Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ५. पठमपवारणासिक्खापदवण्णना

    5. Paṭhamapavāraṇāsikkhāpadavaṇṇanā

    २३६. पञ्‍चमे भुत्तावीति भुत्ताविनो भुत्तवन्तो, कतभत्तकिच्‍चाति वुत्तं होति। पवारिताति एत्थ चतूसु पवारणासु यावदत्थपवारणा पटिक्खेपपवारणा च लब्भतीति आह ‘‘ब्राह्मणेन…पे॰… पटिक्खेपपवारणाय पवारिता’’ति। चतुब्बिधा हि पवारणा वस्संवुत्थपवारणा, पच्‍चयपवारणा , पटिक्खेपपवारणा, यावदत्थपवारणाति। तत्थ ‘‘अनुजानामि, भिक्खवे, वस्संवुत्थानं भिक्खूनं तीहि ठानेहि पवारेतु’’न्ति (महाव॰ २०९) अयं वस्संवुत्थपवारणा। पकारेहि दिट्ठादीहि वारेति सङ्घादिके भजापेति भत्ते करोति एतायाति पवारणा, आपत्तिविसोधनाय अत्तवोस्सग्गोकासदानं। सा पन यस्मा येभुय्येन वस्संवुत्थेहि कातब्बा वुत्ता, तस्मा ‘‘वस्संवुत्थपवारणा’’ति वुच्‍चति। ‘‘इच्छामहं, भन्ते, सङ्घं चातुमासं भेसज्‍जेन पवारेतु’’न्ति (पाचि॰ ३०३) च, ‘‘अञ्‍ञत्र पुन पवारणाय अञ्‍ञत्र निच्‍चपवारणाया’’ति (पाचि॰ ३०६) च अयं पच्‍चयपवारणा पवारेति पच्‍चये इच्छापेति एतायाति कत्वा, चीवरादीहि उपनिमन्तनायेतं अधिवचनं। ‘‘पवारितो नाम असनं पञ्‍ञायति, भोजनं पञ्‍ञायति, हत्थपासे ठितो अभिहरति, पटिक्खेपो पञ्‍ञायति, एसो पवारितो नामा’’ति (पाचि॰ २३९) अयं पटिक्खेपपवारणा। विप्पकतभोजनतादिपञ्‍चङ्गसहितो भोजनपटिक्खेपोयेव हेत्थ पकारयुत्ता वारणाति पवारणा। ‘‘पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसी’’ति (म॰ नि॰ १.३६३) अयं यावदत्थपवारणा। यावदत्थं भोजनस्स पवारणा यावदत्थपवारणा।

    236. Pañcame bhuttāvīti bhuttāvino bhuttavanto, katabhattakiccāti vuttaṃ hoti. Pavāritāti ettha catūsu pavāraṇāsu yāvadatthapavāraṇā paṭikkhepapavāraṇā ca labbhatīti āha ‘‘brāhmaṇena…pe… paṭikkhepapavāraṇāya pavāritā’’ti. Catubbidhā hi pavāraṇā vassaṃvutthapavāraṇā, paccayapavāraṇā , paṭikkhepapavāraṇā, yāvadatthapavāraṇāti. Tattha ‘‘anujānāmi, bhikkhave, vassaṃvutthānaṃ bhikkhūnaṃ tīhi ṭhānehi pavāretu’’nti (mahāva. 209) ayaṃ vassaṃvutthapavāraṇā. Pakārehi diṭṭhādīhi vāreti saṅghādike bhajāpeti bhatte karoti etāyāti pavāraṇā, āpattivisodhanāya attavossaggokāsadānaṃ. Sā pana yasmā yebhuyyena vassaṃvutthehi kātabbā vuttā, tasmā ‘‘vassaṃvutthapavāraṇā’’ti vuccati. ‘‘Icchāmahaṃ, bhante, saṅghaṃ cātumāsaṃ bhesajjena pavāretu’’nti (pāci. 303) ca, ‘‘aññatra puna pavāraṇāya aññatra niccapavāraṇāyā’’ti (pāci. 306) ca ayaṃ paccayapavāraṇā pavāreti paccaye icchāpeti etāyāti katvā, cīvarādīhi upanimantanāyetaṃ adhivacanaṃ. ‘‘Pavārito nāma asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito abhiharati, paṭikkhepo paññāyati, eso pavārito nāmā’’ti (pāci. 239) ayaṃ paṭikkhepapavāraṇā. Vippakatabhojanatādipañcaṅgasahito bhojanapaṭikkhepoyeva hettha pakārayuttā vāraṇāti pavāraṇā. ‘‘Paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresī’’ti (ma. ni. 1.363) ayaṃ yāvadatthapavāraṇā. Yāvadatthaṃ bhojanassa pavāraṇā yāvadatthapavāraṇā.

    २३७. ति-कारं अवत्वा…पे॰… वत्तुं वट्टतीति इदं वत्तब्बाकारदस्सनत्थं वुत्तं। ‘‘ति-कारे पन वुत्तेपि अकतं नाम न होती’’ति तीसुपि गण्ठिपदेसु वुत्तं।

    237.Ti-kāraṃ avatvā…pe… vattuṃ vaṭṭatīti idaṃ vattabbākāradassanatthaṃ vuttaṃ. ‘‘Ti-kāre pana vuttepi akataṃ nāma na hotī’’ti tīsupi gaṇṭhipadesu vuttaṃ.

    २३८-२३९. पवारितोति पटिक्खेपितो। यो हि भुञ्‍जन्तो परिवेसकेन उपनीतं भोजनं अनिच्छन्तो पटिक्खिपति, सो तेन पवारितो पटिक्खेपितो नाम होति। ब्यञ्‍जनं पन अनादियित्वा अत्थमत्तमेव दस्सेतुं ‘‘कतपवारणो कतपटिक्खेपो’’ति वुत्तं। यस्मा ‘‘असन’’न्ति इमिनाव पदेन ‘‘भुत्तावी’’ति इमस्स अत्थो वुत्तो, तस्मा न तस्स किञ्‍चि पयोजनं विसुं उपलब्भति। यदि हि उपलब्भेय्य, पवारणा छळङ्गसमन्‍नागता आपज्‍जेय्याति मनसि कत्वा पञ्‍चसमन्‍नागतत्तंयेव दस्सेतुं ‘‘वुत्तम्पि चेत’’न्तिआदिना पाळिं आहरति। केचि पन ‘‘हत्थपासे ठितो अभिहरती’’ति एकमेव अङ्गं कत्वा ‘‘चतुरङ्गसमन्‍नागता पवारणा’’तिपि वदन्ति।

    238-239.Pavāritoti paṭikkhepito. Yo hi bhuñjanto parivesakena upanītaṃ bhojanaṃ anicchanto paṭikkhipati, so tena pavārito paṭikkhepito nāma hoti. Byañjanaṃ pana anādiyitvā atthamattameva dassetuṃ ‘‘katapavāraṇo katapaṭikkhepo’’ti vuttaṃ. Yasmā ‘‘asana’’nti imināva padena ‘‘bhuttāvī’’ti imassa attho vutto, tasmā na tassa kiñci payojanaṃ visuṃ upalabbhati. Yadi hi upalabbheyya, pavāraṇā chaḷaṅgasamannāgatā āpajjeyyāti manasi katvā pañcasamannāgatattaṃyeva dassetuṃ ‘‘vuttampi ceta’’ntiādinā pāḷiṃ āharati. Keci pana ‘‘hatthapāse ṭhito abhiharatī’’ti ekameva aṅgaṃ katvā ‘‘caturaṅgasamannāgatā pavāraṇā’’tipi vadanti.

    अम्बिलपायासादीसूति आदि-सद्देन खीरपायासादिं सङ्गण्हाति। तत्थ अम्बिलपायासग्गहणेन तक्‍कादिअम्बिलसंयुत्ता घनयागु वुत्ता। खीरपायासग्गहणेन खीरसंयुत्ता यागु सङ्गय्हति। पवारणं न जनेतीति अनतिरित्तभोजनापत्तिनिबन्धनं पटिक्खेपं न साधेति। कतोपि पटिक्खेपो अनतिरित्तभोजनापत्तिनिबन्धनो न होतीति अकतट्ठानेयेव तिट्ठतीति आह ‘‘पवारणं न जनेती’’ति। ‘‘यागु-सद्दस्स पवारणजनकयागुयापि साधारणत्ता ‘यागुं गण्हथा’ति वुत्तेपि पवारणा होतीति पवारणं जनेतियेवाति वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं, तं परतो तत्थेव ‘‘भत्तमिस्सकं यागुं आहरित्वा’’ति एत्थ वुत्तकारणेन न समेति। वुत्तञ्हि तत्थ ‘‘हेट्ठा अयागुके निमन्तने उदककञ्‍जिकखीरादीहि सद्धिं मद्दितं भत्तमेव सन्धाय ‘यागुं गण्हथा’ति वुत्तत्ता पवारणा होति, ‘भत्तमिस्सकं यागुं आहरित्वा’ति एत्थ पन विसुं यागुया विज्‍जमानत्ता पवारणा न होती’’ति। तस्मा तत्थ वुत्तनयेनेव खीरादीहि संमद्दितं भत्तमेव सन्धाय ‘‘यागुं गण्हथा’’ति वुत्तत्ता यागुया च तत्थ अभावतो पवारणा होतीति एवमेत्थ कारणं वत्तब्बं। एवञ्हि सति परतो ‘‘येनापुच्छितो, तस्स अत्थिताया’’ति अट्ठकथायं वुत्तकारणेनपि संसन्दति, अञ्‍ञथा गण्ठिपदेसुयेव पुब्बापरविरोधो आपज्‍जति। अट्ठकथावचनेन च न समेति। सचे…पे॰… पञ्‍ञायतीति इमिना वुत्तप्पमाणस्स मच्छमंसखण्डस्स नहारुनो वा सब्भावमत्तं दस्सेति। ताहीति पुथुकाहि।

    Ambilapāyāsādīsūti ādi-saddena khīrapāyāsādiṃ saṅgaṇhāti. Tattha ambilapāyāsaggahaṇena takkādiambilasaṃyuttā ghanayāgu vuttā. Khīrapāyāsaggahaṇena khīrasaṃyuttā yāgu saṅgayhati. Pavāraṇaṃ na janetīti anatirittabhojanāpattinibandhanaṃ paṭikkhepaṃ na sādheti. Katopi paṭikkhepo anatirittabhojanāpattinibandhano na hotīti akataṭṭhāneyeva tiṭṭhatīti āha ‘‘pavāraṇaṃ na janetī’’ti. ‘‘Yāgu-saddassa pavāraṇajanakayāguyāpi sādhāraṇattā ‘yāguṃ gaṇhathā’ti vuttepi pavāraṇā hotīti pavāraṇaṃ janetiyevāti vutta’’nti tīsupi gaṇṭhipadesu vuttaṃ, taṃ parato tattheva ‘‘bhattamissakaṃ yāguṃ āharitvā’’ti ettha vuttakāraṇena na sameti. Vuttañhi tattha ‘‘heṭṭhā ayāguke nimantane udakakañjikakhīrādīhi saddhiṃ madditaṃ bhattameva sandhāya ‘yāguṃ gaṇhathā’ti vuttattā pavāraṇā hoti, ‘bhattamissakaṃ yāguṃ āharitvā’ti ettha pana visuṃ yāguyā vijjamānattā pavāraṇā na hotī’’ti. Tasmā tattha vuttanayeneva khīrādīhi saṃmadditaṃ bhattameva sandhāya ‘‘yāguṃ gaṇhathā’’ti vuttattā yāguyā ca tattha abhāvato pavāraṇā hotīti evamettha kāraṇaṃ vattabbaṃ. Evañhi sati parato ‘‘yenāpucchito, tassa atthitāyā’’ti aṭṭhakathāyaṃ vuttakāraṇenapi saṃsandati, aññathā gaṇṭhipadesuyeva pubbāparavirodho āpajjati. Aṭṭhakathāvacanena ca na sameti. Sace…pe… paññāyatīti iminā vuttappamāṇassa macchamaṃsakhaṇḍassa nahāruno vā sabbhāvamattaṃ dasseti. Tāhīti puthukāhi.

    सालिवीहियवेहि कतसत्तूति येभुय्यनयेन वुत्तं, सत्त धञ्‍ञानि पन भज्‍जित्वा कतोपि सत्तुयेव। तेनेवाह ‘‘कङ्गुवरक…पे॰… सत्तुसङ्गहमेव गच्छती’’ति। सत्तुमोदकोति सत्तुयो पिण्डेत्वा कतो अपक्‍को सत्तुगुळो। पञ्‍चन्‍नं भोजनानं अञ्‍ञतरवसेन विप्पकतभोजनभावस्स उपच्छिन्‍नत्ता ‘‘मुखे सासपमत्तम्पि…पे॰… न पवारेती’’ति वुत्तं। ‘‘अकप्पियमंसं पटिक्खिपति, न पवारेती’’ति वचनतो सचे सङ्घिकं लाभं अत्तनो अपापुणन्तं जानित्वा वा अजानित्वा वा पटिक्खिपति, न पवारेति पटिक्खिपितब्बस्सेव पटिक्खित्तत्ता। अलज्‍जिसन्तकं पटिक्खिपन्तोपि न पवारेति। अवत्थुतायाति अनतिरित्तापत्तिसाधिकाय पवारणाय अवत्थुभावतो। एतेन पटिक्खिपितब्बस्सेव पटिक्खित्तभावं दीपेति । यञ्हि पटिक्खिपितब्बं होति, तस्स पटिक्खेपो आपत्तिअङ्गं न होतीति तं ‘‘पवारणाय अवत्थू’’ति वुच्‍चति।

    Sālivīhiyavehi katasattūti yebhuyyanayena vuttaṃ, satta dhaññāni pana bhajjitvā katopi sattuyeva. Tenevāha ‘‘kaṅguvaraka…pe… sattusaṅgahameva gacchatī’’ti. Sattumodakoti sattuyo piṇḍetvā kato apakko sattuguḷo. Pañcannaṃ bhojanānaṃ aññataravasena vippakatabhojanabhāvassa upacchinnattā ‘‘mukhe sāsapamattampi…pe… na pavāretī’’ti vuttaṃ. ‘‘Akappiyamaṃsaṃ paṭikkhipati, na pavāretī’’ti vacanato sace saṅghikaṃ lābhaṃ attano apāpuṇantaṃ jānitvā vā ajānitvā vā paṭikkhipati, na pavāreti paṭikkhipitabbasseva paṭikkhittattā. Alajjisantakaṃ paṭikkhipantopi na pavāreti. Avatthutāyāti anatirittāpattisādhikāya pavāraṇāya avatthubhāvato. Etena paṭikkhipitabbasseva paṭikkhittabhāvaṃ dīpeti . Yañhi paṭikkhipitabbaṃ hoti, tassa paṭikkhepo āpattiaṅgaṃ na hotīti taṃ ‘‘pavāraṇāya avatthū’’ti vuccati.

    उपनामेतीति इमिना कायाभिहारं दस्सेति। हत्थपासतो बहि ठितस्स सतिपि दातुकामाभिहारे पटिक्खिपन्तस्स दूरभावेनेव पवारणाय अभावतो थेरस्सपि दूरभावमत्तं गहेत्वा पवारणाय अभावं दस्सेन्तो ‘‘थेरस्स दूरभावतो’’ति आह, न पन थेरस्स अभिहारसब्भावतो। सचेपि गहेत्वा गतो हत्थपासे ठितो होति, किञ्‍चि पन अवत्वा आधारकट्ठाने ठितत्ता अभिहारो नाम न होतीति ‘‘दूतस्स च अनभिहरणतो’’ति वुत्तं। ‘‘गहेत्वा गतेन ‘भत्तं गण्हथा’ति वुत्ते अभिहारो नाम होतीति ‘सचे पन गहेत्वा आगतो भिक्खु…पे॰… पवारणा होती’ति वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं। केचि पन ‘‘पत्तं किञ्‍चि उपनामेत्वा ‘इमं भत्तं गण्हथा’ति वुत्तन्ति गहेतब्ब’’न्ति वदन्ति, तं युत्तं विय दिस्सति वाचाभिहारस्स इध अनधिप्पेतत्ता।

    Upanāmetīti iminā kāyābhihāraṃ dasseti. Hatthapāsato bahi ṭhitassa satipi dātukāmābhihāre paṭikkhipantassa dūrabhāveneva pavāraṇāya abhāvato therassapi dūrabhāvamattaṃ gahetvā pavāraṇāya abhāvaṃ dassento ‘‘therassa dūrabhāvato’’ti āha, na pana therassa abhihārasabbhāvato. Sacepi gahetvā gato hatthapāse ṭhito hoti, kiñci pana avatvā ādhārakaṭṭhāne ṭhitattā abhihāro nāma na hotīti ‘‘dūtassa ca anabhiharaṇato’’ti vuttaṃ. ‘‘Gahetvā gatena ‘bhattaṃ gaṇhathā’ti vutte abhihāro nāma hotīti ‘sace pana gahetvā āgato bhikkhu…pe… pavāraṇā hotī’ti vutta’’nti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘pattaṃ kiñci upanāmetvā ‘imaṃ bhattaṃ gaṇhathā’ti vuttanti gahetabba’’nti vadanti, taṃ yuttaṃ viya dissati vācābhihārassa idha anadhippetattā.

    परिवेसनायाति भत्तग्गे। अभिहटाव होतीति परिवेसकेनेव अभिहटा होति। ततो दातुकामताय गण्हन्तं पटिक्खिपन्तस्स पवारणा होतीति एत्थ अगण्हन्तम्पि पटिक्खिपतो पवारणा होतियेव। कस्मा? दातुकामताय अभिहटत्ता। ‘‘तस्मा सा अभिहटाव होती’’ति हि वुत्तं। तेनेव तीसुपि गण्ठिपदेसु ‘‘दातुकामाभिहारे सति केवलं ‘दस्सामी’ति गहणमेव अभिहारो नाम न होति, ‘दस्सामी’ति गण्हन्तेपि अगण्हन्तेपि दातुकामाभिहारोव अभिहारो नाम होति, तस्मा गहणसमये वा अग्गहणसमये वा तं पटिक्खिपतो पवारणा होती’’ति वुत्तं। इदानि असति तस्स दातुकामाभिहारे गहणसमयेपि पटिक्खिपतो पवारणा न होतीति दस्सेतुं ‘‘सचे पना’’तिआदि वुत्तं।

    Parivesanāyāti bhattagge. Abhihaṭāva hotīti parivesakeneva abhihaṭā hoti. Tato dātukāmatāya gaṇhantaṃ paṭikkhipantassa pavāraṇā hotīti ettha agaṇhantampi paṭikkhipato pavāraṇā hotiyeva. Kasmā? Dātukāmatāya abhihaṭattā. ‘‘Tasmā sā abhihaṭāva hotī’’ti hi vuttaṃ. Teneva tīsupi gaṇṭhipadesu ‘‘dātukāmābhihāre sati kevalaṃ ‘dassāmī’ti gahaṇameva abhihāro nāma na hoti, ‘dassāmī’ti gaṇhantepi agaṇhantepi dātukāmābhihārova abhihāro nāma hoti, tasmā gahaṇasamaye vā aggahaṇasamaye vā taṃ paṭikkhipato pavāraṇā hotī’’ti vuttaṃ. Idāni asati tassa dātukāmābhihāre gahaṇasamayepi paṭikkhipato pavāraṇā na hotīti dassetuṃ ‘‘sace panā’’tiādi vuttaṃ.

    ‘‘रसं गण्हथा’’ति अपवारणजनकस्स नामं गहेत्वा वुत्तत्ता ‘‘तं सुत्वा पटिक्खिपतो पवारणा नत्थी’’ति वुत्तं। मच्छरसं मंसरसन्ति एत्थ पन न केवलं मच्छस्स रसं मच्छरसमिच्‍चेव विञ्‍ञायति, अथ खो मच्छो च मच्छरसञ्‍च मच्छरसन्ति एवं पवारणजनकसाधारणनामवसेनपि विञ्‍ञायमानत्ता तं पटिक्खिपतो पवारणाव होति। परतो मच्छसूपन्ति एत्थापि एसेव नयो। ‘‘इदं गण्हथा’’ति वुत्तेपीति एत्थ एवं अवत्वापि पवारणपहोनकं यंकिञ्‍चि अभिहटं पटिक्खिपतो पवारणा होतियेवाति दट्ठब्बं। करम्बकोति मिस्सकाधिवचनमेतं। यञ्हि अञ्‍ञेनञ्‍ञेन मिस्सेत्वा करोन्ति, सो ‘‘करम्बको’’ति वुच्‍चति। सो सचेपि मंसेन मिस्सेत्वा कतोव होति, ‘‘करम्बकं गण्हथा’’ति अपवारणारहस्स नामेन वुत्तत्ता पटिक्खिपतो पवारणा न होति। ‘‘मंसकरम्बकं गण्हथा’’ति वुत्ते पन मंसमिस्सकं गण्हथाति वुत्तं होति, तस्मा पवारणाव होति।

    ‘‘Rasaṃ gaṇhathā’’ti apavāraṇajanakassa nāmaṃ gahetvā vuttattā ‘‘taṃ sutvā paṭikkhipato pavāraṇā natthī’’ti vuttaṃ. Maccharasaṃ maṃsarasanti ettha pana na kevalaṃ macchassa rasaṃ maccharasamicceva viññāyati, atha kho maccho ca maccharasañca maccharasanti evaṃ pavāraṇajanakasādhāraṇanāmavasenapi viññāyamānattā taṃ paṭikkhipato pavāraṇāva hoti. Parato macchasūpanti etthāpi eseva nayo. ‘‘Idaṃ gaṇhathā’’ti vuttepīti ettha evaṃ avatvāpi pavāraṇapahonakaṃ yaṃkiñci abhihaṭaṃ paṭikkhipato pavāraṇā hotiyevāti daṭṭhabbaṃ. Karambakoti missakādhivacanametaṃ. Yañhi aññenaññena missetvā karonti, so ‘‘karambako’’ti vuccati. So sacepi maṃsena missetvā katova hoti, ‘‘karambakaṃ gaṇhathā’’ti apavāraṇārahassa nāmena vuttattā paṭikkhipato pavāraṇā na hoti. ‘‘Maṃsakarambakaṃ gaṇhathā’’ti vutte pana maṃsamissakaṃ gaṇhathāti vuttaṃ hoti, tasmā pavāraṇāva hoti.

    ‘‘उद्दिस्सकत’’न्ति मञ्‍ञमानोति एत्थ ‘‘वत्थुनो कप्पियत्ता अकप्पियसञ्‍ञाय पटिक्खिपतोपि अचित्तकत्ता इमस्स सिक्खापदस्स पवारणा होती’’ति वदन्ति। ‘‘हेट्ठा अयागुके निमन्तने उदककञ्‍जिकखीरादीहि सद्धिं मद्दितं भत्तमेव सन्धाय ‘यागुं गण्हथा’ति वुत्तत्ता पवारणा होति, ‘भत्तमिस्सकं यागुं आहरित्वा’ति एत्थ पन विसुं यागुया विज्‍जमानत्ता पवारणा न होती’’ति वदन्ति। अयमेत्थ अधिप्पायोति ‘‘येनापुच्छितो’’तिआदिना वुत्तमेवत्थं सन्धाय वदति। कारणं पनेत्थ दुद्दसन्ति एत्थ एके ताव वदन्ति ‘‘यस्मा यागुमिस्सकं नाम भत्तमेव न होति, खीरादिकम्पि होतियेव, तस्मा करम्बके विय पवारणाय न भवितब्बं। एवञ्‍च सति यागु बहुतरा वा होति समसमा वा, न पवारेति। ‘यागु मन्दा, भत्तं बहुतरं, पवारेती’ति एत्थ कारणं दुद्दस’’न्ति। केचि पन वदन्ति ‘‘यागुमिस्सकं नाम भत्तं, तस्मा तं पटिक्खिपतो पवारणाय एव भवितब्बं। एवञ्‍च सति ‘इध पवारणा होति न होती’ति एत्थ कारणं दुद्दस’’न्ति।

    ‘‘Uddissakata’’nti maññamānoti ettha ‘‘vatthuno kappiyattā akappiyasaññāya paṭikkhipatopi acittakattā imassa sikkhāpadassa pavāraṇā hotī’’ti vadanti. ‘‘Heṭṭhā ayāguke nimantane udakakañjikakhīrādīhi saddhiṃ madditaṃ bhattameva sandhāya ‘yāguṃ gaṇhathā’ti vuttattā pavāraṇā hoti, ‘bhattamissakaṃ yāguṃ āharitvā’ti ettha pana visuṃ yāguyā vijjamānattā pavāraṇā na hotī’’ti vadanti. Ayamettha adhippāyoti ‘‘yenāpucchito’’tiādinā vuttamevatthaṃ sandhāya vadati. Kāraṇaṃ panettha duddasanti ettha eke tāva vadanti ‘‘yasmā yāgumissakaṃ nāma bhattameva na hoti, khīrādikampi hotiyeva, tasmā karambake viya pavāraṇāya na bhavitabbaṃ. Evañca sati yāgu bahutarā vā hoti samasamā vā, na pavāreti. ‘Yāgu mandā, bhattaṃ bahutaraṃ, pavāretī’ti ettha kāraṇaṃ duddasa’’nti. Keci pana vadanti ‘‘yāgumissakaṃ nāma bhattaṃ, tasmā taṃ paṭikkhipato pavāraṇāya eva bhavitabbaṃ. Evañca sati ‘idha pavāraṇā hoti na hotī’ti ettha kāraṇaṃ duddasa’’nti.

    यथा चेत्थ कारणं दुद्दसं, एवं परतो ‘‘मिस्सकं गण्हथा’’ति एत्थापि कारणं दुद्दसमेवाति वेदितब्बं। न हि पवारणप्पहोनकस्स अप्पबहुभावो पवारणाय भावाभावनिमित्तं, किञ्‍चरहि पवारणजनकस्स नामग्गहणमेवेत्थ पमाणं, तस्मा ‘‘इदञ्‍च करम्बकेन न समानेतब्ब’’न्तिआदिना यम्पि कारणं वुत्तं, तम्पि पुब्बे वुत्तेन संसन्दियमानं न समेति। यदि हि ‘‘मिस्सक’’न्ति भत्तमिस्सकेयेव रुळ्हं सिया, एवं सति यथा ‘‘भत्तमिस्सकं गण्हथा’’ति वुत्ते भत्तं बहुतरं वा समं वा अप्पतरं वा होति, पवारेतियेव, एवं ‘‘मिस्सकं गण्हथा’’ति वुत्तेपि अप्पतरेपि भत्ते पवारणाय भवितब्बं मिस्सकन्ति भत्तमिस्सकेयेव रुळ्हत्ता। तथा हि ‘‘मिस्सकन्ति भत्तमिस्सकेयेव रुळ्हवोहारत्ता इदं पन ‘भत्तमिस्सकमेवा’ति वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं। अथ ‘‘मिस्सक’’न्ति भत्तमिस्सके रुळ्हं न होति, मिस्सकभत्तं पन सन्धाय ‘‘मिस्सकं गण्हथा’’ति वुत्तन्ति। एवम्पि यथा अयागुके निमन्तने खीरादीहि सद्धिं मद्दितं भत्तमेव सन्धाय ‘‘यागुं गण्हथा’’ति वुत्ते पवारणा होति, एवमिधापि मिस्सकभत्तमेव सन्धाय ‘‘मिस्सकं गण्हथा’’ति वुत्ते भत्तं अप्पं वा होतु बहु वा, पवारणा एव सिया। तस्मा ‘‘मिस्सक’’न्ति भत्तमिस्सके रुळ्हं वा होतु सन्धायभासितं वा, उभयत्थापि पुब्बेनापरं न समेतीति किमेत्थ कारणचिन्ताय, ईदिसेसु पन ठानेसु अट्ठकथापमाणेनेव गन्तब्बन्ति अयं अम्हाकं खन्ति।

    Yathā cettha kāraṇaṃ duddasaṃ, evaṃ parato ‘‘missakaṃ gaṇhathā’’ti etthāpi kāraṇaṃ duddasamevāti veditabbaṃ. Na hi pavāraṇappahonakassa appabahubhāvo pavāraṇāya bhāvābhāvanimittaṃ, kiñcarahi pavāraṇajanakassa nāmaggahaṇamevettha pamāṇaṃ, tasmā ‘‘idañca karambakena na samānetabba’’ntiādinā yampi kāraṇaṃ vuttaṃ, tampi pubbe vuttena saṃsandiyamānaṃ na sameti. Yadi hi ‘‘missaka’’nti bhattamissakeyeva ruḷhaṃ siyā, evaṃ sati yathā ‘‘bhattamissakaṃ gaṇhathā’’ti vutte bhattaṃ bahutaraṃ vā samaṃ vā appataraṃ vā hoti, pavāretiyeva, evaṃ ‘‘missakaṃ gaṇhathā’’ti vuttepi appatarepi bhatte pavāraṇāya bhavitabbaṃ missakanti bhattamissakeyeva ruḷhattā. Tathā hi ‘‘missakanti bhattamissakeyeva ruḷhavohārattā idaṃ pana ‘bhattamissakamevā’ti vutta’’nti tīsupi gaṇṭhipadesu vuttaṃ. Atha ‘‘missaka’’nti bhattamissake ruḷhaṃ na hoti, missakabhattaṃ pana sandhāya ‘‘missakaṃ gaṇhathā’’ti vuttanti. Evampi yathā ayāguke nimantane khīrādīhi saddhiṃ madditaṃ bhattameva sandhāya ‘‘yāguṃ gaṇhathā’’ti vutte pavāraṇā hoti, evamidhāpi missakabhattameva sandhāya ‘‘missakaṃ gaṇhathā’’ti vutte bhattaṃ appaṃ vā hotu bahu vā, pavāraṇā eva siyā. Tasmā ‘‘missaka’’nti bhattamissake ruḷhaṃ vā hotu sandhāyabhāsitaṃ vā, ubhayatthāpi pubbenāparaṃ na sametīti kimettha kāraṇacintāya, īdisesu pana ṭhānesu aṭṭhakathāpamāṇeneva gantabbanti ayaṃ amhākaṃ khanti.

    ‘‘विसुं कत्वा देतीति भत्तस्स उपरि ठितं रसादिं विसुं गहेत्वा देती’’ति तीसुपि गण्ठिपदेसु वुत्तं। केनचि पन ‘‘यथा भत्तसित्थं न पतति, तथा गाळ्हं हत्थेन पीळेत्वा परिस्सावेत्वा देती’’ति वुत्तं। तथापि कारणं न दिस्सति। यथा हि भत्तमिस्सकं यागुं आहरित्वा ‘‘यागुं गण्हथा’’ति वत्वा यागुमिस्सकं भत्तम्पि देन्तं पटिक्खिपतो पवारणा न होति, एवमिधापि बहुखीररसादीसु भत्तेसु ‘‘खीरं गण्हथा’’तिआदीनि वत्वा खीरादीनि वा देतु खीरादिमिस्सकभत्तं वा, उभयथापि पवारणाय न भवितब्बं, तस्मा ‘‘विसुं कत्वा देती’’ति तेनाकारेन देन्तं सन्धाय वुत्तं, न पन भत्तमिस्सकं कत्वा दिय्यमानं पटिक्खिपतो पवारणा होतीति दस्सनत्थन्ति गहेतब्बं। यदि पन भत्तमिस्सकं कत्वा दिय्यमाने पवारणा होतीति अधिप्पायेन अट्ठकथायं ‘‘विसुं कत्वा देती’’ति वुत्तं, एवं सति अट्ठकथायेवेत्थ पमाणन्ति गहेतब्बं, न पन कारणन्तरं गवेसितब्बं।

    ‘‘Visuṃkatvā detīti bhattassa upari ṭhitaṃ rasādiṃ visuṃ gahetvā detī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Kenaci pana ‘‘yathā bhattasitthaṃ na patati, tathā gāḷhaṃ hatthena pīḷetvā parissāvetvā detī’’ti vuttaṃ. Tathāpi kāraṇaṃ na dissati. Yathā hi bhattamissakaṃ yāguṃ āharitvā ‘‘yāguṃ gaṇhathā’’ti vatvā yāgumissakaṃ bhattampi dentaṃ paṭikkhipato pavāraṇā na hoti, evamidhāpi bahukhīrarasādīsu bhattesu ‘‘khīraṃ gaṇhathā’’tiādīni vatvā khīrādīni vā detu khīrādimissakabhattaṃ vā, ubhayathāpi pavāraṇāya na bhavitabbaṃ, tasmā ‘‘visuṃ katvā detī’’ti tenākārena dentaṃ sandhāya vuttaṃ, na pana bhattamissakaṃ katvā diyyamānaṃ paṭikkhipato pavāraṇā hotīti dassanatthanti gahetabbaṃ. Yadi pana bhattamissakaṃ katvā diyyamāne pavāraṇā hotīti adhippāyena aṭṭhakathāyaṃ ‘‘visuṃ katvā detī’’ti vuttaṃ, evaṃ sati aṭṭhakathāyevettha pamāṇanti gahetabbaṃ, na pana kāraṇantaraṃ gavesitabbaṃ.

    सचे उक्‍कुटिकं निसिन्‍नो पादे अमुञ्‍चित्वापि भूमियं निसीदति, इरियापथं विकोपेन्तो नाम होतीति उक्‍कुटिकासनं अविकोपेत्वाव सुखेन निसीदितुं ‘‘तस्स पन हेट्ठा…पे॰… निसीदनकं दातब्ब’’न्ति वुत्तं। ‘‘आसनं अचालेत्वाति पीठे फुट्ठोकासतो आनिसदमंसं अमोचेत्वा, अनुट्ठहित्वाति वुत्तं होति, अदिन्‍नादाने विय ठानाचावनं न गहेतब्ब’’न्ति तीसुपि गण्ठिपदेसु वुत्तं।

    Sace ukkuṭikaṃ nisinno pāde amuñcitvāpi bhūmiyaṃ nisīdati, iriyāpathaṃ vikopento nāma hotīti ukkuṭikāsanaṃ avikopetvāva sukhena nisīdituṃ ‘‘tassa pana heṭṭhā…pe… nisīdanakaṃ dātabba’’nti vuttaṃ. ‘‘Āsanaṃ acāletvāti pīṭhe phuṭṭhokāsato ānisadamaṃsaṃ amocetvā, anuṭṭhahitvāti vuttaṃ hoti, adinnādāne viya ṭhānācāvanaṃ na gahetabba’’nti tīsupi gaṇṭhipadesu vuttaṃ.

    अकप्पियकतन्ति एत्थ अकप्पियकतस्सेव अनतिरित्तभावतो कप्पियं अकारापेत्वा तस्मिं पत्ते पक्खित्तमूलफलादियेव अतिरित्तं न होति, सेसं पन पत्तपरियापन्‍नं अतिरित्तमेव होति, परिभुञ्‍जितुं वट्टति। तं पन मूलफलादिं परिभुञ्‍जितुकामेन ततो नीहरित्वा कप्पियं कारापेत्वा अञ्‍ञस्मिं भाजने ठपेत्वा अतिरित्तं कारापेत्वा भुञ्‍जितब्बं।

    Akappiyakatanti ettha akappiyakatasseva anatirittabhāvato kappiyaṃ akārāpetvā tasmiṃ patte pakkhittamūlaphalādiyeva atirittaṃ na hoti, sesaṃ pana pattapariyāpannaṃ atirittameva hoti, paribhuñjituṃ vaṭṭati. Taṃ pana mūlaphalādiṃ paribhuñjitukāmena tato nīharitvā kappiyaṃ kārāpetvā aññasmiṃ bhājane ṭhapetvā atirittaṃ kārāpetvā bhuñjitabbaṃ.

    सो पुन कातुं न लभतीति तस्मिंयेव भाजने करियमानं पठमं कतेन सद्धिं कतं होतीति पुन सोयेव कातुं न लभति, अञ्‍ञो लभति। अञ्‍ञस्मिं पन भाजने तेन वा अञ्‍ञेन वा कातुं वट्टति। तेनाह ‘‘येन अकतं, तेन कातब्बं। यञ्‍च अकतं, तं कातब्ब’’न्ति। तेनपीति एत्थ पि-सद्दो न केवलं अञ्‍ञेन वाति इममत्थं दीपेति। एवं कतन्ति अञ्‍ञस्मिं भाजने कतं। पेसेत्वाति अनुपसम्पन्‍नस्स हत्थे पेसेत्वा। इमस्स विनयकम्मभावतो ‘‘अनुपसम्पन्‍नस्स हत्थे ठितं न कारेतब्ब’’न्ति वुत्तं।

    So puna kātuṃ na labhatīti tasmiṃyeva bhājane kariyamānaṃ paṭhamaṃ katena saddhiṃ kataṃ hotīti puna soyeva kātuṃ na labhati, añño labhati. Aññasmiṃ pana bhājane tena vā aññena vā kātuṃ vaṭṭati. Tenāha ‘‘yena akataṃ, tena kātabbaṃ. Yañca akataṃ, taṃ kātabba’’nti. Tenapīti ettha pi-saddo na kevalaṃ aññena vāti imamatthaṃ dīpeti. Evaṃ katanti aññasmiṃ bhājane kataṃ. Pesetvāti anupasampannassa hatthe pesetvā. Imassa vinayakammabhāvato ‘‘anupasampannassa hatthe ṭhitaṃ na kāretabba’’nti vuttaṃ.

    सचे पन आमिससंसट्ठानीति एत्थ सचे मुखगतेनपि अनतिरित्तेन आमिसेन संसट्ठानि होन्ति , पाचित्तियमेवाति वेदितब्बं। तस्मा पवारितेन भोजनं अतिरित्तं कारापेत्वा भुञ्‍जन्तेनपि यथा अकतेन मिस्सं न होति, एवं मुखञ्‍च हत्थञ्‍च सुद्धं कत्वा भुञ्‍जितब्बं। किञ्‍चापि अप्पवारितस्स पुरेभत्तं यामकालिकादीनि आहारत्थाय परिभुञ्‍जतोपि अनापत्ति, पवारितस्स पन पवारणमूलकं दुक्‍कटं होतियेवाति ‘‘यामकालिकं…पे॰… अज्झोहारे आपत्ति दुक्‍कटस्सा’’ति पाळियं वुत्तं।

    Sace pana āmisasaṃsaṭṭhānīti ettha sace mukhagatenapi anatirittena āmisena saṃsaṭṭhāni honti , pācittiyamevāti veditabbaṃ. Tasmā pavāritena bhojanaṃ atirittaṃ kārāpetvā bhuñjantenapi yathā akatena missaṃ na hoti, evaṃ mukhañca hatthañca suddhaṃ katvā bhuñjitabbaṃ. Kiñcāpi appavāritassa purebhattaṃ yāmakālikādīni āhāratthāya paribhuñjatopi anāpatti, pavāritassa pana pavāraṇamūlakaṃ dukkaṭaṃ hotiyevāti ‘‘yāmakālikaṃ…pe… ajjhohāre āpatti dukkaṭassā’’ti pāḷiyaṃ vuttaṃ.

    २४१. कायेन भुञ्‍जनतो वाचाय आणापेत्वा अतिरित्तं अकारापनतो च आपज्‍जतीति ‘‘कायवाचतो’’ति वुत्तं। सेसमेत्थ उत्तानमेव। पवारितभावो, आमिसस्स अनतिरित्तता, काले अज्झोहरणन्ति इमानि पनेत्थ तीणि अङ्गानि।

    241. Kāyena bhuñjanato vācāya āṇāpetvā atirittaṃ akārāpanato ca āpajjatīti ‘‘kāyavācato’’ti vuttaṃ. Sesamettha uttānameva. Pavāritabhāvo, āmisassa anatirittatā, kāle ajjhoharaṇanti imāni panettha tīṇi aṅgāni.

    पठमपवारणासिक्खापदवण्णना निट्ठिता।

    Paṭhamapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ४. भोजनवग्गो • 4. Bhojanavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ५. पठमपवारणसिक्खापदवण्णना • 5. Paṭhamapavāraṇasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ५. पठमपवारणसिक्खापदवण्णना • 5. Paṭhamapavāraṇasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ५. पठमपवारणासिक्खापदवण्णना • 5. Paṭhamapavāraṇāsikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ५. पठमपवारणसिक्खापदं • 5. Paṭhamapavāraṇasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact