Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၉. ပဌမဥပ္ပာဒသုတ္တံ

    9. Paṭhamauppādasuttaṃ

    ၅၂၉. သာဝတ္ထိနိဒာနံ။ ‘‘ပဉ္စိမာနိ, ဘိက္ခဝေ, ဣန္ဒ္ရိယာနိ ဘာဝိတာနိ ဗဟုလီကတာနိ အနုပ္ပန္နာနိ ဥပ္ပဇ္ဇန္တိ, နာညတ္ရ တထာဂတသ္သ ပာတုဘာဝာ အရဟတော သမ္မာသမ္ဗုဒ္ဓသ္သ။ ကတမာနိ ပဉ္စ? သဒ္ဓိန္ဒ္ရိယံ, ဝီရိယိန္ဒ္ရိယံ, သတိန္ဒ္ရိယံ, သမာဓိန္ဒ္ရိယံ, ပညိန္ဒ္ရိယံ – ဣမာနိ ခော, ဘိက္ခဝေ, ပဉ္စိန္ဒ္ရိယာနိ ဘာဝိတာနိ ဗဟုလီကတာနိ အနုပ္ပန္နာနိ ဥပ္ပဇ္ဇန္တိ, နာညတ္ရ တထာဂတသ္သ ပာတုဘာဝာ အရဟတော သမ္မာသမ္ဗုဒ္ဓသ္သာ’’တိ။ နဝမံ။

    529. Sāvatthinidānaṃ. ‘‘Pañcimāni, bhikkhave, indriyāni bhāvitāni bahulīkatāni anuppannāni uppajjanti, nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassa. Katamāni pañca? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ – imāni kho, bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni anuppannāni uppajjanti, nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassā’’ti. Navamaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact