Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၈. အနုရုဒ္ဓသံယုတ္တံ

    8. Anuruddhasaṃyuttaṃ

    ၁. ရဟောဂတဝဂ္ဂော

    1. Rahogatavaggo

    ၁. ပဌမရဟောဂတသုတ္တံ

    1. Paṭhamarahogatasuttaṃ

    ၈၉၉. ဧဝံ မေ သုတံ – ဧကံ သမယံ အာယသ္မာ အနုရုဒ္ဓော သာဝတ္ထိယံ ဝိဟရတိ ဇေတဝနေ အနာထပိဏ္ဍိကသ္သ အာရာမေ။ အထ ခော အာယသ္မတော အနုရုဒ္ဓသ္သ ရဟောဂတသ္သ ပဋိသလ္လီနသ္သ ဧဝံ စေတသော ပရိဝိတက္ကော ဥဒပာဒိ – ‘‘ယေသံ ကေသဉ္စိ စတ္တာရော သတိပဋ္ဌာနာ ဝိရဒ္ဓာ, ဝိရဒ္ဓော တေသံ အရိယော မဂ္ဂော သမ္မာ ဒုက္ခက္ခယဂာမီ။ ယေသံ ကေသဉ္စိ စတ္တာရော သတိပဋ္ဌာနာ အာရဒ္ဓာ, အာရဒ္ဓော တေသံ အရိယော မဂ္ဂော သမ္မာ ဒုက္ခက္ခယဂာမီ’’တိ။

    899. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmato anuruddhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘yesaṃ kesañci cattāro satipaṭṭhānā viraddhā, viraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī. Yesaṃ kesañci cattāro satipaṭṭhānā āraddhā, āraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī’’ti.

    အထ ခော အာယသ္မာ မဟာမောဂ္ဂလ္လာနော အာယသ္မတော အနုရုဒ္ဓသ္သ စေတသာ စေတောပရိဝိတက္ကမညာယ – သေယ္ယထာပိ နာမ ဗလဝာ ပုရိသော သမိဉ္ဇိတံ ဝာ ဗာဟံ ပသာရေယ္ယ, ပသာရိတံ ဝာ ဗာဟံ သမိဉ္ဇေယ္ယ, ဧဝမေဝ – အာယသ္မတော အနုရုဒ္ဓသ္သ သမ္မုခေ ပာတုရဟောသိ။ အထ ခော အာယသ္မာ မဟာမောဂ္ဂလ္လာနော အာယသ္မန္တံ အနုရုဒ္ဓံ ဧတဒဝောစ – ‘‘ကိတ္တာဝတာ နု ခော, အာဝုသော အနုရုဒ္ဓ, ဘိက္ခုနော စတ္တာရော သတိပဋ္ဌာနာ အာရဒ္ဓာ ဟောန္တီ’’တိ?

    Atha kho āyasmā mahāmoggallāno āyasmato anuruddhassa cetasā cetoparivitakkamaññāya – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – āyasmato anuruddhassa sammukhe pāturahosi. Atha kho āyasmā mahāmoggallāno āyasmantaṃ anuruddhaṃ etadavoca – ‘‘kittāvatā nu kho, āvuso anuruddha, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī’’ti?

    ‘‘ဣဓာဝုသော, ဘိက္ခု အဇ္ဈတ္တံ ကာယေ သမုဒယဓမ္မာနုပသ္သီ ဝိဟရတိ, အဇ္ဈတ္တံ ကာယေ ဝယဓမ္မာနုပသ္သီ ဝိဟရတိ, အဇ္ဈတ္တံ ကာယေ သမုဒယဝယဓမ္မာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ, ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ။ ဗဟိဒ္ဓာ ကာယေ သမုဒယဓမ္မာနုပသ္သီ ဝိဟရတိ, ဗဟိဒ္ဓာ ကာယေ ဝယဓမ္မာနုပသ္သီ ဝိဟရတိ, ဗဟိဒ္ဓာ ကာယေ သမုဒယဝယဓမ္မာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ, ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ။ အဇ္ဈတ္တဗဟိဒ္ဓာ ကာယေ သမုဒယဓမ္မာနုပသ္သီ ဝိဟရတိ, အဇ္ဈတ္တဗဟိဒ္ဓာ ကာယေ ဝယဓမ္မာနုပသ္သီ ဝိဟရတိ, အဇ္ဈတ္တဗဟိဒ္ဓာ ကာယေ သမုဒယဝယဓမ္မာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ, ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ။

    ‘‘Idhāvuso, bhikkhu ajjhattaṃ kāye samudayadhammānupassī viharati, ajjhattaṃ kāye vayadhammānupassī viharati, ajjhattaṃ kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Bahiddhā kāye samudayadhammānupassī viharati, bahiddhā kāye vayadhammānupassī viharati, bahiddhā kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā kāye samudayadhammānupassī viharati, ajjhattabahiddhā kāye vayadhammānupassī viharati, ajjhattabahiddhā kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.

    ‘‘သော သစေ အာကင္ခတိ – ‘အပ္ပဋိကူလေ ပဋိကူလသညီ ဝိဟရေယ္ယ’န္တိ, ပဋိကူလသညီ တတ္ထ ဝိဟရတိ; သစေ အာကင္ခတိ – ‘ပဋိကူလေ အပ္ပဋိကူလသညီ ဝိဟရေယ္ယ’န္တိ, အပ္ပဋိကူလသညီ တတ္ထ ဝိဟရတိ; သစေ အာကင္ခတိ – ‘အပ္ပဋိကူလေ စ ပဋိကူလေ စ ပဋိကူလသညီ ဝိဟရေယ္ယ’န္တိ, ပဋိကူလသညီ တတ္ထ ဝိဟရတိ; သစေ အာကင္ခတိ – ‘ပဋိကူလေ စ အပ္ပဋိကူလေ စ အပ္ပဋိကူလသညီ ဝိဟရေယ္ယ’န္တိ, အပ္ပဋိကူလသညီ တတ္ထ ဝိဟရတိ; သစေ အာကင္ခတိ – ‘အပ္ပဋိကူလဉ္စ ပဋိကူလဉ္စ တဒုဘယံ အဘိနိဝဇ္ဇေတ္ဝာ ဥပေက္ခကော ဝိဟရေယ္ယံ သတော သမ္ပဇာနော’တိ, ဥပေက္ခကော တတ္ထ ဝိဟရတိ သတော သမ္ပဇာနော။

    ‘‘So sace ākaṅkhati – ‘appaṭikūle paṭikūlasaññī vihareyya’nti, paṭikūlasaññī tattha viharati; sace ākaṅkhati – ‘paṭikūle appaṭikūlasaññī vihareyya’nti, appaṭikūlasaññī tattha viharati; sace ākaṅkhati – ‘appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya’nti, paṭikūlasaññī tattha viharati; sace ākaṅkhati – ‘paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya’nti, appaṭikūlasaññī tattha viharati; sace ākaṅkhati – ‘appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno.

    ‘‘အဇ္ဈတ္တံ ဝေဒနာသု သမုဒယဓမ္မာနုပသ္သီ ဝိဟရတိ, အဇ္ဈတ္တံ ဝေဒနာသု ဝယဓမ္မာနုပသ္သီ ဝိဟရတိ, အဇ္ဈတ္တံ ဝေဒနာသု သမုဒယဝယဓမ္မာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ, ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ ။ ဗဟိဒ္ဓာ ဝေဒနာသု သမုဒယဓမ္မာနုပသ္သီ ဝိဟရတိ, ဗဟိဒ္ဓာ ဝေဒနာသု ဝယဓမ္မာနုပသ္သီ ဝိဟရတိ, ဗဟိဒ္ဓာ ဝေဒနာသု သမုဒယဝယဓမ္မာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ, ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ။ အဇ္ဈတ္တဗဟိဒ္ဓာ ဝေဒနာသု သမုဒယဓမ္မာနုပသ္သီ ဝိဟရတိ, အဇ္ဈတ္တဗဟိဒ္ဓာ ဝေဒနာသု ဝယဓမ္မာနုပသ္သီ ဝိဟရတိ, အဇ္ဈတ္တဗဟိဒ္ဓာ ဝေဒနာသု သမုဒယဝယဓမ္မာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ, ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ။

    ‘‘Ajjhattaṃ vedanāsu samudayadhammānupassī viharati, ajjhattaṃ vedanāsu vayadhammānupassī viharati, ajjhattaṃ vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ . Bahiddhā vedanāsu samudayadhammānupassī viharati, bahiddhā vedanāsu vayadhammānupassī viharati, bahiddhā vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā vedanāsu samudayadhammānupassī viharati, ajjhattabahiddhā vedanāsu vayadhammānupassī viharati, ajjhattabahiddhā vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.

    ‘‘သော သစေ အာကင္ခတိ – ‘အပ္ပဋိကူလေ ပဋိကူလသညီ ဝိဟရေယ္ယ’န္တိ, ပဋိကူလသညီ တတ္ထ ဝိဟရတိ; သစေ အာကင္ခတိ – ‘ပဋိကူလေ အပ္ပဋိကူလသညီ ဝိဟရေယ္ယ’န္တိ, အပ္ပဋိကူလသညီ တတ္ထ ဝိဟရတိ; သစေ အာကင္ခတိ – ‘အပ္ပဋိကူလေ စ ပဋိကူလေ စ ပဋိကူလသညီ ဝိဟရေယ္ယ’န္တိ, ပဋိကူလသညီ တတ္ထ ဝိဟရတိ; သစေ အာကင္ခတိ – ‘ပဋိကူလေ စ အပ္ပဋိကူလေ စ အပ္ပဋိကူလသညီ ဝိဟရေယ္ယ’န္တိ, အပ္ပဋိကူလသညီ တတ္ထ ဝိဟရတိ; သစေ အာကင္ခတိ – ‘အပ္ပဋိကူလဉ္စ ပဋိကူလဉ္စ တဒုဘယံ အဘိနိဝဇ္ဇေတ္ဝာ ဥပေက္ခကော ဝိဟရေယ္ယံ သတော သမ္ပဇာနော’တိ, ဥပေက္ခကော တတ္ထ ဝိဟရတိ သတော သမ္ပဇာနော။

    ‘‘So sace ākaṅkhati – ‘appaṭikūle paṭikūlasaññī vihareyya’nti, paṭikūlasaññī tattha viharati; sace ākaṅkhati – ‘paṭikūle appaṭikūlasaññī vihareyya’nti, appaṭikūlasaññī tattha viharati; sace ākaṅkhati – ‘appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya’nti, paṭikūlasaññī tattha viharati; sace ākaṅkhati – ‘paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya’nti, appaṭikūlasaññī tattha viharati; sace ākaṅkhati – ‘appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno.

    ‘‘အဇ္ဈတ္တံ စိတ္တေ။ပေ.။ ဗဟိဒ္ဓာ စိတ္တေ။ပေ.။ အဇ္ဈတ္တဗဟိဒ္ဓာ စိတ္တေ သမုဒယဓမ္မာနုပသ္သီ ဝိဟရတိ။ အဇ္ဈတ္တဗဟိဒ္ဓာ စိတ္တေ ဝယဓမ္မာနုပသ္သီ ဝိဟရတိ။ အဇ္ဈတ္တဗဟိဒ္ဓာ စိတ္တေ သမုဒယဝယဓမ္မာနုပသ္သီ ဝိဟရတိ အာတာပီ။ပေ.။ အဘိဇ္ဈာဒောမနသ္သံ။

    ‘‘Ajjhattaṃ citte…pe… bahiddhā citte…pe… ajjhattabahiddhā citte samudayadhammānupassī viharati… ajjhattabahiddhā citte vayadhammānupassī viharati… ajjhattabahiddhā citte samudayavayadhammānupassī viharati ātāpī…pe… abhijjhādomanassaṃ.

    ‘‘သော သစေ အာကင္ခတိ – ‘အပ္ပဋိကူလေ ပဋိကူလသညီ ဝိဟရေယ္ယ’န္တိ , ပဋိကူလသညီ တတ္ထ ဝိဟရတိ။ပေ.။ ဥပေက္ခကော တတ္ထ ဝိဟရတိ သတော သမ္ပဇာနော။

    ‘‘So sace ākaṅkhati – ‘appaṭikūle paṭikūlasaññī vihareyya’nti , paṭikūlasaññī tattha viharati…pe… upekkhako tattha viharati sato sampajāno.

    ‘‘အဇ္ဈတ္တံ ဓမ္မေသု။ပေ.။ ဗဟိဒ္ဓာ ဓမ္မေသု။ပေ.။ အဇ္ဈတ္တဗဟိဒ္ဓာ ဓမ္မေသု သမုဒယဓမ္မာနုပသ္သီ ဝိဟရတိ။ အဇ္ဈတ္တဗဟိဒ္ဓာ ဓမ္မေသု ဝယဓမ္မာနုပသ္သီ ဝိဟရတိ။ အဇ္ဈတ္တဗဟိဒ္ဓာ ဓမ္မေသု သမုဒယဝယဓမ္မာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ, ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ။

    ‘‘Ajjhattaṃ dhammesu…pe… bahiddhā dhammesu…pe… ajjhattabahiddhā dhammesu samudayadhammānupassī viharati… ajjhattabahiddhā dhammesu vayadhammānupassī viharati… ajjhattabahiddhā dhammesu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.

    ‘‘သော သစေ အာကင္ခတိ – ‘အပ္ပဋိကူလေ ပဋိကူလသညီ ဝိဟရေယ္ယ’န္တိ, ပဋိကူလသညီ တတ္ထ ဝိဟရတိ။ပေ.။ ဥပေက္ခကော တတ္ထ ဝိဟရတိ သတော သမ္ပဇာနော။ ဧတ္တာဝတာ ခော, အာဝုသော, ဘိက္ခုနော စတ္တာရော သတိပဋ္ဌာနာ အာရဒ္ဓာ ဟောန္တီ’’တိ။ ပဌမံ။

    ‘‘So sace ākaṅkhati – ‘appaṭikūle paṭikūlasaññī vihareyya’nti, paṭikūlasaññī tattha viharati…pe… upekkhako tattha viharati sato sampajāno. Ettāvatā kho, āvuso, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī’’ti. Paṭhamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၁-၂. ပဌမရဟောဂတသုတ္တာဒိဝဏ္ဏနာ • 1-2. Paṭhamarahogatasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၁-၂. ပဌမရဟောဂတသုတ္တာဒိဝဏ္ဏနာ • 1-2. Paṭhamarahogatasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact