Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ဝဇိရဗုဒ္ဓိ-ဋီကာ • Vajirabuddhi-ṭīkā

    ပဝာရဏာဘေဒဝဏ္ဏနာ

    Pavāraṇābhedavaṇṇanā

    ၂၁၂. ဒ္ဝေမာ, ဘိက္ခဝေ, ပဝာရဏာတိ ဧတ္ထ တာဒိသေ ကိစ္စေ သတိ ယတ္ထ ကတ္ထစိ ပဝာရေတုံ ဝဋ္ဋတိ။ တေနေဝ မဟာဝိဟာရေ ဘိက္ခူ စာတုဒ္ဒသိယံ ပဝာရေတ္ဝာ ပန္နရသိယံ ကာယသာမဂ္ဂိံ ဣဒာနိပိ ဒေန္တိ။ စေတိယဂိရိ မဟာဒသ္သနတ္ထမ္ပိ အဋ္ဌမိယံ ဂစ္ဆန္တိ, တမ္ပိ စာတုဒ္ဒသိယံ ပဝာရေတုကာမာနံယေဝ ဟောတိ။ ‘‘သတ္တာဟံ အနာဂတာယ ပဝာရဏာယ သကရဏီယော ပက္ကမတိ, အနာပတ္တီတိ ဝစနတော ဣဒံ အာစိဏ္ဏ’’န္တိ လိခိတံ။ ‘‘နော စေ အဓိဋ္ဌဟေယ္ယ, အာပတ္တိ ဒုက္ကဋသ္သာ’’တိ ဧကသ္သ ဝုတ္တဒုက္ကဋံ, တသ္သေဝ ဝုတ္တံ ပုဗ္ဗကိစ္စဉ္စ သင္ဃဂဏာနမ္ပိ နေတဗ္ဗံ။

    212.Dvemā, bhikkhave, pavāraṇāti ettha tādise kicce sati yattha katthaci pavāretuṃ vaṭṭati. Teneva mahāvihāre bhikkhū cātuddasiyaṃ pavāretvā pannarasiyaṃ kāyasāmaggiṃ idānipi denti. Cetiyagiri mahādassanatthampi aṭṭhamiyaṃ gacchanti, tampi cātuddasiyaṃ pavāretukāmānaṃyeva hoti. ‘‘Sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamati, anāpattīti vacanato idaṃ āciṇṇa’’nti likhitaṃ. ‘‘No ce adhiṭṭhaheyya, āpatti dukkaṭassā’’ti ekassa vuttadukkaṭaṃ, tasseva vuttaṃ pubbakiccañca saṅghagaṇānampi netabbaṃ.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / ဝိနယပိဋက • Vinayapiṭaka / မဟာဝဂ္ဂပာဠိ • Mahāvaggapāḷi / ၁၂၁. ပဝာရဏာဘေဒာ • 121. Pavāraṇābhedā

    အဋ္ဌကထာ • Aṭṭhakathā / ဝိနယပိဋက (အဋ္ဌကထာ) • Vinayapiṭaka (aṭṭhakathā) / မဟာဝဂ္ဂ-အဋ္ဌကထာ • Mahāvagga-aṭṭhakathā / ပဝာရဏာဘေဒကထာ • Pavāraṇābhedakathā

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / သာရတ္ထဒီပနီ-ဋီကာ • Sāratthadīpanī-ṭīkā / ပဝာရဏာဘေဒကထာဝဏ္ဏနာ • Pavāraṇābhedakathāvaṇṇanā

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / ပာစိတ္ယာဒိယောဇနာပာဠိ • Pācityādiyojanāpāḷi / ၁၂၁. ပဝာရဏာဘေဒကထာ • 121. Pavāraṇābhedakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact