Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पातिमोक्खसवनारहकथावण्णना

    Pātimokkhasavanārahakathāvaṇṇanā

    ३८६. अथ भगवा चिन्तेसि ‘‘इदानि भिक्खुसङ्घे अब्बुदो जातो, अपरिसुद्धा पुग्गला उपोसथं आगच्छन्ति, न च तथागतो अपरिसुद्धाय परिसाय उपोसथं उद्दिसति, अनुद्दिसन्ते च भिक्खुसङ्घस्स उपोसथो पच्छिज्‍जति, यन्‍नूनाहं इतो पट्ठाय भिक्खूनञ्‍ञेव पातिमोक्खुद्देसं अनुजानेय्य’’न्ति, एवं पन चिन्तेत्वा भिक्खूनञ्‍ञेव पातिमोक्खुद्देसं अनुजानि । तेन वुत्तं ‘‘अथ खो भगवा…पे॰… पातिमोक्खं उद्दिसेय्याथा’’ति। तत्थ नदानाहन्ति न इदानि अहं। उपोसथं न करिस्सामि, पातिमोक्खं न उद्दिसिस्सामीति पच्‍चेकं -कारेन सम्बन्धो। दुविधं पातिमोक्खं आणापातिमोक्खं ओवादपातिमोक्खन्ति। तेसु ‘‘सुणातु मे भन्ते’’तिआदिकं आणापातिमोक्खं, तं सावकाव उद्दिसन्ति, न बुद्धा, यं अन्वद्धमासं उद्दिसीयति। ‘‘खन्ती परमं…पे॰… सब्बपापस्स अकरणं…पे॰… अनुपवादो अनुपघातो…पे॰… एतं बुद्धान सासन’’न्ति (दी॰ नि॰ २.९०; ध॰ प॰ १८३-१८५) इमा पन तिस्सो गाथा ओवादपातिमोक्खं नाम, तं बुद्धाव उद्दिसन्ति, न सावका। छन्‍नम्पि वस्सानं अच्‍चयेन उद्दिसन्ति। दीघायुकबुद्धानञ्हि धरमानकाले अयमेव पातिमोक्खुद्देसो, अप्पायुकबुद्धानं पन पठमबोधियंयेव, ततो परं इतरो, तञ्‍च खो भिक्खू एव उद्दिसन्ति, न बुद्धा। तस्मा अम्हाकम्पि भगवा वीसतिवस्समत्तं इमं ओवादपातिमोक्खं उद्दिसित्वा इमं अन्तरायं दिस्वा ततो परं न उद्दिसि।

    386. Atha bhagavā cintesi ‘‘idāni bhikkhusaṅghe abbudo jāto, aparisuddhā puggalā uposathaṃ āgacchanti, na ca tathāgato aparisuddhāya parisāya uposathaṃ uddisati, anuddisante ca bhikkhusaṅghassa uposatho pacchijjati, yannūnāhaṃ ito paṭṭhāya bhikkhūnaññeva pātimokkhuddesaṃ anujāneyya’’nti, evaṃ pana cintetvā bhikkhūnaññeva pātimokkhuddesaṃ anujāni . Tena vuttaṃ ‘‘atha kho bhagavā…pe… pātimokkhaṃ uddiseyyāthā’’ti. Tattha nadānāhanti na idāni ahaṃ. Uposathaṃ na karissāmi, pātimokkhaṃ na uddisissāmīti paccekaṃ na-kārena sambandho. Duvidhaṃ pātimokkhaṃ āṇāpātimokkhaṃ ovādapātimokkhanti. Tesu ‘‘suṇātu me bhante’’tiādikaṃ āṇāpātimokkhaṃ, taṃ sāvakāva uddisanti, na buddhā, yaṃ anvaddhamāsaṃ uddisīyati. ‘‘Khantī paramaṃ…pe… sabbapāpassa akaraṇaṃ…pe… anupavādo anupaghāto…pe… etaṃ buddhāna sāsana’’nti (dī. ni. 2.90; dha. pa. 183-185) imā pana tisso gāthā ovādapātimokkhaṃ nāma, taṃ buddhāva uddisanti, na sāvakā. Channampi vassānaṃ accayena uddisanti. Dīghāyukabuddhānañhi dharamānakāle ayameva pātimokkhuddeso, appāyukabuddhānaṃ pana paṭhamabodhiyaṃyeva, tato paraṃ itaro, tañca kho bhikkhū eva uddisanti, na buddhā. Tasmā amhākampi bhagavā vīsativassamattaṃ imaṃ ovādapātimokkhaṃ uddisitvā imaṃ antarāyaṃ disvā tato paraṃ na uddisi.

    अट्ठानन्ति अकारणं। अनवकासोति तस्सेव वेवचनं। कारणञ्हि तिट्ठति एत्थ फलं तदायत्तवुत्तितायाति ‘‘ठान’’न्ति वुच्‍चति, एवं ‘‘अवकासो’’तिपि वुच्‍चति। न्ति किरियापरामसनं। न च, भिक्खवे, सापत्तिकेन पातिमोक्खं सोतब्बन्तिआदि पदत्थतो सुविञ्‍ञेय्यं। विनिच्छयतो पनेत्थ यं वत्तब्बं, तं अट्ठकथाय वुत्तमेव। तत्थ पुरे वा पच्छा वाति ञत्तितो पुब्बे वा पच्छा वा।

    Aṭṭhānanti akāraṇaṃ. Anavakāsoti tasseva vevacanaṃ. Kāraṇañhi tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ‘‘ṭhāna’’nti vuccati, evaṃ ‘‘avakāso’’tipi vuccati. Yanti kiriyāparāmasanaṃ. Na ca, bhikkhave, sāpattikena pātimokkhaṃ sotabbantiādi padatthato suviññeyyaṃ. Vinicchayato panettha yaṃ vattabbaṃ, taṃ aṭṭhakathāya vuttameva. Tattha pure vā pacchā vāti ñattito pubbe vā pacchā vā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / ४. पातिमोक्खसवनारहो • 4. Pātimokkhasavanāraho

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / पातिमोक्खसवनारहकथा • Pātimokkhasavanārahakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पातिमोक्खसवनारहकथादिवण्णना • Pātimokkhasavanārahakathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ४. पातिमोक्खसवनारहकथा • 4. Pātimokkhasavanārahakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact