Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၇. ပဋိသလ္လာနသုတ္တံ

    7. Paṭisallānasuttaṃ

    ၁၀၀. ‘‘ပဋိသလ္လာနေ 1, ဘိက္ခဝေ, ယောဂမာပဇ္ဇထ။ ပဋိသလ္လီနော, ဘိက္ခဝေ, ဘိက္ခု ယထာဘူတံ ပဇာနာတိ။ ကိဉ္စ ယထာဘူတံ ပဇာနာတိ? ‘စက္ခု အနိစ္စ’န္တိ ယထာဘူတံ ပဇာနာတိ; ‘ရူပာ အနိစ္စာ’တိ ယထာဘူတံ ပဇာနာတိ; ‘စက္ခုဝိညာဏံ အနိစ္စ’န္တိ ယထာဘူတံ ပဇာနာတိ; ‘စက္ခုသမ္ဖသ္သော အနိစ္စော’တိ ယထာဘူတံ ပဇာနာတိ။ ‘ယမ္ပိဒံ စက္ခုသမ္ဖသ္သပစ္စယာ ဥပ္ပဇ္ဇတိ ဝေဒယိတံ သုခံ ဝာ ဒုက္ခံ ဝာ အဒုက္ခမသုခံ ဝာ တမ္ပိ အနိစ္စ’န္တိ ယထာဘူတံ ပဇာနာတိ။ပေ.။ ‘ယမ္ပိဒံ မနောသမ္ဖသ္သပစ္စယာ ဥပ္ပဇ္ဇတိ ဝေဒယိတံ သုခံ ဝာ ဒုက္ခံ ဝာ အဒုက္ခမသုခံ ဝာ တမ္ပ္မ္ပ္ပိ အနိစ္စ’န္တိ ယထာဘူတံ ပဇာနာတိ။ ပဋိသလ္လာနေ, ဘိက္ခဝေ, ယောဂမာပဇ္ဇထ။ ပဋိသလ္လီနော, ဘိက္ခဝေ, ဘိက္ခု ယထာဘူတံ ပဇာနာတီ’’တိ။ သတ္တမံ။

    100. ‘‘Paṭisallāne 2, bhikkhave, yogamāpajjatha. Paṭisallīno, bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñca yathābhūtaṃ pajānāti? ‘Cakkhu anicca’nti yathābhūtaṃ pajānāti; ‘rūpā aniccā’ti yathābhūtaṃ pajānāti; ‘cakkhuviññāṇaṃ anicca’nti yathābhūtaṃ pajānāti; ‘cakkhusamphasso anicco’ti yathābhūtaṃ pajānāti. ‘Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anicca’nti yathābhūtaṃ pajānāti…pe… ‘yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampmppi anicca’nti yathābhūtaṃ pajānāti. Paṭisallāne, bhikkhave, yogamāpajjatha. Paṭisallīno, bhikkhave, bhikkhu yathābhūtaṃ pajānātī’’ti. Sattamaṃ.







    Footnotes:
    1. ပဋိသလ္လာနံ (သီ. ပီ. က.), ပဋိသလ္လီနာ (သ္ယာ. ကံ.)
    2. paṭisallānaṃ (sī. pī. ka.), paṭisallīnā (syā. kaṃ.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၇. ပဋိသလ္လာနသုတ္တဝဏ္ဏနာ • 7. Paṭisallānasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၇. ပဋိသလ္လာနသုတ္တဝဏ္ဏနာ • 7. Paṭisallānasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact