Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၉. ပဌမကောသလသုတ္တံ

    9. Paṭhamakosalasuttaṃ

    ၂၉. ‘‘ယာဝတာ, ဘိက္ခဝေ, ကာသိကောသလာ, ယာဝတာ ရညော ပသေနဒိသ္သ ကောသလသ္သ ဝိဇိတံ 1, ရာဇာ တတ္ထ ပသေနဒိ ကောသလော အဂ္ဂမက္ခာယတိ။ ရညောပိ ခော, ဘိက္ခဝေ, ပသေနဒိသ္သ ကောသလသ္သ အတ္ထေဝ အညထတ္တံ အတ္ထိ ဝိပရိဏာမော။ ဧဝံ ပသ္သံ, ဘိက္ခဝေ, သုတဝာ အရိယသာဝကော တသ္မိမ္ပိ နိဗ္ဗိန္ဒတိ။ တသ္မိံ နိဗ္ဗိန္ဒန္တော အဂ္ဂေ ဝိရဇ္ဇတိ, ပဂေဝ ဟီနသ္မိံ။

    29. ‘‘Yāvatā, bhikkhave, kāsikosalā, yāvatā rañño pasenadissa kosalassa vijitaṃ 2, rājā tattha pasenadi kosalo aggamakkhāyati. Raññopi kho, bhikkhave, pasenadissa kosalassa attheva aññathattaṃ atthi vipariṇāmo. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako tasmimpi nibbindati. Tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ.

    ‘‘ယာဝတာ, ဘိက္ခဝေ, စန္ဒိမသူရိယာ ပရိဟရန္တိ ဒိသာ ဘန္တိ ဝိရောစမာနာ, တာဝ သဟသ္သဓာ လောကော။ တသ္မိံ သဟသ္သဓာ လောကေ သဟသ္သံ စန္ဒာနံ သဟသ္သံ သူရိယာနံ 3 သဟသ္သံ သိနေရုပဗ္ဗတရာဇာနံ သဟသ္သံ ဇမ္ဗုဒီပာနံ သဟသ္သံ အပရဂောယာနာနံ သဟသ္သံ ဥတ္တရကုရူနံ သဟသ္သံ ပုဗ္ဗဝိဒေဟာနံ စတ္တာရိ မဟာသမုဒ္ဒသဟသ္သာနိ စတ္တာရိ မဟာရာဇသဟသ္သာနိ သဟသ္သံ စာတုမဟာရာဇိကာနံ သဟသ္သံ တာဝတိံသာနံ သဟသ္သံ ယာမာနံ သဟသ္သံ တုသိတာနံ သဟသ္သံ နိမ္မာနရတီနံ သဟသ္သံ ပရနိမ္မိတဝသဝတ္တီနံ သဟသ္သံ ဗ္ရဟ္မလောကာနံ။ ယာဝတာ, ဘိက္ခဝေ, သဟသ္သီ လောကဓာတု, မဟာဗ္ရဟ္မာ တတ္ထ အဂ္ဂမက္ခာယတိ။ မဟာဗ္ရဟ္မုနောပိ ခော, ဘိက္ခဝေ, အတ္ထေဝ အညထတ္တံ အတ္ထိ ဝိပရိဏာမော။ ဧဝံ ပသ္သံ, ဘိက္ခဝေ, သုတဝာ အရိယသာဝကော တသ္မိမ္ပိ နိဗ္ဗိန္ဒတိ။ တသ္မိံ နိဗ္ဗိန္ဒန္တော အဂ္ဂေ ဝိရဇ္ဇတိ, ပဂေဝ ဟီနသ္မိံ။

    ‘‘Yāvatā, bhikkhave, candimasūriyā pariharanti disā bhanti virocamānā, tāva sahassadhā loko. Tasmiṃ sahassadhā loke sahassaṃ candānaṃ sahassaṃ sūriyānaṃ 4 sahassaṃ sinerupabbatarājānaṃ sahassaṃ jambudīpānaṃ sahassaṃ aparagoyānānaṃ sahassaṃ uttarakurūnaṃ sahassaṃ pubbavidehānaṃ cattāri mahāsamuddasahassāni cattāri mahārājasahassāni sahassaṃ cātumahārājikānaṃ sahassaṃ tāvatiṃsānaṃ sahassaṃ yāmānaṃ sahassaṃ tusitānaṃ sahassaṃ nimmānaratīnaṃ sahassaṃ paranimmitavasavattīnaṃ sahassaṃ brahmalokānaṃ. Yāvatā, bhikkhave, sahassī lokadhātu, mahābrahmā tattha aggamakkhāyati. Mahābrahmunopi kho, bhikkhave, attheva aññathattaṃ atthi vipariṇāmo. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako tasmimpi nibbindati. Tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ.

    ‘‘ဟောတိ သော, ဘိက္ခဝေ, သမယော ယံ အယံ လောကော သံဝဋ္ဋတိ။ သံဝဋ္ဋမာနေ, ဘိက္ခဝေ, လောကေ ယေဘုယ္ယေန သတ္တာ အာဘသ္သရသံဝတ္တနိကာ 5 ဘဝန္တိ။ တေ တတ္ထ ဟောန္တိ မနောမယာ ပီတိဘက္ခာ သယံပဘာ အန္တလိက္ခေစရာ သုဘဋ္ဌာယိနော စိရံ ဒီဃမဒ္ဓာနံ တိဋ္ဌန္တိ။ သံဝဋ္ဋမာနေ, ဘိက္ခဝေ, လောကေ အာဘသ္သရာ ဒေဝာ အဂ္ဂမက္ခာယန္တိ။ အာဘသ္သရာနမ္ပိ ခော, ဘိက္ခဝေ, ဒေဝာနံ အတ္ထေဝ အညထတ္တံ အတ္ထိ ဝိပရိဏာမော။ ဧဝံ ပသ္သံ, ဘိက္ခဝေ, သုတဝာ အရိယသာဝကော တသ္မိမ္ပိ နိဗ္ဗိန္ဒတိ ။ တသ္မိံ နိဗ္ဗိန္ဒန္တော အဂ္ဂေ ဝိရဇ္ဇတိ, ပဂေဝ ဟီနသ္မိံ။

    ‘‘Hoti so, bhikkhave, samayo yaṃ ayaṃ loko saṃvaṭṭati. Saṃvaṭṭamāne, bhikkhave, loke yebhuyyena sattā ābhassarasaṃvattanikā 6 bhavanti. Te tattha honti manomayā pītibhakkhā sayaṃpabhā antalikkhecarā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ tiṭṭhanti. Saṃvaṭṭamāne, bhikkhave, loke ābhassarā devā aggamakkhāyanti. Ābhassarānampi kho, bhikkhave, devānaṃ attheva aññathattaṃ atthi vipariṇāmo. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako tasmimpi nibbindati . Tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ.

    7 ‘‘ဒသယိမာနိ, ဘိက္ခဝေ, ကသိဏာယတနာနိ။ ကတမာနိ ဒသ? ပထဝီကသိဏမေကော သဉ္ဇာနာတိ ဥဒ္ဓံ အဓော တိရိယံ အဒ္ဝယံ အပ္ပမာဏံ; အာပောကသိဏမေကော သဉ္ဇာနာတိ။ပေ.။ တေဇောကသိဏမေကော သဉ္ဇာနာတိ။ ဝာယောကသိဏမေကော သဉ္ဇာနာတိ။ နီလကသိဏမေကော သဉ္ဇာနာတိ။ ပီတကသိဏမေကော သဉ္ဇာနာတိ။ လောဟိတကသိဏမေကော သဉ္ဇာနာတိ။ ဩဒာတကသိဏမေကော သဉ္ဇာနာတိ။ အာကာသကသိဏမေကော သဉ္ဇာနာတိ။ ဝိညာဏကသိဏမေကော သဉ္ဇာနာတိ ဥဒ္ဓံ အဓော တိရိယံ အဒ္ဝယံ အပ္ပမာဏံ။ ဣမာနိ ခော, ဘိက္ခဝေ, ဒသ ကသိဏာယတနာနိ။

    8 ‘‘Dasayimāni, bhikkhave, kasiṇāyatanāni. Katamāni dasa? Pathavīkasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ; āpokasiṇameko sañjānāti…pe… tejokasiṇameko sañjānāti… vāyokasiṇameko sañjānāti… nīlakasiṇameko sañjānāti… pītakasiṇameko sañjānāti… lohitakasiṇameko sañjānāti… odātakasiṇameko sañjānāti… ākāsakasiṇameko sañjānāti… viññāṇakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Imāni kho, bhikkhave, dasa kasiṇāyatanāni.

    ‘‘ဧတဒဂ္ဂံ, ဘိက္ခဝေ, ဣမေသံ ဒသန္နံ ကသိဏာယတနာနံ ယဒိဒံ ဝိညာဏကသိဏံ ဧကော သဉ္ဇာနာတိ ဥဒ္ဓံ အဓော တိရိယံ အဒ္ဝယံ အပ္ပမာဏံ။ ဧဝံသညိနောပိ ခော, ဘိက္ခဝေ, သန္တိ သတ္တာ။ ဧဝံသညီနမ္ပိ ခော, ဘိက္ခဝေ, သတ္တာနံ အတ္ထေဝ အညထတ္တံ အတ္ထိ ဝိပရိဏာမော။ ဧဝံ ပသ္သံ , ဘိက္ခဝေ, သုတဝာ အရိယသာဝကော တသ္မိမ္ပိ နိဗ္ဗိန္ဒတိ။ တသ္မိံ နိဗ္ဗိန္ဒန္တော အဂ္ဂေ ဝိရဇ္ဇတိ, ပဂေဝ ဟီနသ္မိံ။

    ‘‘Etadaggaṃ, bhikkhave, imesaṃ dasannaṃ kasiṇāyatanānaṃ yadidaṃ viññāṇakasiṇaṃ eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Evaṃsaññinopi kho, bhikkhave, santi sattā. Evaṃsaññīnampi kho, bhikkhave, sattānaṃ attheva aññathattaṃ atthi vipariṇāmo. Evaṃ passaṃ , bhikkhave, sutavā ariyasāvako tasmimpi nibbindati. Tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ.

    9 ‘‘အဋ္ဌိမာနိ, ဘိက္ခဝေ, အဘိဘာယတနာနိ။ ကတမာနိ အဋ္ဌ? အဇ္ဈတ္တံ ရူပသညီ ဧကော ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ ပရိတ္တာနိ သုဝဏ္ဏဒုဗ္ဗဏ္ဏာနိ; ‘တာနိ အဘိဘုယ္ယ ဇာနာမိ ပသ္သာမီ’တိ, ဧဝံသညီ ဟောတိ။ ဣဒံ ပဌမံ အဘိဘာယတနံ။

    10 ‘‘Aṭṭhimāni, bhikkhave, abhibhāyatanāni. Katamāni aṭṭha? Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni; ‘tāni abhibhuyya jānāmi passāmī’ti, evaṃsaññī hoti. Idaṃ paṭhamaṃ abhibhāyatanaṃ.

    ‘‘အဇ္ဈတ္တံ ရူပသညီ ဧကော ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ အပ္ပမာဏာနိ သုဝဏ္ဏဒုဗ္ဗဏ္ဏာနိ; ‘တာနိ အဘိဘုယ္ယ ဇာနာမိ ပသ္သာမီ’တိ, ဧဝံသညီ ဟောတိ။ ဣဒံ ဒုတိယံ အဘိဘာယတနံ။

    ‘‘Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni; ‘tāni abhibhuyya jānāmi passāmī’ti, evaṃsaññī hoti. Idaṃ dutiyaṃ abhibhāyatanaṃ.

    ‘‘အဇ္ဈတ္တံ အရူပသညီ ဧကော ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ ပရိတ္တာနိ သုဝဏ္ဏဒုဗ္ဗဏ္ဏာနိ; ‘တာနိ အဘိဘုယ္ယ ဇာနာမိ ပသ္သာမီ’တိ, ဧဝံသညီ ဟောတိ။ ဣဒံ တတိယံ အဘိဘာယတနံ။

    ‘‘Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni; ‘tāni abhibhuyya jānāmi passāmī’ti, evaṃsaññī hoti. Idaṃ tatiyaṃ abhibhāyatanaṃ.

    ‘‘အဇ္ဈတ္တံ အရူပသညီ ဧကော ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ အပ္ပမာဏာနိ သုဝဏ္ဏဒုဗ္ဗဏ္ဏာနိ; ‘တာနိ အဘိဘုယ္ယ ဇာနာမိ ပသ္သာမီ’တိ, ဧဝံသညီ ဟောတိ။ ဣဒံ စတုတ္ထံ အဘိဘာယတနံ။

    ‘‘Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni; ‘tāni abhibhuyya jānāmi passāmī’ti, evaṃsaññī hoti. Idaṃ catutthaṃ abhibhāyatanaṃ.

    ‘‘အဇ္ဈတ္တံ အရူပသညီ ဧကော ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ နီလာနိ နီလဝဏ္ဏာနိ နီလနိဒသ္သနာနိ နီလနိဘာသာနိ။ သေယ္ယထာပိ နာမ ဥမာပုပ္ဖံ နီလံ နီလဝဏ္ဏံ နီလနိဒသ္သနံ နီလနိဘာသံ, သေယ္ယထာ ဝာ ပန တံ ဝတ္ထံ ဗာရာဏသေယ္ယကံ ဥဘတောဘာဂဝိမဋ္ဌံ နီလံ နီလဝဏ္ဏံ နီလနိဒသ္သနံ နီလနိဘာသံ; ဧဝမေဝံ အဇ္ဈတ္တံ အရူပသညီ ဧကော ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ နီလာနိ နီလဝဏ္ဏာနိ နီလနိဒသ္သနာနိ နီလနိဘာသာနိ; ‘တာနိ အဘိဘုယ္ယ ဇာနာမိ ပသ္သာမီ’တိ, ဧဝံသညီ ဟောတိ။ ဣဒံ ပဉ္စမံ အဘိဘာယတနံ။

    ‘‘Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Seyyathāpi nāma umāpupphaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ, seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ; evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni; ‘tāni abhibhuyya jānāmi passāmī’ti, evaṃsaññī hoti. Idaṃ pañcamaṃ abhibhāyatanaṃ.

    ‘‘အဇ္ဈတ္တံ အရူပသညီ ဧကော ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ ပီတာနိ ပီတဝဏ္ဏာနိ ပီတနိဒသ္သနာနိ ပီတနိဘာသာနိ။ သေယ္ယထာပိ နာမ ကဏိကာရပုပ္ဖံ ပီတံ ပီတဝဏ္ဏံ ပီတနိဒသ္သနံ ပီတနိဘာသံ, သေယ္ယထာ ဝာ ပန တံ ဝတ္ထံ ဗာရာဏသေယ္ယကံ ဥဘတောဘာဂဝိမဋ္ဌံ ပီတံ ပီတဝဏ္ဏံ ပီတနိဒသ္သနံ ပီတနိဘာသံ; ဧဝမေဝံ အဇ္ဈတ္တံ အရူပသညီ ဧကော ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ ပီတာနိ ပီတဝဏ္ဏာနိ ပီတနိဒသ္သနာနိ ပီတနိဘာသာနိ; ‘တာနိ အဘိဘုယ္ယ ဇာနာမိ ပသ္သာမီ’တိ, ဧဝံသညီ ဟောတိ။ ဣဒံ ဆဋ္ဌံ အဘိဘာယတနံ။

    ‘‘Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ, seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ; evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni; ‘tāni abhibhuyya jānāmi passāmī’ti, evaṃsaññī hoti. Idaṃ chaṭṭhaṃ abhibhāyatanaṃ.

    ‘‘အဇ္ဈတ္တံ အရူပသညီ ဧကော ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ လောဟိတကာနိ လောဟိတကဝဏ္ဏာနိ လောဟိတကနိဒသ္သနာနိ လောဟိတကနိဘာသာနိ။ သေယ္ယထာပိ နာမ ဗန္ဓုဇီဝကပုပ္ဖံ လောဟိတကံ လောဟိတကဝဏ္ဏံ လောဟိတကနိဒသ္သနံ လောဟိတကနိဘာသံ, သေယ္ယထာ ဝာ ပန တံ ဝတ္ထံ ဗာရာဏသေယ္ယကံ ဥဘတောဘာဂဝိမဋ္ဌံ လောဟိတကံ လောဟိတကဝဏ္ဏံ လောဟိတကနိဒသ္သနံ လောဟိတကနိဘာသံ; ဧဝမေဝံ အဇ္ဈတ္တံ အရူပသညီ ဧကော ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ လောဟိတကာနိ လောဟိတကဝဏ္ဏာနိ လောဟိတကနိဒသ္သနာနိ လောဟိတကနိဘာသာနိ; ‘တာနိ အဘိဘုယ္ယ ဇာနာမိ ပသ္သာမီ’တိ, ဧဝံသညီ ဟောတိ။ ဣဒံ သတ္တမံ အဘိဘာယတနံ။

    ‘‘Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Seyyathāpi nāma bandhujīvakapupphaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ, seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ; evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni; ‘tāni abhibhuyya jānāmi passāmī’ti, evaṃsaññī hoti. Idaṃ sattamaṃ abhibhāyatanaṃ.

    ‘‘အဇ္ဈတ္တံ အရူပသညီ ဧကော ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ ဩဒာတာနိ ဩဒာတဝဏ္ဏာနိ ဩဒာတနိဒသ္သနာနိ ဩဒာတနိဘာသာနိ။ သေယ္ယထာပိ နာမ ဩသဓိတာရကာ ဩဒာတာ ဩဒာတဝဏ္ဏာ ဩဒာတနိဒသ္သနာ ဩဒာတနိဘာသာ, သေယ္ယထာ ဝာ ပန တံ ဝတ္ထံ ဗာရာဏသေယ္ယကံ ဥဘတောဘာဂဝိမဋ္ဌံ ဩဒာတံ ဩဒာတဝဏ္ဏံ ဩဒာတနိဒသ္သနံ ဩဒာတနိဘာသံ; ဧဝမေဝံ အဇ္ဈတ္တံ အရူပသညီ ဧကော ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ ဩဒာတာနိ ဩဒာတဝဏ္ဏာနိ ဩဒာတနိဒသ္သနာနိ ဩဒာတနိဘာသာနိ; ‘တာနိ အဘိဘုယ္ယ ဇာနာမိ ပသ္သာမီ’တိ, ဧဝံသညီ ဟောတိ။ ဣဒံ အဋ္ဌမံ အဘိဘာယတနံ။ ဣမာနိ ခော, ဘိက္ခဝေ, အဋ္ဌ အဘိဘာယတနာနိ။

    ‘‘Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhitārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā, seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ odātaṃ odātavaṇṇaṃ odātanidassanaṃ odātanibhāsaṃ; evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni; ‘tāni abhibhuyya jānāmi passāmī’ti, evaṃsaññī hoti. Idaṃ aṭṭhamaṃ abhibhāyatanaṃ. Imāni kho, bhikkhave, aṭṭha abhibhāyatanāni.

    ‘‘ဧတဒဂ္ဂံ, ဘိက္ခဝေ, ဣမေသံ အဋ္ဌန္နံ အဘိဘာယတနာနံ ယဒိဒံ အဇ္ဈတ္တံ အရူပသညီ ဧကော ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ ဩဒာတာနိ ဩဒာတဝဏ္ဏာနိ ဩဒာတနိဒသ္သနာနိ ဩဒာတနိဘာသာနိ; ‘တာနိ အဘိဘုယ္ယ ဇာနာမိ ပသ္သာမီ’တိ, ဧဝံသညီ ဟောတိ။ ဧဝံသညိနောပိ ခော, ဘိက္ခဝေ, သန္တိ သတ္တာ။ ဧဝံသညီနမ္ပိ ခော, ဘိက္ခဝေ, သတ္တာနံ အတ္ထေဝ အညထတ္တံ အတ္ထိ ဝိပရိဏာမော။ ဧဝံ ပသ္သံ, ဘိက္ခဝေ, သုတဝာ အရိယသာဝကော တသ္မိမ္ပိ နိဗ္ဗိန္ဒတိ။ တသ္မိံ နိဗ္ဗိန္ဒန္တော အဂ္ဂေ ဝိရဇ္ဇတိ, ပဂေဝ ဟီနသ္မိံ။

    ‘‘Etadaggaṃ, bhikkhave, imesaṃ aṭṭhannaṃ abhibhāyatanānaṃ yadidaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni; ‘tāni abhibhuyya jānāmi passāmī’ti, evaṃsaññī hoti. Evaṃsaññinopi kho, bhikkhave, santi sattā. Evaṃsaññīnampi kho, bhikkhave, sattānaṃ attheva aññathattaṃ atthi vipariṇāmo. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako tasmimpi nibbindati. Tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ.

    ‘‘စတသ္သော ဣမာ, ဘိက္ခဝေ, ပဋိပဒာ။ ကတမာ စတသ္သော? ဒုက္ခာ ပဋိပဒာ ဒန္ဓာဘိညာ, ဒုက္ခာ ပဋိပဒာ ခိပ္ပာဘိညာ, သုခာ ပဋိပဒာ ဒန္ဓာဘိညာ, သုခာ ပဋိပဒာ ခိပ္ပာဘိညာ – ဣမာ ခော, ဘိက္ခဝေ, စတသ္သော ပဋိပဒာ။

    ‘‘Catasso imā, bhikkhave, paṭipadā. Katamā catasso? Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā – imā kho, bhikkhave, catasso paṭipadā.

    ‘‘ဧတဒဂ္ဂံ, ဘိက္ခဝေ, ဣမာသံ စတုန္နံ ပဋိပဒာနံ ယဒိဒံ သုခာ ပဋိပဒာ ခိပ္ပာဘိညာ။ ဧဝံပဋိပန္နာပိ ခော, ဘိက္ခဝေ, သန္တိ သတ္တာ။ ဧဝံပဋိပန္နာနမ္ပိ ခော, ဘိက္ခဝေ, သတ္တာနံ အတ္ထေဝ အညထတ္တံ အတ္ထိ ဝိပရိဏာမော။ ဧဝံ ပသ္သံ, ဘိက္ခဝေ, သုတဝာ အရိယသာဝကော တသ္မိမ္ပိ နိဗ္ဗိန္ဒတိ။ တသ္မိံ နိဗ္ဗိန္ဒန္တော အဂ္ဂေ ဝိရဇ္ဇတိ, ပဂေဝ ဟီနသ္မိံ။

    ‘‘Etadaggaṃ, bhikkhave, imāsaṃ catunnaṃ paṭipadānaṃ yadidaṃ sukhā paṭipadā khippābhiññā. Evaṃpaṭipannāpi kho, bhikkhave, santi sattā. Evaṃpaṭipannānampi kho, bhikkhave, sattānaṃ attheva aññathattaṃ atthi vipariṇāmo. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako tasmimpi nibbindati. Tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ.

    ‘‘စတသ္သော ဣမာ, ဘိက္ခဝေ, သညာ။ ကတမာ စတသ္သော? ပရိတ္တမေကော သဉ္ဇာနာတိ, မဟဂ္ဂတမေကော သဉ္ဇာနာတိ, အပ္ပမာဏမေကော သဉ္ဇာနာတိ, ‘နတ္ထိ ကိဉ္စီ’တိ အာကိဉ္စညာယတနမေကော သဉ္ဇာနာတိ – ဣမာ ခော, ဘိက္ခဝေ, စတသ္သော သညာ။

    ‘‘Catasso imā, bhikkhave, saññā. Katamā catasso? Parittameko sañjānāti, mahaggatameko sañjānāti, appamāṇameko sañjānāti, ‘natthi kiñcī’ti ākiñcaññāyatanameko sañjānāti – imā kho, bhikkhave, catasso saññā.

    ‘‘ဧတဒဂ္ဂံ, ဘိက္ခဝေ, ဣမာသံ စတုန္နံ သညာနံ ယဒိဒံ ‘နတ္ထိ ကိဉ္စီ’တိ အာကိဉ္စညာယတနမေကော သဉ္ဇာနာတိ။ ဧဝံသညိနောပိ ခော, ဘိက္ခဝေ, သန္တိ သတ္တာ။ ဧဝံသညီနမ္ပိ ခော, ဘိက္ခဝေ, သတ္တာနံ အတ္ထေဝ အညထတ္တံ အတ္ထိ ဝိပရိဏာမော။ ဧဝံ ပသ္သံ, ဘိက္ခဝေ, သုတဝာ အရိယသာဝကော တသ္မိမ္ပိ နိဗ္ဗိန္ဒတိ။ တသ္မိံ နိဗ္ဗိန္ဒန္တော အဂ္ဂေ ဝိရဇ္ဇတိ, ပဂေဝ ဟီနသ္မိံ။

    ‘‘Etadaggaṃ, bhikkhave, imāsaṃ catunnaṃ saññānaṃ yadidaṃ ‘natthi kiñcī’ti ākiñcaññāyatanameko sañjānāti. Evaṃsaññinopi kho, bhikkhave, santi sattā. Evaṃsaññīnampi kho, bhikkhave, sattānaṃ attheva aññathattaṃ atthi vipariṇāmo. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako tasmimpi nibbindati. Tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ.

    ‘‘ဧတဒဂ္ဂံ , ဘိက္ခဝေ, ဗာဟိရကာနံ ဒိဋ္ဌိဂတာနံ ယဒိဒံ ‘နော စသ္သံ, နော စ မေ သိယာ, န ဘဝိသ္သာမိ, န မေ ဘဝိသ္သတီ’တိ။ ဧဝံဒိဋ္ဌိနော, ဘိက္ခဝေ , ဧတံ ပာဋိကင္ခံ – ‘ယာ စာယံ ဘဝေ အပ္ပဋိကုလ္ယတာ, သာ စသ္သ န ဘဝိသ္သတိ; ယာ စာယံ ဘဝနိရောဓေ ပာဋိကုလ္ယတာ, သာ စသ္သ န ဘဝိသ္သတီ’တိ။ ဧဝံဒိဋ္ဌိနောပိ ခော, ဘိက္ခဝေ, သန္တိ သတ္တာ။ ဧဝံဒိဋ္ဌီနမ္ပိ ခော, ဘိက္ခဝေ, သတ္တာနံ အတ္ထေဝ အညထတ္တံ အတ္ထိ ဝိပရိဏာမော။ ဧဝံ ပသ္သံ, ဘိက္ခဝေ, သုတဝာ အရိယသာဝကော တသ္မိမ္ပိ နိဗ္ဗိန္ဒတိ။ တသ္မိံ နိဗ္ဗိန္ဒန္တော အဂ္ဂေ ဝိရဇ္ဇတိ, ပဂေဝ ဟီနသ္မိံ။

    ‘‘Etadaggaṃ , bhikkhave, bāhirakānaṃ diṭṭhigatānaṃ yadidaṃ ‘no cassaṃ, no ca me siyā, na bhavissāmi, na me bhavissatī’ti. Evaṃdiṭṭhino, bhikkhave , etaṃ pāṭikaṅkhaṃ – ‘yā cāyaṃ bhave appaṭikulyatā, sā cassa na bhavissati; yā cāyaṃ bhavanirodhe pāṭikulyatā, sā cassa na bhavissatī’ti. Evaṃdiṭṭhinopi kho, bhikkhave, santi sattā. Evaṃdiṭṭhīnampi kho, bhikkhave, sattānaṃ attheva aññathattaṃ atthi vipariṇāmo. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako tasmimpi nibbindati. Tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ.

    ‘‘သန္တိ, ဘိက္ခဝေ, ဧကေ သမဏဗ္ရာဟ္မဏာ ပရမတ္ထဝိသုဒ္ဓိံ ပညာပေန္တိ။ ဧတဒဂ္ဂံ, ဘိက္ခဝေ, ပရမတ္ထဝိသုဒ္ဓိံ ပညာပေန္တာနံ ယဒိဒံ သဗ္ဗသော အာကိဉ္စညာယတနံ သမတိက္ကမ္မ နေဝသညာနာသညာယတနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ တေ တဒဘိညာယ တသ္သ သစ္ဆိကိရိယာယ ဓမ္မံ ဒေသေန္တိ။ ဧဝံဝာဒိနောပိ ခော, ဘိက္ခဝေ, သန္တိ သတ္တာ။ ဧဝံဝာဒီနမ္ပိ ခော, ဘိက္ခဝေ, သတ္တာနံ အတ္ထေဝ အညထတ္တံ အတ္ထိ ဝိပရိဏာမော။ ဧဝံ ပသ္သံ, ဘိက္ခဝေ, သုတဝာ အရိယသာဝကော တသ္မိမ္ပိ နိဗ္ဗိန္ဒတိ။ တသ္မိံ နိဗ္ဗိန္ဒန္တော အဂ္ဂေ ဝိရဇ္ဇတိ, ပဂေဝ ဟီနသ္မိံ။

    ‘‘Santi, bhikkhave, eke samaṇabrāhmaṇā paramatthavisuddhiṃ paññāpenti. Etadaggaṃ, bhikkhave, paramatthavisuddhiṃ paññāpentānaṃ yadidaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Te tadabhiññāya tassa sacchikiriyāya dhammaṃ desenti. Evaṃvādinopi kho, bhikkhave, santi sattā. Evaṃvādīnampi kho, bhikkhave, sattānaṃ attheva aññathattaṃ atthi vipariṇāmo. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako tasmimpi nibbindati. Tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ.

    ‘‘သန္တိ, ဘိက္ခဝေ, ဧကေ သမဏဗ္ရာဟ္မဏာ ပရမဒိဋ္ဌဓမ္မနိဗ္ဗာနံ ပညာပေန္တိ။ ဧတဒဂ္ဂံ, ဘိက္ခဝေ, ပရမဒိဋ္ဌဓမ္မနိဗ္ဗာနံ ပညာပေန္တာနံ ယဒိဒံ ဆန္နံ ဖသ္သာယတနာနံ သမုဒယဉ္စ အတ္ထင္ဂမဉ္စ အသ္သာဒဉ္စ အာဒီနဝဉ္စ နိသ္သရဏဉ္စ ယထာဘူတံ ဝိဒိတ္ဝာ အနုပာဒာ ဝိမောက္ခော။ ဧဝံဝာဒိံ ခော မံ, ဘိက္ခဝေ, ဧဝမက္ခာယိံ ဧကေ သမဏဗ္ရာဟ္မဏာ အသတာ တုစ္ဆာ မုသာ အဘူတေန အဗ္ဘာစိက္ခန္တိ – ‘သမဏော ဂောတမော န ကာမာနံ ပရိညံ ပညာပေတိ, န ရူပာနံ ပရိညံ ပညာပေတိ, န ဝေဒနာနံ ပရိညံ ပညာပေတီ’တိ။ ကာမာနဉ္စာဟံ , ဘိက္ခဝေ, ပရိညံ ပညာပေမိ, ရူပာနဉ္စ ပရိညံ ပညာပေမိ, ဝေဒနာနဉ္စ ပရိညံ ပညာပေမိ, ဒိဋ္ဌေဝ ဓမ္မေ နိစ္ဆာတော နိဗ္ဗုတော သီတိဘူတော အနုပာဒာ ပရိနိဗ္ဗာနံ ပညာပေမီ’’တိ။ နဝမံ။

    ‘‘Santi, bhikkhave, eke samaṇabrāhmaṇā paramadiṭṭhadhammanibbānaṃ paññāpenti. Etadaggaṃ, bhikkhave, paramadiṭṭhadhammanibbānaṃ paññāpentānaṃ yadidaṃ channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimokkho. Evaṃvādiṃ kho maṃ, bhikkhave, evamakkhāyiṃ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti – ‘samaṇo gotamo na kāmānaṃ pariññaṃ paññāpeti, na rūpānaṃ pariññaṃ paññāpeti, na vedanānaṃ pariññaṃ paññāpetī’ti. Kāmānañcāhaṃ , bhikkhave, pariññaṃ paññāpemi, rūpānañca pariññaṃ paññāpemi, vedanānañca pariññaṃ paññāpemi, diṭṭheva dhamme nicchāto nibbuto sītibhūto anupādā parinibbānaṃ paññāpemī’’ti. Navamaṃ.







    Footnotes:
    1. ဝိဇိတေ (သီ. က.)
    2. vijite (sī. ka.)
    3. သုရိယာနံ (သီ. သ္ယာ. ကံ. ပီ.)
    4. suriyānaṃ (sī. syā. kaṃ. pī.)
    5. အာဘသ္သရဝတ္တနိကာ (သီ. သ္ယာ.)
    6. ābhassaravattanikā (sī. syā.)
    7. အ. နိ. ၁၀.၂၅
    8. a. ni. 10.25
    9. ဒီ. နိ. ၃.၃၃၈, ၃၅၈; အ. နိ. ၈.၆၄
    10. dī. ni. 3.338, 358; a. ni. 8.64



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၉. ပဌမကောသလသုတ္တဝဏ္ဏနာ • 9. Paṭhamakosalasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၈-၉. ဒုတိယမဟာပဉ္ဟသုတ္တာဒိဝဏ္ဏနာ • 8-9. Dutiyamahāpañhasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact