Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पातिमोक्खुद्देसकथावण्णना

    Pātimokkhuddesakathāvaṇṇanā

    १५०. एवमेतं धारयामीति ‘‘सुता खो पनायस्मन्तेही’’ति एत्थ ‘‘एवमेतं धारयामी’’ति वत्वा ‘‘उद्दिट्ठं खो आयस्मन्तो निदानं, सुता खो पनायस्मन्तेहि चत्तारो पाराजिका धम्मा’’ति वत्तब्बं। तेनेव मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ निदानवण्णना) ‘‘तत्थायस्मन्ते पुच्छामि कच्‍चित्थ परिसुद्धा, दुतियम्पि पुच्छामि…पे॰… तस्मा तुण्ही, एवमेतं धारयामीति वत्वा ‘उद्दिट्ठं खो आयस्मन्तो निदान’न्तिआदिना नयेन अवसेसे सुतेन साविते उद्दिट्ठो होती’’ति वुत्तं। सुतेनाति सुतपदेन। सवरभयन्ति वनचरकभयं। तेनाह ‘‘अटविमनुस्सभय’’न्ति। ‘‘अवसेसं सुतेन सावेतब्ब’’न्ति वचनतो निदानुद्देसे अनिट्ठिते सुतेन सावेतब्बं नाम नत्थीति आह ‘‘दुतियादीसु उद्देसेसू’’ति। उद्दिट्ठउद्देसापेक्खञ्हि अवसेसग्गहणं, तस्मा निदाने उद्दिट्ठे पाराजिकुद्देसादीसु यस्मिं विप्पकते अन्तरायो उप्पज्‍जति, तेन सद्धिं अवसेसं सुतेन सावेतब्बं।

    150.Evametaṃ dhārayāmīti ‘‘sutā kho panāyasmantehī’’ti ettha ‘‘evametaṃ dhārayāmī’’ti vatvā ‘‘uddiṭṭhaṃ kho āyasmanto nidānaṃ, sutā kho panāyasmantehi cattāro pārājikā dhammā’’ti vattabbaṃ. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘tatthāyasmante pucchāmi kaccittha parisuddhā, dutiyampi pucchāmi…pe… tasmā tuṇhī, evametaṃ dhārayāmīti vatvā ‘uddiṭṭhaṃ kho āyasmanto nidāna’ntiādinā nayena avasese sutena sāvite uddiṭṭho hotī’’ti vuttaṃ. Sutenāti sutapadena. Savarabhayanti vanacarakabhayaṃ. Tenāha ‘‘aṭavimanussabhaya’’nti. ‘‘Avasesaṃ sutena sāvetabba’’nti vacanato nidānuddese aniṭṭhite sutena sāvetabbaṃ nāma natthīti āha ‘‘dutiyādīsu uddesesū’’ti. Uddiṭṭhauddesāpekkhañhi avasesaggahaṇaṃ, tasmā nidāne uddiṭṭhe pārājikuddesādīsu yasmiṃ vippakate antarāyo uppajjati, tena saddhiṃ avasesaṃ sutena sāvetabbaṃ.

    तीहिपि विधीहीति ओसारणकथनसरभञ्‍ञेहि। एत्थ च अत्थं भणितुकामताय सुत्तस्स ओसारणा ओसारणं नाम। तस्सेव अत्थप्पकासना कथनं नाम। सुत्तस्स तदत्थस्स वा सरेन भणनं सरभञ्‍ञं नाम। सज्झायं अधिट्ठहित्वाति ‘‘सज्झायं करोमी’’ति चित्तं उप्पादेत्वा। ओसारेत्वा पन कथेन्तेनाति पठमं उस्सारेत्वा पच्छा अत्थं कथेन्तेन। मनुस्सानं पन ‘‘भणाही’’ति वत्तुं वट्टतीति एत्थ उच्‍चतरे निसिन्‍नेनपि मनुस्सानं भणाहीति विसेसेत्वायेव वत्तुं वट्टति, अविसेसेत्वा पन न वट्टति। सज्झायं करोन्तेनाति यत्थ कत्थचि निसीदित्वा सज्झायं करोन्तेन। थेरोति यो कोचि अत्तना वुड्ढतरो। एकं आपुच्छित्वाति एकं वुड्ढतरं आपुच्छित्वा। अपरो आगच्छतीति अपरो ततोपि वुड्ढतरो आगच्छति।

    Tīhipividhīhīti osāraṇakathanasarabhaññehi. Ettha ca atthaṃ bhaṇitukāmatāya suttassa osāraṇā osāraṇaṃ nāma. Tasseva atthappakāsanā kathanaṃ nāma. Suttassa tadatthassa vā sarena bhaṇanaṃ sarabhaññaṃ nāma. Sajjhāyaṃ adhiṭṭhahitvāti ‘‘sajjhāyaṃ karomī’’ti cittaṃ uppādetvā. Osāretvā pana kathentenāti paṭhamaṃ ussāretvā pacchā atthaṃ kathentena. Manussānaṃ pana ‘‘bhaṇāhī’’ti vattuṃ vaṭṭatīti ettha uccatare nisinnenapi manussānaṃ bhaṇāhīti visesetvāyeva vattuṃ vaṭṭati, avisesetvā pana na vaṭṭati. Sajjhāyaṃ karontenāti yattha katthaci nisīditvā sajjhāyaṃ karontena. Theroti yo koci attanā vuḍḍhataro. Ekaṃ āpucchitvāti ekaṃ vuḍḍhataraṃ āpucchitvā. Aparo āgacchatīti aparo tatopi vuḍḍhataro āgacchati.

    पातिमोक्खुद्देसकथावण्णना निट्ठिता।

    Pātimokkhuddesakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ७८. संखित्तेन पातिमोक्खुद्देसादि • 78. Saṃkhittena pātimokkhuddesādi

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / पातिमोक्खुद्देसकथा • Pātimokkhuddesakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पातिमोक्खुद्देसकथावण्णना • Pātimokkhuddesakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पातिमोक्खुद्देसकथावण्णना • Pātimokkhuddesakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ७८. पातिमोक्खुद्देसकथा • 78. Pātimokkhuddesakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact