस्मा पण्णत्ति अधिकरणन्ति अट्ठकथासु कतसन्‍निट्ठानं दस्सेत्वा इदानि तम्पि न युत्तन्ति दस्सेतुं ‘‘तं पनेत’’न्तिआदिमाह। तेति अट्ठकथाचरिया। पाराजिकधम्मोति पाराजिकापत्ति। अच्‍चन्तअकुसलत्ताति लोकवज्‍जभावतो पाराजिकापत्तिया एकन्तअकुसलत्ता। याय पण्णत्तियाति नामपण्णत्तिं सन्धाय वदति। अभिलापेनाति तस्सेव वेवचनं। पञ्‍ञत्तोति वोहारवसेन कथितो। अधिकरणे पवत्तत्ता च अधिकरणन्ति मञ्‍चट्ठेसु मञ्‍चवोहारो विय। यस्मा अमूलकेन चोदेन्तो चुदितके पुग्गले तं अधिकरणं नत्थीति सल्‍लक्खेति, तस्मा तस्स वचनं अभिधेय्यसुञ्‍ञन्ति आह ‘‘सभावतो नत्थी’’ति। तञ्‍च खो इधेवाति तञ्‍च यथावुत्तपरियायेन पण्णत्तिया अधिकरणभावो इधेव इमस्मिंयेव सिक्खापदे। ‘‘मातापि पुत्तेन विवदती’’तिआदिनयप्पवत्तस्स विवादस्स अधिकरणभावो न सम्भवति समथेहि अनधिकरणीयत्ताति आह ‘‘इधेकच्‍चो विवादो’’ति।

    Tasmāpaṇṇatti adhikaraṇanti aṭṭhakathāsu katasanniṭṭhānaṃ dassetvā idāni tampi na yuttanti dassetuṃ ‘‘taṃ paneta’’ntiādimāha. Teti aṭṭhakathācariyā. Pārājikadhammoti pārājikāpatti. Accantaakusalattāti lokavajjabhāvato pārājikāpattiyā ekantaakusalattā. Yāya paṇṇattiyāti nāmapaṇṇattiṃ sandhāya vadati. Abhilāpenāti tasseva vevacanaṃ. Paññattoti vohāravasena kathito. Adhikaraṇe pavattattā ca adhikaraṇanti mañcaṭṭhesu mañcavohāro viya. Yasmā amūlakena codento cuditake puggale taṃ adhikaraṇaṃ natthīti sallakkheti, tasmā tassa vacanaṃ abhidheyyasuññanti āha ‘‘sabhāvato natthī’’ti. Tañca kho idhevāti tañca yathāvuttapariyāyena paṇṇattiyā adhikaraṇabhāvo idheva imasmiṃyeva sikkhāpade. ‘‘Mātāpi puttena vivadatī’’tiādinayappavattassa vivādassa adhikaraṇabhāvo na sambhavati samathehi anadhikaraṇīyattāti āha ‘‘idhekacco vivādo’’ti.

    अट्ठारसभेदकरवत्थूनीति लक्खणवचनमेतं यथा ‘‘यदि मे ब्याधिता दहेय्युं, दातब्बमिदमोसध’’न्ति, तस्मा तेसु अञ्‍ञतरञ्‍ञतरं निस्साय उप्पन्‍नो विवादो ‘‘अट्ठारसभेदकरवत्थूनि निस्साय उप्पन्‍नो’’ति वुच्‍चति। अनुवादोति उपवदना चेव चोदना च। तत्थ उपवदना नाम अक्‍कोसो। पञ्‍चपि आपत्तिक्खन्धाति मातिकाय आगता पञ्‍च आपत्तिक्खन्धा। सत्ताति तेयेव पञ्‍च, विभङ्गे आगता थुल्‍लच्‍चयदुब्भासितापत्तियो द्वेति सत्त। किच्‍चयताति कत्तब्बता। करणीयताति तस्सेव वेवचनं। उभयेनपि अपलोकनादिसङ्घकम्मंयेव दस्सेति, तेनाह ‘‘अपलोकनकम्म’’न्तिआदि।

    Aṭṭhārasabhedakaravatthūnīti lakkhaṇavacanametaṃ yathā ‘‘yadi me byādhitā daheyyuṃ, dātabbamidamosadha’’nti, tasmā tesu aññataraññataraṃ nissāya uppanno vivādo ‘‘aṭṭhārasabhedakaravatthūni nissāya uppanno’’ti vuccati. Anuvādoti upavadanā ceva codanā ca. Tattha upavadanā nāma akkoso. Pañcapi āpattikkhandhāti mātikāya āgatā pañca āpattikkhandhā. Sattāti teyeva pañca, vibhaṅge āgatā thullaccayadubbhāsitāpattiyo dveti satta. Kiccayatāti kattabbatā. Karaṇīyatāti tasseva vevacanaṃ. Ubhayenapi apalokanādisaṅghakammaṃyeva dasseti, tenāha ‘‘apalokanakamma’’ntiādi.

    आपत्ताधिकरणं ठपेत्वा सेसाधिकरणेहि चोदनायेव नत्थीति आह ‘‘इमस्मिं पनत्थे…पे॰… आपत्ताधिकरणमेव अधिप्पेत’’न्ति। सपदानुक्‍कमनिद्देसस्साति पदानं अनुक्‍कमेन निद्देसो पदानुक्‍कमनिद्देसो, पदभाजनस्सेतं अधिवचनं। तेन सह वत्तमानं सपदानुक्‍कमनिद्देसं, सिक्खापदं, तस्स पदानुक्‍कमनिद्देससहितस्स सिक्खापदस्साति अत्थो, पदभाजनसहितस्साति वुत्तं होति।

    Āpattādhikaraṇaṃ ṭhapetvā sesādhikaraṇehi codanāyeva natthīti āha ‘‘imasmiṃ panatthe…pe… āpattādhikaraṇameva adhippeta’’nti. Sapadānukkamaniddesassāti padānaṃ anukkamena niddeso padānukkamaniddeso, padabhājanassetaṃ adhivacanaṃ. Tena saha vattamānaṃ sapadānukkamaniddesaṃ, sikkhāpadaṃ, tassa padānukkamaniddesasahitassa sikkhāpadassāti attho, padabhājanasahitassāti vuttaṃ hoti.

    अस्साति कत्तुअत्थे सामिवचनं, अनेनाति अत्थो। तेनाह ‘‘एतेन चोदकेना’’तिआदि। इधागतेसूति इमस्मिं सिक्खापदे आगतेसु। अञ्‍ञत्र आगतेसूति इतो अञ्‍ञत्र ओमसवादादिसिक्खापदपाळियं आगतेसु। दुस्सीलोति निस्सीलो सीलविरहितो। पापधम्मोति दुस्सीलत्ता एव हीनज्झासयताय लामकसभावो। असुचिसङ्कस्सरसमाचारोति अपरिसुद्धकायकम्मादिताय असुचि हुत्वा सङ्काय सरितब्बसमाचारो। दुस्सीलो हि किञ्‍चिदेव असारुप्पं दिस्वा ‘‘इदं असुकेन कतं भविस्सती’’ति परेसं आसङ्कनीयो होति, केनचिदेव वा करणीयेन मन्तयन्ते भिक्खू दिस्वा ‘‘कच्‍चि नु खो इमे मया कतकम्मं जानित्वा मन्तेन्ती’’ति अत्तनोयेव सङ्काय सरितब्बसमाचारो। पटिच्छन्‍नकम्मन्तोति लज्‍जितब्बताय पटिच्छादेतब्बकम्मन्तो। अस्समणोति न समणो। सलाकग्गहणादीसु ‘‘अहम्पि समणो’’ति मिच्छापटिञ्‍ञाय समणपटिञ्‍ञो। असेट्ठचारिताय अब्रह्मचारी। उपोसथादीसु ‘‘अहम्पि ब्रह्मचारी’’ति मिच्छापटिञ्‍ञाय ब्रह्मचारिपटिञ्‍ञो। पूतिना कम्मेन सीलविपत्तिया अन्तो अनुपविट्ठत्ता अन्तोपूति। छद्वारेहि रागादिकिलेसानुवस्सनेन तिन्तत्ता अवस्सुतो। सञ्‍जातरागादिकचवरत्ता सीलवन्तेहि छड्डेतब्बत्ता च कसम्बुजातो

    Assāti kattuatthe sāmivacanaṃ, anenāti attho. Tenāha ‘‘etena codakenā’’tiādi. Idhāgatesūti imasmiṃ sikkhāpade āgatesu. Aññatra āgatesūti ito aññatra omasavādādisikkhāpadapāḷiyaṃ āgatesu. Dussīloti nissīlo sīlavirahito. Pāpadhammoti dussīlattā eva hīnajjhāsayatāya lāmakasabhāvo. Asucisaṅkassarasamācāroti aparisuddhakāyakammāditāya asuci hutvā saṅkāya saritabbasamācāro. Dussīlo hi kiñcideva asāruppaṃ disvā ‘‘idaṃ asukena kataṃ bhavissatī’’ti paresaṃ āsaṅkanīyo hoti, kenacideva vā karaṇīyena mantayante bhikkhū disvā ‘‘kacci nu kho ime mayā katakammaṃ jānitvā mantentī’’ti attanoyeva saṅkāya saritabbasamācāro. Paṭicchannakammantoti lajjitabbatāya paṭicchādetabbakammanto. Assamaṇoti na samaṇo. Salākaggahaṇādīsu ‘‘ahampi samaṇo’’ti micchāpaṭiññāya samaṇapaṭiñño. Aseṭṭhacāritāya abrahmacārī. Uposathādīsu ‘‘ahampi brahmacārī’’ti micchāpaṭiññāya brahmacāripaṭiñño. Pūtinā kammena sīlavipattiyā anto anupaviṭṭhattā antopūti. Chadvārehi rāgādikilesānuvassanena tintattā avassuto. Sañjātarāgādikacavarattā sīlavantehi chaḍḍetabbattā ca kasambujāto.

    इध पाळियन्ति इमस्मिं सिक्खापदे पाळियं। जेट्ठब्बतिकोति कलिदेवीवतनियुत्तो। कलिदेवी किर सिरीदेविया जेट्ठा, तस्मा तस्सा वतधरो ‘‘जेट्ठब्बतिको’’ति वुच्‍चति। तं पन वतं समादियित्वा पूरेन्तो सकलसरीरे मसिं मक्खेत्वा काकपत्तानि मुट्ठियं कत्वा कलिदेविं फलके लिखापेत्वा तं काजकोटियं बन्धित्वा थोमेन्तो विचरति। यदग्गेनाति यत्तकेन। तदग्गेनाति तत्तकेन। नो कप्पेतीतिआदि वेमतिकभावदीपनत्थमेव वुत्तन्ति महापदुमत्थेरस्स अधिप्पायो। दुतियत्थेरो पन ‘‘नो कप्पेति, नस्सरति, पमुट्ठो’’ति एतेहि वेमतिकभावावत्थाय अदीपनतो अञ्‍ञो वेमतिकभावो, अञ्‍ञानि नो कप्पनादीनीति चतुन्‍नम्पि विभागेन अत्थं दस्सेति, तस्मा तस्स वादो युत्ततरोति पच्छा वुत्तो। दस्सने वेमतिको होतीति पुग्गले ञातेपि तस्स किरियाय सम्मा अदिट्ठभावतो चिरकालातिक्‍कमतो वा तं किरियं करोन्तो ‘‘एस मया दिट्ठो वा, न वा’’ति दस्सने वेमतिको होति। पुग्गले वेमतिको होतीति तेन कतकम्मे ञातेपि तं कम्मं करोन्तस्स सम्मा अदिट्ठभावतो कालन्तरभावतो वा ‘‘तस्स कम्मस्स कारको अयं वा, नो’’ति पुग्गले वेमतिको होति।

    Idha pāḷiyanti imasmiṃ sikkhāpade pāḷiyaṃ. Jeṭṭhabbatikoti kalidevīvataniyutto. Kalidevī kira sirīdeviyā jeṭṭhā, tasmā tassā vatadharo ‘‘jeṭṭhabbatiko’’ti vuccati. Taṃ pana vataṃ samādiyitvā pūrento sakalasarīre masiṃ makkhetvā kākapattāni muṭṭhiyaṃ katvā kalideviṃ phalake likhāpetvā taṃ kājakoṭiyaṃ bandhitvā thomento vicarati. Yadaggenāti yattakena. Tadaggenāti tattakena. No kappetītiādi vematikabhāvadīpanatthameva vuttanti mahāpadumattherassa adhippāyo. Dutiyatthero pana ‘‘no kappeti, nassarati, pamuṭṭho’’ti etehi vematikabhāvāvatthāya adīpanato añño vematikabhāvo, aññāni no kappanādīnīti catunnampi vibhāgena atthaṃ dasseti, tasmā tassa vādo yuttataroti pacchā vutto. Dassane vematiko hotīti puggale ñātepi tassa kiriyāya sammā adiṭṭhabhāvato cirakālātikkamato vā taṃ kiriyaṃ karonto ‘‘esa mayā diṭṭho vā, na vā’’ti dassane vematiko hoti. Puggale vematiko hotīti tena katakamme ñātepi taṃ kammaṃ karontassa sammā adiṭṭhabhāvato kālantarabhāvato vā ‘‘tassa kammassa kārako ayaṃ vā, no’’ti puggale vematiko hoti.

    ३८९. ‘‘तज्‍जनीयकम्मादिसत्तविधम्पि कम्मं करिस्सामा’’ति आपत्तिया चोदेन्तस्स अधिप्पायो कम्माधिप्पायो। ‘‘आपत्तितो वुट्ठापेस्सामी’’ति अधिप्पायो वुट्ठानाधिप्पायोअनुद्धंसेन्तस्साति इमिना चावनाधिप्पायं दस्सेति। अक्‍कोसाधिप्पायेन वदन्तस्स पाचित्तियन्ति अक्‍कोसाधिप्पायेन सत्तहिपि आपत्तिक्खन्धेहि सम्मुखा वदन्तस्स पाचित्तियं। दुक्‍कटन्ति अक्‍कोसाधिप्पायेन वदन्तस्स दुक्‍कटं।

    389. ‘‘Tajjanīyakammādisattavidhampi kammaṃ karissāmā’’ti āpattiyā codentassa adhippāyo kammādhippāyo. ‘‘Āpattito vuṭṭhāpessāmī’’ti adhippāyo vuṭṭhānādhippāyo. Anuddhaṃsentassāti iminā cāvanādhippāyaṃ dasseti. Akkosādhippāyena vadantassa pācittiyanti akkosādhippāyena sattahipi āpattikkhandhehi sammukhā vadantassa pācittiyaṃ. Dukkaṭanti akkosādhippāyena vadantassa dukkaṭaṃ.

    ‘‘एवं संवद्धा हि तस्स भगवतो परिसा यदिदं अञ्‍ञमञ्‍ञवचनेन अञ्‍ञमञ्‍ञवुट्ठापनेना’’ति वचनतो कुरुन्दट्ठकथानयं पतिट्ठपेन्तो ‘‘कुरुन्दियं पना’’तिआदिमाह । सब्बत्थेवाति सब्बअट्ठकथासु। य्य-कारे सम्पत्ते रे-कारो अतिक्‍कन्तो नाम होतीति आह ‘‘रे-कारे अनतिक्‍कन्ते’’ति। उपोसथस्स ञत्तिकम्मभावतो ञत्तिया समत्ताय उपोसथो कतो नाम होतीति आह ‘‘य्य-कारे सम्पत्ते न लब्भती’’ति।

    ‘‘Evaṃ saṃvaddhā hi tassa bhagavato parisā yadidaṃ aññamaññavacanena aññamaññavuṭṭhāpanenā’’ti vacanato kurundaṭṭhakathānayaṃ patiṭṭhapento ‘‘kurundiyaṃpanā’’tiādimāha . Sabbatthevāti sabbaaṭṭhakathāsu. Yya-kāre sampatte re-kāro atikkanto nāma hotīti āha ‘‘re-kāre anatikkante’’ti. Uposathassa ñattikammabhāvato ñattiyā samattāya uposatho kato nāma hotīti āha ‘‘yya-kāre sampatte na labbhatī’’ti.

    इदञ्‍चिदञ्‍चाति ‘‘पाणातिपातं अदिन्‍नादान’’न्तिआदिं। ‘‘असुको च असुको च अस्समणो अनुपासको’’ति अक्‍कोसाधिप्पायेन परम्मुखा वदन्तस्स दुक्‍कटं, सम्मुखा वदन्तस्स पन पाचित्तियमेव। यथा ‘‘असूरियं पस्सति कञ्‍ञा’’ति एत्थ ‘‘सूरियं न पस्सति कञ्‍ञा’’ति अयमत्थो लब्भति, एवं ‘‘अनोकासं कारापेत्वा’’ति एत्थापि ‘‘ओकासं अकारापेत्वा’’ति अयमत्थो लब्भतीति आह ‘‘यं पना’’तिआदि। यं चोदेति, तस्स उपसम्पन्‍नोति सङ्ख्यूपगमनं, तस्मिं सुद्धसञ्‍ञिता, येन पाराजिकेन चोदेति, तस्स दिट्ठादिवसेन अमूलकता, चावनाधिप्पायेन सम्मुखा चोदना, तस्स तङ्खणविजाननन्ति इमानेत्थ पञ्‍च अङ्गानि।

    Idañcidañcāti ‘‘pāṇātipātaṃ adinnādāna’’ntiādiṃ. ‘‘Asuko ca asuko ca assamaṇo anupāsako’’ti akkosādhippāyena parammukhā vadantassa dukkaṭaṃ, sammukhā vadantassa pana pācittiyameva. Yathā ‘‘asūriyaṃ passati kaññā’’ti ettha ‘‘sūriyaṃ na passati kaññā’’ti ayamattho labbhati, evaṃ ‘‘anokāsaṃ kārāpetvā’’ti etthāpi ‘‘okāsaṃ akārāpetvā’’ti ayamattho labbhatīti āha ‘‘yaṃ panā’’tiādi. Yaṃ codeti, tassa upasampannoti saṅkhyūpagamanaṃ, tasmiṃ suddhasaññitā, yena pārājikena codeti, tassa diṭṭhādivasena amūlakatā, cāvanādhippāyena sammukhā codanā, tassa taṅkhaṇavijānananti imānettha pañca aṅgāni.

    पठमदुट्ठदोससिक्खापदवण्णना निट्ठिता।

    Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ८. दुट्ठदोससिक्खापदं • 8. Duṭṭhadosasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ८. पठमदुट्ठदोससिक्खापदवण्णना • 8. Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ८. पठमदुट्ठदोससिक्खापदवण्णना • 8. Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ८. पठमदुट्ठदोससिक्खापदवण्णना • 8. Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact