Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ကင္ခာဝိတရဏီ-အဘိနဝ-ဋီကာ • Kaṅkhāvitaraṇī-abhinava-ṭīkā

    ၃. ပဌမသိက္ခမာနသိက္ခာပဒဝဏ္ဏနာ

    3. Paṭhamasikkhamānasikkhāpadavaṇṇanā

    ပဒဘာဇနေ ဝုတ္တနယေနာတိ ‘‘ပာဏာတိပာတာ ဝေရမဏိံ ဒ္ဝေ ဝသ္သာနိ အဝီတိက္ကမ္မ သမာဒာနံ သမာဒိယာမိ။ပေ.။ ဝိကာလဘောဇနာ ဝေရမဏိံ ဒ္ဝေ ဝသ္သာနိ အဝီတိက္ကမ္မ သမာဒာနံ သမာဒိယာမီ’’တိ (ပာစိ. ၁၀၇၉) ပဒဘာဇနသမီပေ အဋ္ဌုပ္ပတ္တိယံ ဝုတ္တနယေန။ ဣမာ ပန ဆ သိက္ခာယော သဋ္ဌိဝသ္သာယပိ ပဗ္ဗဇိတာယ ဒာတဗ္ဗာယေဝ, န ဧတာသု အသိက္ခိတာ ဥပသမ္ပာဒေတဗ္ဗာ။

    Padabhājane vuttanayenāti ‘‘pāṇātipātā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi…pe… vikālabhojanā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmī’’ti (pāci. 1079) padabhājanasamīpe aṭṭhuppattiyaṃ vuttanayena. Imā pana cha sikkhāyo saṭṭhivassāyapi pabbajitāya dātabbāyeva, na etāsu asikkhitā upasampādetabbā.

    ပဌမသိက္ခမာနသိက္ခာပဒဝဏ္ဏနာ နိဋ္ဌိတာ။

    Paṭhamasikkhamānasikkhāpadavaṇṇanā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact