Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၂. ပဋိသလ္လာနသုတ္တံ

    2. Paṭisallānasuttaṃ

    ၁၀၇၂. ‘‘ပဋိသလ္လာနေ, ဘိက္ခဝေ, ယောဂမာပဇ္ဇထ။ ပဋိသလ္လီနော, ဘိက္ခဝေ, ဘိက္ခု ယထာဘူတံ ပဇာနာတိ။ ကိဉ္စ ယထာဘူတံ ပဇာနာတိ? ‘ဣဒံ ဒုက္ခ’န္တိ ယထာဘူတံ ပဇာနာတိ, ‘အယံ ဒုက္ခသမုဒယော’တိ ယထာဘူတံ ပဇာနာတိ, ‘အယံ ဒုက္ခနိရောဓော’တိ ယထာဘူတံ ပဇာနာတိ, ‘အယံ ဒုက္ခနိရောဓဂာမိနီ ပဋိပဒာ’တိ ယထာဘူတံ ပဇာနာတိ။ ပဋိသလ္လာနေ , ဘိက္ခဝေ, ယောဂမာပဇ္ဇထ။ ပဋိသလ္လီနော, ဘိက္ခဝေ, ဘိက္ခု ယထာဘူတံ ပဇာနာတိ။

    1072. ‘‘Paṭisallāne, bhikkhave, yogamāpajjatha. Paṭisallīno, bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñca yathābhūtaṃ pajānāti? ‘Idaṃ dukkha’nti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Paṭisallāne , bhikkhave, yogamāpajjatha. Paṭisallīno, bhikkhave, bhikkhu yathābhūtaṃ pajānāti.

    ‘‘တသ္မာတိဟ , ဘိက္ခဝေ, ‘ဣဒံ ဒုက္ခ’န္တိ ယောဂော ကရဏီယော, ‘အယံ ဒုက္ခသမုဒယော’တိ ယောဂော ကရဏီယော, ‘အယံ ဒုက္ခနိရောဓော’တိ ယောဂော ကရဏီယော, ‘အယံ ဒုက္ခနိရောဓဂာမိနီ ပဋိပဒာ’တိ ယောဂော ကရဏီယော’’တိ။ ဒုတိယံ။

    ‘‘Tasmātiha , bhikkhave, ‘idaṃ dukkha’nti yogo karaṇīyo, ‘ayaṃ dukkhasamudayo’ti yogo karaṇīyo, ‘ayaṃ dukkhanirodho’ti yogo karaṇīyo, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo’’ti. Dutiyaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၂. ပဋိသလ္လာနသုတ္တဝဏ္ဏနာ • 2. Paṭisallānasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact