Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၃. ပဌမသတ္တကသုတ္တံ

    3. Paṭhamasattakasuttaṃ

    ၂၃. ဧဝံ မေ သုတံ – ဧကံ သမယံ ဘဂဝာ ရာဇဂဟေ ဝိဟရတိ ဂိဇ္ဈကူဋေ ပဗ္ဗတေ။ တတ္ရ ခော ဘဂဝာ ဘိက္ခူ အာမန္တေသိ – ‘‘သတ္တ ဝော, ဘိက္ခဝေ, အပရိဟာနိယေ ဓမ္မေ ဒေသေသ္သာမိ။ တံ သုဏာထ , သာဓုကံ မနသိ ကရောထ; ဘာသိသ္သာမီ’’တိ။ ‘‘ဧဝံ, ဘန္တေ’’တိ ခော တေ ဘိက္ခူ ဘဂဝတော ပစ္စသ္သောသုံ။ ဘဂဝာ ဧတဒဝောစ –

    23. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tatra kho bhagavā bhikkhū āmantesi – ‘‘satta vo, bhikkhave, aparihāniye dhamme desessāmi. Taṃ suṇātha , sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘ကတမေ စ, ဘိက္ခဝေ, သတ္တ အပရိဟာနိယာ ဓမ္မာ? ယာဝကီဝဉ္စ, ဘိက္ခဝေ, ဘိက္ခူ အဘိဏ္ဟံ သန္နိပာတာ ဘဝိသ္သန္တိ သန္နိပာတဗဟုလာ; ဝုဒ္ဓိယေဝ, ဘိက္ခဝေ, ဘိက္ခူနံ ပာဋိကင္ခာ, နော ပရိဟာနိ။

    ‘‘Katame ca, bhikkhave, satta aparihāniyā dhammā? Yāvakīvañca, bhikkhave, bhikkhū abhiṇhaṃ sannipātā bhavissanti sannipātabahulā; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

    ‘‘ယာဝကီဝဉ္စ, ဘိက္ခဝေ, ဘိက္ခူ သမဂ္ဂာ သန္နိပတိသ္သန္တိ, သမဂ္ဂာ ဝုဋ္ဌဟိသ္သန္တိ, သမဂ္ဂာ သင္ဃကရဏီယာနိ ကရိသ္သန္တိ; ဝုဒ္ဓိယေဝ, ဘိက္ခဝေ, ဘိက္ခူနံ ပာဋိကင္ခာ, နော ပရိဟာနိ။

    ‘‘Yāvakīvañca, bhikkhave, bhikkhū samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā saṅghakaraṇīyāni karissanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

    ‘‘ယာဝကီဝဉ္စ, ဘိက္ခဝေ, ဘိက္ခူ အပညတ္တံ န ပညာပေသ္သန္တိ, ပညတ္တံ န သမုစ္ဆိန္ဒိသ္သန္တိ, ယထာပညတ္တေသု သိက္ခာပဒေသု သမာဒာယ ဝတ္တိသ္သန္တိ; ဝုဒ္ဓိယေဝ, ဘိက္ခဝေ, ဘိက္ခူနံ ပာဋိကင္ခာ, နော ပရိဟာနိ။

    ‘‘Yāvakīvañca, bhikkhave, bhikkhū apaññattaṃ na paññāpessanti, paññattaṃ na samucchindissanti, yathāpaññattesu sikkhāpadesu samādāya vattissanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

    ‘‘ယာဝကီဝဉ္စ, ဘိက္ခဝေ, ဘိက္ခူ ယေ တေ ဘိက္ခူ ထေရာ ရတ္တညူ စိရပဗ္ဗဇိတာ သင္ဃပိတရော သင္ဃပရိဏာယကာ တေ သက္ကရိသ္သန္တိ ဂရုံ ကရိသ္သန္တိ မာနေသ္သန္တိ ပူဇေသ္သန္တိ, တေသဉ္စ သောတဗ္ဗံ မညိသ္သန္တိ; ဝုဒ္ဓိယေဝ, ဘိက္ခဝေ, ဘိက္ခူနံ ပာဋိကင္ခာ, နော ပရိဟာနိ။

    ‘‘Yāvakīvañca, bhikkhave, bhikkhū ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te sakkarissanti garuṃ karissanti mānessanti pūjessanti, tesañca sotabbaṃ maññissanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

    ‘‘ယာဝကီဝဉ္စ , ဘိက္ခဝေ, ဘိက္ခူ ဥပ္ပန္နာယ တဏ္ဟာယ ပောနောဘဝိကာယ န ဝသံ ဂစ္ဆိသ္သန္တိ; ဝုဒ္ဓိယေဝ, ဘိက္ခဝေ, ဘိက္ခူနံ ပာဋိကင္ခာ, နော ပရိဟာနိ။

    ‘‘Yāvakīvañca , bhikkhave, bhikkhū uppannāya taṇhāya ponobhavikāya na vasaṃ gacchissanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

    ‘‘ယာဝကီဝဉ္စ, ဘိက္ခဝေ, ဘိက္ခူ အာရညကေသု သေနာသနေသု သာပေက္ခာ ဘဝိသ္သန္တိ ; ဝုဒ္ဓိယေဝ, ဘိက္ခဝေ, ဘိက္ခူနံ ပာဋိကင္ခာ, နော ပရိဟာနိ။

    ‘‘Yāvakīvañca, bhikkhave, bhikkhū āraññakesu senāsanesu sāpekkhā bhavissanti ; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

    ‘‘ယာဝကီဝဉ္စ, ဘိက္ခဝေ, ဘိက္ခူ ပစ္စတ္တညေဝ သတိံ ဥပဋ္ဌာပေသ္သန္တိ – ‘ကိန္တိ အနာဂတာ စ ပေသလာ သဗ္ရဟ္မစာရီ အာဂစ္ဆေယ္ယုံ, အာဂတာ စ ပေသလာ သဗ္ရဟ္မစာရီ ဖာသုံ ဝိဟရေယ္ယု’န္တိ; ဝုဒ္ဓိယေဝ, ဘိက္ခဝေ, ဘိက္ခူနံ ပာဋိကင္ခာ, နော ပရိဟာနိ။

    ‘‘Yāvakīvañca, bhikkhave, bhikkhū paccattaññeva satiṃ upaṭṭhāpessanti – ‘kinti anāgatā ca pesalā sabrahmacārī āgaccheyyuṃ, āgatā ca pesalā sabrahmacārī phāsuṃ vihareyyu’nti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

    ‘‘ယာဝကီဝဉ္စ , ဘိက္ခဝေ, ဣမေ သတ္တ အပရိဟာနိယာ ဓမ္မာ ဘိက္ခူသု ဌသ္သန္တိ, ဣမေသု စ သတ္တသု အပရိဟာနိယေသု ဓမ္မေသု ဘိက္ခူ သန္ဒိသ္သိသ္သန္တိ; ဝုဒ္ဓိယေဝ, ဘိက္ခဝေ, ဘိက္ခူနံ ပာဋိကင္ခာ, နော ပရိဟာနီ’’တိ။ တတိယံ။

    ‘‘Yāvakīvañca , bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihānī’’ti. Tatiyaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၃. ပဌမသတ္တကသုတ္တဝဏ္ဏနာ • 3. Paṭhamasattakasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၂. ပဌမသတ္တကသုတ္တဝဏ္ဏနာ • 2. Paṭhamasattakasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact