Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၉. ပဌမကထာဝတ္ထုသုတ္တံ

    9. Paṭhamakathāvatthusuttaṃ

    ၆၉. ဧကံ သမယံ ဘဂဝာ သာဝတ္ထိယံ ဝိဟရတိ ဇေတဝနေ အနာထပိဏ္ဍိကသ္သ အာရာမေ။ တေန ခော ပန သမယေန သမ္ဗဟုလာ ဘိက္ခူ ပစ္ဆာဘတ္တံ ပိဏ္ဍပာတပဋိက္ကန္တာ ဥပဋ္ဌာနသာလာယံ သန္နိသိန္နာ သန္နိပတိတာ အနေကဝိဟိတံ တိရစ္ဆာနကထံ အနုယုတ္တာ ဝိဟရန္တိ, သေယ္ယထိဒံ – 1 ရာဇကထံ စောရကထံ မဟာမတ္တကထံ သေနာကထံ ဘယကထံ ယုဒ္ဓကထံ အန္နကထံ ပာနကထံ ဝတ္ထကထံ သယနကထံ မာလာကထံ ဂန္ဓကထံ ဉာတိကထံ ယာနကထံ ဂာမကထံ နိဂမကထံ နဂရကထံ ဇနပဒကထံ ဣတ္ထိကထံ 2 သူရကထံ ဝိသိခာကထံ ကုမ္ဘဋ္ဌာနကထံ ပုဗ္ဗပေတကထံ နာနတ္တကထံ လောကက္ခာယိကံ သမုဒ္ဒက္ခာယိကံ ဣတိဘဝာဘဝကထံ ဣတိ ဝာတိ။

    69. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhū pacchābhattaṃ piṇḍapātapaṭikkantā upaṭṭhānasālāyaṃ sannisinnā sannipatitā anekavihitaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathidaṃ – 3 rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ 4 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vāti.

    အထ ခော ဘဂဝာ သာယန္ဟသမယံ ပဋိသလ္လာနာ ဝုဋ္ဌိတော ယေန ဥပဋ္ဌာနသာလာ တေနုပသင္ကမိ; ဥပသင္ကမိတ္ဝာ ပညတ္တေ အာသနေ နိသီဒိ။ နိသဇ္ဇ ခော ဘဂဝာ ဘိက္ခူ အာမန္တေသိ – ‘‘ကာယ နုတ္ထ, ဘိက္ခဝေ, ဧတရဟိ ကထာယ သန္နိသိန္နာ သန္နိပတိတာ, ကာ စ ပန ဝော အန္တရာကထာ ဝိပ္ပကတာ’’တိ?

    Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā sannipatitā, kā ca pana vo antarākathā vippakatā’’ti?

    ‘‘ဣဓ မယံ, ဘန္တေ, ပစ္ဆာဘတ္တံ ပိဏ္ဍပာတပဋိက္ကန္တာ ဥပဋ္ဌာနသာလာယံ သန္နိသိန္နာ သန္နိပတိတာ အနေကဝိဟိတံ တိရစ္ဆာနကထံ အနုယုတ္တာ ဝိဟရာမ, သေယ္ယထိဒံ – ရာဇကထံ စောရကထံ။ပေ.။ ဣတိဘဝာဘဝကထံ ဣတိ ဝာ’’တိ။ ‘‘န ခော ပနေတံ, ဘိက္ခဝေ, တုမ္ဟာကံ ပတိရူပံ ကုလပုတ္တာနံ သဒ္ဓာယ အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇိတာနံ, ယံ တုမ္ဟေ အနေကဝိဟိတံ တိရစ္ဆာနကထံ အနုယုတ္တာ ဝိဟရေယ္ယာထ, သေယ္ယထိဒံ – ရာဇကထံ စောရကထံ မဟာမတ္တကထံ သေနာကထံ ဘယကထံ ယုဒ္ဓကထံ အန္နကထံ ပာနကထံ ဝတ္ထကထံ သယနကထံ မာလာကထံ ဂန္ဓကထံ ဉာတိကထံ ယာနကထံ ဂာမကထံ နိဂမကထံ နဂရကထံ ဇနပဒကထံ ဣတ္ထိကထံ သူရကထံ ဝိသိခာကထံ ကုမ္ဘဋ္ဌာနကထံ ပုဗ္ဗပေတကထံ နာနတ္တကထံ လောကက္ခာယိကံ သမုဒ္ဒက္ခာယိကံ ဣတိဘဝာဘဝကထံ ဣတိ ဝာတိ။

    ‘‘Idha mayaṃ, bhante, pacchābhattaṃ piṇḍapātapaṭikkantā upaṭṭhānasālāyaṃ sannisinnā sannipatitā anekavihitaṃ tiracchānakathaṃ anuyuttā viharāma, seyyathidaṃ – rājakathaṃ corakathaṃ…pe… itibhavābhavakathaṃ iti vā’’ti. ‘‘Na kho panetaṃ, bhikkhave, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhāya agārasmā anagāriyaṃ pabbajitānaṃ, yaṃ tumhe anekavihitaṃ tiracchānakathaṃ anuyuttā vihareyyātha, seyyathidaṃ – rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vāti.

    ‘‘ဒသယိမာနိ , ဘိက္ခဝေ, ကထာဝတ္ထူနိ။ ကတမာနိ ဒသ? အပ္ပိစ္ဆကထာ, သန္တုဋ္ဌိကထာ, ပဝိဝေကကထာ , အသံသဂ္ဂကထာ, ဝီရိယာရမ္ဘကထာ, သီလကထာ, သမာဓိကထာ, ပညာကထာ, ဝိမုတ္တိကထာ, ဝိမုတ္တိဉာဏဒသ္သနကထာတိ – ဣမာနိ ခော, ဘိက္ခဝေ, ဒသ ကထာဝတ္ထူနိ။

    ‘‘Dasayimāni , bhikkhave, kathāvatthūni. Katamāni dasa? Appicchakathā, santuṭṭhikathā, pavivekakathā , asaṃsaggakathā, vīriyārambhakathā, sīlakathā, samādhikathā, paññākathā, vimuttikathā, vimuttiñāṇadassanakathāti – imāni kho, bhikkhave, dasa kathāvatthūni.

    ‘‘ဣမေသံ စေ တုမ္ဟေ, ဘိက္ခဝေ, ဒသန္နံ ကထာဝတ္ထူနံ ဥပာဒာယုပာဒာယ ကထံ ကထေယ္ယာထ, ဣမေသမ္ပိ စန္ဒိမသူရိယာနံ ဧဝံမဟိဒ္ဓိကာနံ ဧဝံမဟာနုဘာဝာနံ တေဇသာ တေဇံ ပရိယာဒိယေယ္ယာထ, ကော ပန ဝာဒော အညတိတ္ထိယာနံ ပရိဗ္ဗာဇကာန’’န္တိ! နဝမံ။

    ‘‘Imesaṃ ce tumhe, bhikkhave, dasannaṃ kathāvatthūnaṃ upādāyupādāya kathaṃ katheyyātha, imesampi candimasūriyānaṃ evaṃmahiddhikānaṃ evaṃmahānubhāvānaṃ tejasā tejaṃ pariyādiyeyyātha, ko pana vādo aññatitthiyānaṃ paribbājakāna’’nti! Navamaṃ.







    Footnotes:
    1. ဒီ. နိ. ၁.၁၇; မ. နိ. ၂.၂၂၃; သံ. နိ. ၅.၁၀၈၀; ပာစိ. ၅၀၈
    2. ဣတ္ထိကထံ ပုရိသကထံ (က.) မ. နိ. အဋ္ဌ. ၂.၂၂၃ ပသ္သိတဗ္ဗံ
    3. dī. ni. 1.17; ma. ni. 2.223; saṃ. ni. 5.1080; pāci. 508
    4. itthikathaṃ purisakathaṃ (ka.) ma. ni. aṭṭha. 2.223 passitabbaṃ



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၉-၁၀. ကထာဝတ္ထုသုတ္တဒ္ဝယဝဏ္ဏနာ • 9-10. Kathāvatthusuttadvayavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၉-၁၀. ပဌမကထာဝတ္ထုသုတ္တာဒိဝဏ္ဏနာ • 9-10. Paṭhamakathāvatthusuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact