Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၆. ပဌမဈာနသုတ္တံ

    6. Paṭhamajhānasuttaṃ

    ၂၅၆. ‘‘ပဉ္စိမေ, ဘိက္ခဝေ, ဓမ္မေ အပ္ပဟာယ အဘဗ္ဗော ပဌမံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရိတုံ။ ကတမေ ပဉ္စ? အာဝာသမစ္ဆရိယံ, ကုလမစ္ဆရိယံ, လာဘမစ္ဆရိယံ, ဝဏ္ဏမစ္ဆရိယံ, ဓမ္မမစ္ဆရိယံ – ဣမေ ခော, ဘိက္ခဝေ, ပဉ္စ ဓမ္မေ အပ္ပဟာယ အဘဗ္ဗော ပဌမံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရိတုံ။

    256. ‘‘Pañcime, bhikkhave, dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ – ime kho, bhikkhave, pañca dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ.

    ‘‘ပဉ္စိမေ, ဘိက္ခဝေ, ဓမ္မေ ပဟာယ ဘဗ္ဗော ပဌမံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရိတုံ။ ကတမေ ပဉ္စ? အာဝာသမစ္ဆရိယံ, ကုလမစ္ဆရိယံ, လာဘမစ္ဆရိယံ, ဝဏ္ဏမစ္ဆရိယံ, ဓမ္မမစ္ဆရိယံ – ဣမေ ခော, ဘိက္ခဝေ, ပဉ္စ ဓမ္မေ ပဟာယ ဘဗ္ဗော ပဌမံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရိတု’’န္တိ။ ဆဋ္ဌံ။

    ‘‘Pañcime, bhikkhave, dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ – ime kho, bhikkhave, pañca dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharitu’’nti. Chaṭṭhaṃ.







    Related texts:



    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁-၁၀. ပဌမဒီဃစာရိကသုတ္တာဒိဝဏ္ဏနာ • 1-10. Paṭhamadīghacārikasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact