Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၆. ပဌမပရိသုဒ္ဓသုတ္တံ

    6. Paṭhamaparisuddhasuttaṃ

    ၁၆. သာဝတ္ထိနိဒာနံ။ ‘‘အဋ္ဌိမေ, ဘိက္ခဝေ, ဓမ္မာ ပရိသုဒ္ဓာ ပရိယောဒာတာ အနင္ဂဏာ ဝိဂတူပက္ကိလေသာ အနုပ္ပန္နာ ဥပ္ပဇ္ဇန္တိ, နာညတ္ရ တထာဂတသ္သ ပာတုဘာဝာ အရဟတော သမ္မာသမ္ဗုဒ္ဓသ္သ။ ကတမေ အဋ္ဌ? သေယ္ယထိဒံ – သမ္မာဒိဋ္ဌိ။ပေ.။ သမ္မာသမာဓိ။ ဣမေ ခော, ဘိက္ခဝေ, အဋ္ဌ ဓမ္မာ ပရိသုဒ္ဓာ ပရိယောဒာတာ အနင္ဂဏာ ဝိဂတူပက္ကိလေသာ အနုပ္ပန္နာ ဥပ္ပဇ္ဇန္တိ, နာညတ္ရ တထာဂတသ္သ ပာတုဘာဝာ အရဟတော သမ္မာသမ္ဗုဒ္ဓသ္သာ’’တိ။ ဆဋ္ဌံ။

    16. Sāvatthinidānaṃ. ‘‘Aṭṭhime, bhikkhave, dhammā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā anuppannā uppajjanti, nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassa. Katame aṭṭha? Seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Ime kho, bhikkhave, aṭṭha dhammā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā anuppannā uppajjanti, nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassā’’ti. Chaṭṭhaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၃-၇. သေက္ခသုတ္တာဒိဝဏ္ဏနာ • 3-7. Sekkhasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၃-၇. သေက္ခသုတ္တာဒိဝဏ္ဏနာ • 3-7. Sekkhasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact