Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पवारणासङ्गहकथावण्णना

    Pavāraṇāsaṅgahakathāvaṇṇanā

    २४१. अयं पवारणासङ्गहो एकस्स दिन्‍नोपि सब्बेसं दिन्‍नोव होतीति आह ‘‘एकस्सपि वसेन दातब्बो’’ति। आगन्तुका तेसं सेनासनं गहेतुं न लभन्तीति सचेपि सट्ठिवस्सभिक्खू आगच्छन्ति, तेसं सेनासनं गहेतुं न लभन्ति। पवारेत्वा पन अन्तरापि चारिकं पक्‍कमितुं लभन्तीति पवारणासङ्गहे कते अन्तरा पक्‍कमितुकामा सङ्घं सन्‍निपातापेत्वा पवारेतुं लभन्ति। सेसमेत्थ पाळितो अट्ठकथातो च सुविञ्‍ञेय्यमेव।

    241. Ayaṃ pavāraṇāsaṅgaho ekassa dinnopi sabbesaṃ dinnova hotīti āha ‘‘ekassapi vasena dātabbo’’ti. Āgantukā tesaṃ senāsanaṃ gahetuṃ na labhantīti sacepi saṭṭhivassabhikkhū āgacchanti, tesaṃ senāsanaṃ gahetuṃ na labhanti. Pavāretvā pana antarāpi cārikaṃ pakkamituṃ labhantīti pavāraṇāsaṅgahe kate antarā pakkamitukāmā saṅghaṃ sannipātāpetvā pavāretuṃ labhanti. Sesamettha pāḷito aṭṭhakathāto ca suviññeyyameva.

    पवारणक्खन्धकवण्णना निट्ठिता।

    Pavāraṇakkhandhakavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / १४५. पवारणासङ्गहो • 145. Pavāraṇāsaṅgaho

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / पवारणासङ्गहकथा • Pavāraṇāsaṅgahakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पवारणासङ्गहकथावण्णना • Pavāraṇāsaṅgahakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १४५. पवारणासङ्गहकथा • 145. Pavāraṇāsaṅgahakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact