Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၅. ပဌမဖလသုတ္တံ

    5. Paṭhamaphalasuttaṃ

    ၅၃၅. ‘‘ပဉ္စိမာနိ, ဘိက္ခဝေ, ဣန္ဒ္ရိယာနိ။ ကတမာနိ ပဉ္စ? သဒ္ဓိန္ဒ္ရိယံ။ပေ.။ ပညိန္ဒ္ရိယံ – ဣမာနိ ခော, ဘိက္ခဝေ, ပဉ္စိန္ဒ္ရိယာနိ။ ဣမေသံ ခော, ဘိက္ခဝေ, ပဉ္စန္နံ ဣန္ဒ္ရိယာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ ဒ္ဝိန္နံ ဖလာနံ အညတရံ ဖလံ ပာဋိကင္ခံ – ဒိဋ္ဌေဝ ဓမ္မေ အညာ, သတိ ဝာ ဥပာဒိသေသေ အနာဂာမိတာ’’တိ။ ပဉ္စမံ။

    535. ‘‘Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ…pe… paññindriyaṃ – imāni kho, bhikkhave, pañcindriyāni. Imesaṃ kho, bhikkhave, pañcannaṃ indriyānaṃ bhāvitattā bahulīkatattā dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā’’ti. Pañcamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၇. ဗောဓိပက္ခိယဝဂ္ဂော • 7. Bodhipakkhiyavaggo

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၇. ဗောဓိပက္ခိယဝဂ္ဂဝဏ္ဏနာ • 7. Bodhipakkhiyavaggavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact