Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၅. ပဌမသမဏဗ္ရာဟ္မဏသုတ္တံ

    5. Paṭhamasamaṇabrāhmaṇasuttaṃ

    ၁၀၇၅. ‘‘ယေ ဟိ ကေစိ, ဘိက္ခဝေ, အတီတမဒ္ဓာနံ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ယထာဘူတံ အဘိသမ္ဗောဇ္ဈိံသု, သဗ္ဗေ တေ စတ္တာရိ အရိယသစ္စာနိ ယထာဘူတံ အဘိသမ္ဗောဇ္ဈိံသု။ ယေ ဟိ ကေစိ, ဘိက္ခဝေ, အနာဂတမဒ္ဓာနံ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ယထာဘူတံ အဘိသမ္ဗောဇ္ဈိသ္သန္တိ, သဗ္ဗေ တေ စတ္တာရိ အရိယသစ္စာနိ ယထာဘူတံ အဘိသမ္ဗောဇ္ဈိသ္သန္တိ။ ယေ ဟိ ကေစိ, ဘိက္ခဝေ, ဧတရဟိ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ယထာဘူတံ အဘိသမ္ဗောဇ္ဈန္တိ, သဗ္ဗေ တေ စတ္တာရိ အရိယသစ္စာနိ ယထာဘူတံ အဘိသမ္ဗောဇ္ဈန္တိ။

    1075. ‘‘Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambojjhiṃsu, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambojjhiṃsu. Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambojjhissanti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambojjhissanti. Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambojjhanti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambojjhanti.

    ‘‘ကတမာနိ စတ္တာရိ? ဒုက္ခံ အရိယသစ္စံ။ပေ.။ ဒုက္ခနိရောဓဂာမိနီ ပဋိပဒာ အရိယသစ္စံ။ ယေ ဟိ ကေစိ, ဘိက္ခဝေ, အတီတမဒ္ဓာနံ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ယထာဘူတံ အဘိသမ္ဗောဇ္ဈိံသု။ပေ.။ အဘိသမ္ဗောဇ္ဈိသ္သန္တိ။ပေ.။ အဘိသမ္ဗောဇ္ဈန္တိ, သဗ္ဗေ တေ ဣမာနိ စတ္တာရိ အရိယသစ္စာနိ ယထာဘူတံ အဘိသမ္ဗောဇ္ဈန္တိ။

    ‘‘Katamāni cattāri? Dukkhaṃ ariyasaccaṃ…pe… dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambojjhiṃsu…pe… abhisambojjhissanti…pe… abhisambojjhanti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisambojjhanti.

    ‘‘တသ္မာတိဟ , ဘိက္ခဝေ, ‘ဣဒံ ဒုက္ခ’န္တိ ယောဂော ကရဏီယော။ပေ.။ ‘အယံ ဒုက္ခနိရောဓဂာမိနီ ပဋိပဒာ’တိ ယောဂော ကရဏီယော’’တိ။ ပဉ္စမံ။

    ‘‘Tasmātiha , bhikkhave, ‘idaṃ dukkha’nti yogo karaṇīyo…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo’’ti. Pañcamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၃. ပဌမကုလပုတ္တသုတ္တာဒိဝဏ္ဏနာ • 3. Paṭhamakulaputtasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၃. ပဌမကုလပုတ္တသုတ္တာဒိဝဏ္ဏနာ • 3. Paṭhamakulaputtasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact