Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၇. ပဌမတထာဂတအစ္ဆရိယသုတ္တံ

    7. Paṭhamatathāgataacchariyasuttaṃ

    ၁၂၇. ‘‘တထာဂတသ္သ , ဘိက္ခဝေ, အရဟတော သမ္မာသမ္ဗုဒ္ဓသ္သ ပာတုဘာဝာ စတ္တာရော အစ္ဆရိယာ အဗ္ဘုတာ ဓမ္မာ 1 ပာတုဘဝန္တိ။ ကတမေ စတ္တာရော? ယဒာ, ဘိက္ခဝေ, ဗောဓိသတ္တော တုသိတာ ကာယာ စဝိတ္ဝာ သတော သမ္ပဇာနော မာတုကုစ္ဆိံ ဩက္ကမတိ, အထ သဒေဝကေ လောကေ သမာရကေ သဗ္ရဟ္မကေ သသ္သမဏဗ္ရာဟ္မဏိယာ ပဇာယ သဒေဝမနုသ္သာယ အပ္ပမာဏော ဥဠာရော ဩဘာသော ပာတုဘဝတိ အတိက္ကမ္မေဝ ဒေဝာနံ ဒေဝာနုဘာဝံ။ ယာပိ တာ လောကန္တရိကာ အဃာ အသံဝုတာ အန္ဓကာရာ အန္ဓကာရတိမိသာ ယတ္ထပိမေသံ 2 စန္ဒိမသူရိယာနံ ဧဝံမဟိဒ္ဓိကာနံ ဧဝံမဟာနုဘာဝာနံ အာဘာ နာနုဘောန္တိ, တတ္ထပိ အပ္ပမာဏော ဥဠာရော ဩဘာသော ပာတုဘဝတိ အတိက္ကမ္မေဝ ဒေဝာနံ ဒေဝာနုဘာဝံ။ ယေပိ တတ္ထ သတ္တာ ဥပပန္နာ တေပိ တေနောဘာသေန အညမညံ သဉ္ဇာနန္တိ – ‘အညေပိ ကိရ, ဘော, သန္တိ သတ္တာ ဣဓူပပန္နာ’တိ။ တထာဂတသ္သ , ဘိက္ခဝေ, အရဟတော သမ္မာသမ္ဗုဒ္ဓသ္သ ပာတုဘာဝာ အယံ ပဌမော အစ္ဆရိယော အဗ္ဘုတော ဓမ္မော 3 ပာတုဘဝတိ။

    127. ‘‘Tathāgatassa , bhikkhave, arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutā dhammā 4 pātubhavanti. Katame cattāro? Yadā, bhikkhave, bodhisatto tusitā kāyā cavitvā sato sampajāno mātukucchiṃ okkamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthapimesaṃ 5 candimasūriyānaṃ evaṃmahiddhikānaṃ evaṃmahānubhāvānaṃ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti – ‘aññepi kira, bho, santi sattā idhūpapannā’ti. Tathāgatassa , bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ paṭhamo acchariyo abbhuto dhammo 6 pātubhavati.

    ‘‘ပုန စပရံ, ဘိက္ခဝေ, ယဒာ ဗောဓိသတ္တော သတော သမ္ပဇာနော မာတုကုစ္ဆိမ္ဟာ နိက္ခမတိ, အထ သဒေဝကေ လောကေ သမာရကေ သဗ္ရဟ္မကေ သသ္သမဏဗ္ရာဟ္မဏိယာ ပဇာယ သဒေဝမနုသ္သာယ အပ္ပမာဏော ဥဠာရော ဩဘာသော ပာတုဘဝတိ အတိက္ကမ္မေဝ ဒေဝာနံ ဒေဝာနုဘာဝံ။ ယာပိ တာ လောကန္တရိကာ အဃာ အသံဝုတာ အန္ဓကာရာ အန္ဓကာရတိမိသာ ယတ္ထပိမေသံ စန္ဒိမသူရိယာနံ ဧဝံမဟိဒ္ဓိကာနံ ဧဝံမဟာနုဘာဝာနံ အာဘာ နာနုဘောန္တိ, တတ္ထပိ အပ္ပမာဏော ဥဠာရော ဩဘာသော ပာတုဘဝတိ အတိက္ကမ္မေဝ ဒေဝာနံ ဒေဝာနုဘာဝံ။ ယေပိ တတ္ထ သတ္တာ ဥပပန္နာ တေပိ တေနောဘာသေန အညမညံ သဉ္ဇာနန္တိ – ‘အညေပိ ကိရ, ဘော, သန္တိ သတ္တာ ဣဓူပပန္နာ’တိ။ တထာဂတသ္သ, ဘိက္ခဝေ, အရဟတော သမ္မာသမ္ဗုဒ္ဓသ္သ ပာတုဘာဝာ အယံ ဒုတိယော အစ္ဆရိယော အဗ္ဘုတော ဓမ္မော ပာတုဘဝတိ။

    ‘‘Puna caparaṃ, bhikkhave, yadā bodhisatto sato sampajāno mātukucchimhā nikkhamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthapimesaṃ candimasūriyānaṃ evaṃmahiddhikānaṃ evaṃmahānubhāvānaṃ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti – ‘aññepi kira, bho, santi sattā idhūpapannā’ti. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ dutiyo acchariyo abbhuto dhammo pātubhavati.

    ‘‘ပုန စပရံ, ဘိက္ခဝေ, ယဒာ တထာဂတော အနုတ္တရံ သမ္မာသမ္ဗောဓိံ အဘိသမ္ဗုဇ္ဈတိ, အထ သဒေဝကေ လောကေ သမာရကေ သဗ္ရဟ္မကေ သသ္သမဏဗ္ရာဟ္မဏိယာ ပဇာယ သဒေဝမနုသ္သာယ အပ္ပမာဏော ဥဠာရော ဩဘာသော ပာတုဘဝတိ အတိက္ကမ္မေဝ ဒေဝာနံ ဒေဝာနုဘာဝံ။ ယာပိ တာ လောကန္တရိကာ အဃာ အသံဝုတာ အန္ဓကာရာ အန္ဓကာရတိမိသာ ယတ္ထပိမေသံ စန္ဒိမသူရိယာနံ ဧဝံမဟိဒ္ဓိကာနံ ဧဝံမဟာနုဘာဝာနံ အာဘာ နာနုဘောန္တိ, တတ္ထပိ အပ္ပမာဏော ဥဠာရော ဩဘာသော ပာတုဘဝတိ အတိက္ကမ္မေဝ ဒေဝာနံ ဒေဝာနုဘာဝံ။ ယေပိ တတ္ထ သတ္တာ ဥပပန္နာ တေပိ တေနောဘာသေန အညမညံ သဉ္ဇာနန္တိ – ‘အညေပိ ကိရ, ဘော, သန္တိ သတ္တာ ဣဓူပပန္နာ’တိ။ တထာဂတသ္သ, ဘိက္ခဝေ, အရဟတော သမ္မာသမ္ဗုဒ္ဓသ္သ ပာတုဘာဝာ အယံ တတိယော အစ္ဆရိယော အဗ္ဘုတော ဓမ္မော ပာတုဘဝတိ။

    ‘‘Puna caparaṃ, bhikkhave, yadā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthapimesaṃ candimasūriyānaṃ evaṃmahiddhikānaṃ evaṃmahānubhāvānaṃ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti – ‘aññepi kira, bho, santi sattā idhūpapannā’ti. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ tatiyo acchariyo abbhuto dhammo pātubhavati.

    ‘‘ပုန စပရံ, ဘိက္ခဝေ, ယဒာ တထာဂတော အနုတ္တရံ ဓမ္မစက္ကံ ပဝတ္တေတိ, အထ သဒေဝကေ လောကေ သမာရကေ သဗ္ရဟ္မကေ သသ္သမဏဗ္ရာဟ္မဏိယာ ပဇာယ သဒေဝမနုသ္သာယ အပ္ပမာဏော ဥဠာရော ဩဘာသော ပာတုဘဝတိ အတိက္ကမ္မေဝ ဒေဝာနံ ဒေဝာနုဘာဝံ။ ယာပိ တာ လောကန္တရိကာ အဃာ အသံဝုတာ အန္ဓကာရာ အန္ဓကာရတိမိသာ ယတ္ထပိမေသံ စန္ဒိမသူရိယာနံ ဧဝံမဟိဒ္ဓိကာနံ ဧဝံမဟာနုဘာဝာနံ အာဘာ နာနုဘောန္တိ, တတ္ထပိ အပ္ပမာဏော ဥဠာရော ဩဘာသော ပာတုဘဝတိ အတိက္ကမ္မေဝ ဒေဝာနံ ဒေဝာနုဘာဝံ။ ယေပိ တတ္ထ သတ္တာ ဥပပန္နာ တေပိ တေနောဘာသေန အညမညံ သဉ္ဇာနန္တိ – ‘အညေပိ ကိရ, ဘော, သန္တိ သတ္တာ ဣဓူပပန္နာ’တိ။ တထာဂတသ္သ, ဘိက္ခဝေ, အရဟတော သမ္မာသမ္ဗုဒ္ဓသ္သ ပာတုဘာဝာ အယံ စတုတ္ထော အစ္ဆရိယော အဗ္ဘုတော ဓမ္မော ပာတုဘဝတိ။ တထာဂတသ္သ, ဘိက္ခဝေ, အရဟတော သမ္မာသမ္ဗုဒ္ဓသ္သ ပာတုဘာဝာ ဣမေ စတ္တာရော အစ္ဆရိယာ အဗ္ဘုတာ ဓမ္မာ ပာတုဘဝန္တီ’’တိ။ သတ္တမံ။

    ‘‘Puna caparaṃ, bhikkhave, yadā tathāgato anuttaraṃ dhammacakkaṃ pavatteti, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthapimesaṃ candimasūriyānaṃ evaṃmahiddhikānaṃ evaṃmahānubhāvānaṃ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti – ‘aññepi kira, bho, santi sattā idhūpapannā’ti. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ catuttho acchariyo abbhuto dhammo pātubhavati. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ime cattāro acchariyā abbhutā dhammā pātubhavantī’’ti. Sattamaṃ.







    Footnotes:
    1. အဗ္ဘုတဓမ္မာ (သ္ယာ. ကံ. က.)
    2. ယတ္ထိမေသံ (သီ. သ္ယာ. ကံ.)
    3. အဗ္ဘုတဓမ္မော (သ္ယာ. ကံ. က.)
    4. abbhutadhammā (syā. kaṃ. ka.)
    5. yatthimesaṃ (sī. syā. kaṃ.)
    6. abbhutadhammo (syā. kaṃ. ka.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၇. ပဌမတထာဂတအစ္ဆရိယသုတ္တဝဏ္ဏနာ • 7. Paṭhamatathāgataacchariyasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၇. ပဌမတထာဂတအစ္ဆရိယသုတ္တဝဏ္ဏနာ • 7. Paṭhamatathāgataacchariyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact