Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၇. ပဌမပဋိသမ္ဘိဒာသုတ္တံ

    7. Paṭhamapaṭisambhidāsuttaṃ

    ၃၈. ‘‘သတ္တဟိ, ဘိက္ခဝေ, ဓမ္မေဟိ သမန္နာဂတော ဘိက္ခု နစိရသ္သေဝ စတသ္သော ပဋိသမ္ဘိဒာ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရေယ္ယ။ ကတမေဟိ သတ္တဟိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ‘ဣဒံ မေ စေတသော လီနတ္တ’န္တိ ယထာဘူတံ ပဇာနာတိ; အဇ္ဈတ္တံ သံခိတ္တံ ဝာ စိတ္တံ ‘အဇ္ဈတ္တံ မေ သံခိတ္တံ စိတ္တ’န္တိ ယထာဘူတံ ပဇာနာတိ; ဗဟိဒ္ဓာ ဝိက္ခိတ္တံ ဝာ စိတ္တံ ‘ဗဟိဒ္ဓာ မေ ဝိက္ခိတ္တံ စိတ္တ’န္တိ ယထာဘူတံ ပဇာနာတိ; တသ္သ ဝိဒိတာ ဝေဒနာ ဥပ္ပဇ္ဇန္တိ, ဝိဒိတာ ဥပဋ္ဌဟန္တိ, ဝိဒိတာ အဗ္ဘတ္ထံ ဂစ္ဆန္တိ; ဝိဒိတာ သညာ ဥပ္ပဇ္ဇန္တိ, ဝိဒိတာ ဥပဋ္ဌဟန္တိ, ဝိဒိတာ အဗ္ဘတ္ထံ ဂစ္ဆန္တိ; ဝိဒိတာ ဝိတက္ကာ ဥပ္ပဇ္ဇန္တိ, ဝိဒိတာ ဥပဋ္ဌဟန္တိ, ဝိဒိတာ အဗ္ဘတ္ထံ ဂစ္ဆန္တိ; သပ္ပာယာသပ္ပာယေသု ခော ပနသ္သ ဓမ္မေသု ဟီနပ္ပဏီတေသု ကဏ္ဟသုက္ကသပ္ပတိဘာဂေသု နိမိတ္တံ သုဂ္ဂဟိတံ ဟောတိ သုမနသိကတံ သူပဓာရိတံ သုပ္ပဋိဝိဒ္ဓံ ပညာယ။ ဣမေဟိ ခော, ဘိက္ခဝေ, သတ္တဟိ ဓမ္မေဟိ သမန္နာဂတော ဘိက္ခု နစိရသ္သေဝ စတသ္သော ပဋိသမ္ဘိဒာ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရေယ္ယာ’’တိ။ သတ္တမံ။

    38. ‘‘Sattahi, bhikkhave, dhammehi samannāgato bhikkhu nacirasseva catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja vihareyya. Katamehi sattahi? Idha, bhikkhave, bhikkhu ‘idaṃ me cetaso līnatta’nti yathābhūtaṃ pajānāti; ajjhattaṃ saṃkhittaṃ vā cittaṃ ‘ajjhattaṃ me saṃkhittaṃ citta’nti yathābhūtaṃ pajānāti; bahiddhā vikkhittaṃ vā cittaṃ ‘bahiddhā me vikkhittaṃ citta’nti yathābhūtaṃ pajānāti; tassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; sappāyāsappāyesu kho panassa dhammesu hīnappaṇītesu kaṇhasukkasappatibhāgesu nimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu nacirasseva catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja vihareyyā’’ti. Sattamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၇. ပဌမပဋိသမ္ဘိဒာသုတ္တဝဏ္ဏနာ • 7. Paṭhamapaṭisambhidāsuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၆-၁၁. ဒုတိယမိတ္တသုတ္တာဒိဝဏ္ဏနာ • 6-11. Dutiyamittasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact