Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    १०. पथवीखणनसिक्खापदवण्णना

    10. Pathavīkhaṇanasikkhāpadavaṇṇanā

    ८४-८६. दसमे एकिन्द्रियन्ति ‘‘कायिन्द्रियं अत्थी’’ति मञ्‍ञमाना वदन्ति। मुट्ठिप्पमाणाति मुट्ठिना सङ्गहेतब्बप्पमाणा। एत्थ किञ्‍चापि येभुय्यपंसुं अप्पपंसुञ्‍च पथविं वत्वा उपड्ढपंसुका पथवी न वुत्ता, तथापि पण्णत्तिवज्‍जसिक्खापदेसु सावसेसपञ्‍ञत्तियापि सम्भवतो उपड्ढपंसुकायपि पथविया पाचित्तियमेवाति गहेतब्बं। केचि पन ‘‘सब्बच्छन्‍नादीसु उपड्ढे दुक्‍कटस्स वुत्तत्ता इधापि दुक्‍कटं युत्त’’न्ति वदन्ति, तं न युत्तं पाचित्तियवत्थुकञ्‍च अनापत्तिवत्थुकञ्‍च दुविधं पथविं ठपेत्वा अञ्‍ञिस्सा दुक्‍कटवत्थुकाय ततियाय पथविया अभावतो। द्वेयेव हि पथवियो वुत्ता ‘‘जाता च पथवी अजाता च पथवी’’ति। तस्मा द्वीसु अञ्‍ञतराय पथविया भवितब्बं, विनयविनिच्छये च सम्पत्ते गरुकेयेव ठातब्बत्ता न सक्‍का एत्थ अनापत्तिया भवितुं। सब्बच्छन्‍नादीसु पन उपड्ढे दुक्‍कटं युत्तं तत्थ तादिसस्स दुक्‍कटवत्थुनो सब्भावा।

    84-86. Dasame ekindriyanti ‘‘kāyindriyaṃ atthī’’ti maññamānā vadanti. Muṭṭhippamāṇāti muṭṭhinā saṅgahetabbappamāṇā. Ettha kiñcāpi yebhuyyapaṃsuṃ appapaṃsuñca pathaviṃ vatvā upaḍḍhapaṃsukā pathavī na vuttā, tathāpi paṇṇattivajjasikkhāpadesu sāvasesapaññattiyāpi sambhavato upaḍḍhapaṃsukāyapi pathaviyā pācittiyamevāti gahetabbaṃ. Keci pana ‘‘sabbacchannādīsu upaḍḍhe dukkaṭassa vuttattā idhāpi dukkaṭaṃ yutta’’nti vadanti, taṃ na yuttaṃ pācittiyavatthukañca anāpattivatthukañca duvidhaṃ pathaviṃ ṭhapetvā aññissā dukkaṭavatthukāya tatiyāya pathaviyā abhāvato. Dveyeva hi pathaviyo vuttā ‘‘jātā ca pathavī ajātā ca pathavī’’ti. Tasmā dvīsu aññatarāya pathaviyā bhavitabbaṃ, vinayavinicchaye ca sampatte garukeyeva ṭhātabbattā na sakkā ettha anāpattiyā bhavituṃ. Sabbacchannādīsu pana upaḍḍhe dukkaṭaṃ yuttaṃ tattha tādisassa dukkaṭavatthuno sabbhāvā.

    ‘‘पोक्खरणिं खणा’’ति वदति, वट्टतीति ‘‘इमस्मिं ओकासे’’ति अनियमेत्वा वुत्तत्ता वट्टति। ‘‘इमं वल्‍लिं खणा’’ति वुत्तेपि पथवीखणनं सन्धाय पवत्तवोहारत्ता इमिनाव सिक्खापदेन आपत्ति, न भूतगामपातब्यताय। कुटेहीति घटेहि। तनुककद्दमोति उदकमिस्सककद्दमो। सो च उदकगतिकत्ता वट्टति। ओमकचातुमासन्ति ऊनचातुमासं। ओवट्ठन्ति देवेन ओवट्ठं। अकतपब्भारेति अवळञ्‍जनट्ठानदस्सनत्थं वुत्तं। तादिसे हि वम्मिकस्स सब्भावोति। मूसिकुक्‍कुरं नाम मूसिकाहि खणित्वा बहि कतपंसुरासि। एसेव नयोति ओमकचातुमासओवट्ठोयेव वट्टतीति अत्थो।

    ‘‘Pokkharaṇiṃ khaṇā’’ti vadati, vaṭṭatīti ‘‘imasmiṃ okāse’’ti aniyametvā vuttattā vaṭṭati. ‘‘Imaṃ valliṃ khaṇā’’ti vuttepi pathavīkhaṇanaṃ sandhāya pavattavohārattā imināva sikkhāpadena āpatti, na bhūtagāmapātabyatāya. Kuṭehīti ghaṭehi. Tanukakaddamoti udakamissakakaddamo. So ca udakagatikattā vaṭṭati. Omakacātumāsanti ūnacātumāsaṃ. Ovaṭṭhanti devena ovaṭṭhaṃ. Akatapabbhāreti avaḷañjanaṭṭhānadassanatthaṃ vuttaṃ. Tādise hi vammikassa sabbhāvoti. Mūsikukkuraṃ nāma mūsikāhi khaṇitvā bahi katapaṃsurāsi. Eseva nayoti omakacātumāsaovaṭṭhoyeva vaṭṭatīti attho.

    एकदिवसम्पि न वट्टतीति ओवट्ठएकदिवसातिक्‍कन्तोपि विकोपेतुं न वट्टति। ‘‘हेट्ठाभूमिसम्बन्धेपि च गोकण्टके भूमितो छिन्दित्वा उद्धं ठितत्ता अच्‍चुग्गतमत्थकतो छिन्दित्वा गहेतुं वट्टती’’ति वदन्ति। सकट्ठाने अतिट्ठमानं कत्वा पादेहि मद्दित्वा छिन्दित्वा आलोळितकद्दमम्पि गहेतुं वट्टति। ततोति ततो पुराणसेनासनतो। इट्ठकं गण्हामीतिआदि सुद्धचित्तं सन्धाय वुत्तं। उदकेनाति उजुकं आकासतोयेव पतनकउदकेन। ‘‘सचे पन अञ्‍ञत्थ पहरित्वा पतितेन उदकेन तेमितं होति, वट्टती’’ति वदन्ति। उच्‍चालेत्वाति उक्खिपित्वा। तेन अपदेसेनाति तेन लेसेन।

    Ekadivasampi na vaṭṭatīti ovaṭṭhaekadivasātikkantopi vikopetuṃ na vaṭṭati. ‘‘Heṭṭhābhūmisambandhepi ca gokaṇṭake bhūmito chinditvā uddhaṃ ṭhitattā accuggatamatthakato chinditvā gahetuṃ vaṭṭatī’’ti vadanti. Sakaṭṭhāne atiṭṭhamānaṃ katvā pādehi madditvā chinditvā āloḷitakaddamampi gahetuṃ vaṭṭati. Tatoti tato purāṇasenāsanato. Iṭṭhakaṃ gaṇhāmītiādi suddhacittaṃ sandhāya vuttaṃ. Udakenāti ujukaṃ ākāsatoyeva patanakaudakena. ‘‘Sace pana aññattha paharitvā patitena udakena temitaṃ hoti, vaṭṭatī’’ti vadanti. Uccāletvāti ukkhipitvā. Tena apadesenāti tena lesena.

    ८७-८८. अविसयत्ता अनापत्तीति एत्थ सचेपि निब्बापेतुं सक्‍का होति, पठमं सुद्धचित्तेन दिन्‍नत्ता ‘‘दहतू’’ति सल्‍लक्खेत्वापि तिट्ठति, अनापत्ति। ओवट्ठं छन्‍नन्ति पठमं ओवट्ठं पच्छा छन्‍नं। सेसं उत्तानमेव। जातपथवी, पथवीसञ्‍ञिता, खणनखणापनानं अञ्‍ञतरन्ति इमानि पनेत्थ तीणि अङ्गानि।

    87-88.Avisayattāanāpattīti ettha sacepi nibbāpetuṃ sakkā hoti, paṭhamaṃ suddhacittena dinnattā ‘‘dahatū’’ti sallakkhetvāpi tiṭṭhati, anāpatti. Ovaṭṭhaṃ channanti paṭhamaṃ ovaṭṭhaṃ pacchā channaṃ. Sesaṃ uttānameva. Jātapathavī, pathavīsaññitā, khaṇanakhaṇāpanānaṃ aññataranti imāni panettha tīṇi aṅgāni.

    पथवीखणनसिक्खापदवण्णना निट्ठिता।

    Pathavīkhaṇanasikkhāpadavaṇṇanā niṭṭhitā.

    निट्ठितो मुसावादवग्गो पठमो।

    Niṭṭhito musāvādavaggo paṭhamo.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. मुसावादवग्गो • 1. Musāvādavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १०. पथवीखणनसिक्खापदवण्णना • 10. Pathavīkhaṇanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / १०. पथवीखणनसिक्खापदवण्णना • 10. Pathavīkhaṇanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / १०. पथवीखणनसिक्खापदवण्णना • 10. Pathavīkhaṇanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १०. पथवीखणनसिक्खापदं • 10. Pathavīkhaṇanasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact