Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ३. पेसुञ्‍ञसिक्खापदवण्णना

    3. Pesuññasikkhāpadavaṇṇanā

    ३६. ततिये भण्डनं जातं एतेसन्ति भण्डनजातासम्मन्तनन्ति रहो संसन्दनं। हत्थपरामासादिवसेन मत्थकं पत्तो कलहो जातो एतेसन्ति कलहजाता। अनापत्तिगामिकं विरुद्धवादभूतं विवादं आपन्‍नाति विवादापन्‍ना। विग्गहसंवत्तनिका कथा विग्गाहिककथा। पिसतीति पिसुणा, वाचा, समग्गे सत्ते अवयवभूते वग्गे भिन्‍ने करोतीति अत्थो। पिसुणा एव पेसुञ्‍ञं। ताय वाचाय वा समन्‍नागतो पिसुणो, तस्स कम्मं पेसुञ्‍ञं। पियभावस्स सुञ्‍ञकरणवाचन्ति इमिना पन ‘‘पियसुञ्‍ञकरणतो पिसुणा’’ति निरुत्तिनयेन अत्थं वदति।

    36. Tatiye bhaṇḍanaṃ jātaṃ etesanti bhaṇḍanajātā. Sammantananti raho saṃsandanaṃ. Hatthaparāmāsādivasena matthakaṃ patto kalaho jāto etesanti kalahajātā. Anāpattigāmikaṃ viruddhavādabhūtaṃ vivādaṃ āpannāti vivādāpannā. Viggahasaṃvattanikā kathā viggāhikakathā. Pisatīti pisuṇā, vācā, samagge satte avayavabhūte vagge bhinne karotīti attho. Pisuṇā eva pesuññaṃ. Tāya vācāya vā samannāgato pisuṇo, tassa kammaṃ pesuññaṃ. Piyabhāvassa suññakaraṇavācanti iminā pana ‘‘piyasuññakaraṇato pisuṇā’’ti niruttinayena atthaṃ vadati.

    इधापि ‘‘दसहाकारेहि पेसुञ्‍ञं उपसंहरती’’ति वचनतो दसविधअक्‍कोसवत्थुवसेनेव पेसुञ्‍ञं उपसंहरन्तस्स पाचित्तियं। पाळिमुत्तकानं चोरोतिआदीनं वसेन पन दुक्‍कटमेवाति वेदितब्बं । ‘‘अनक्‍कोसवत्थुभूतं पन पेसुञ्‍ञकरं तस्स किरियं वचनं वा पियकम्यताय उपसंहरन्तस्स किञ्‍चापि इमिना सिक्खापदेन आपत्ति न दिस्सति, तथापि दुक्‍कटेनेत्थ भवितब्ब’’न्ति वदन्ति। जातिआदीहि अनञ्‍ञापदेसेन अक्‍कोसन्तस्स भिक्खुनो सुत्वा भिक्खुस्स उपसंहरणं, पियकम्यताभेदाधिप्पायेसु अञ्‍ञतरता, तस्स विजाननाति इमानेत्थ तीणि अङ्गानि।

    Idhāpi ‘‘dasahākārehi pesuññaṃ upasaṃharatī’’ti vacanato dasavidhaakkosavatthuvaseneva pesuññaṃ upasaṃharantassa pācittiyaṃ. Pāḷimuttakānaṃ corotiādīnaṃ vasena pana dukkaṭamevāti veditabbaṃ . ‘‘Anakkosavatthubhūtaṃ pana pesuññakaraṃ tassa kiriyaṃ vacanaṃ vā piyakamyatāya upasaṃharantassa kiñcāpi iminā sikkhāpadena āpatti na dissati, tathāpi dukkaṭenettha bhavitabba’’nti vadanti. Jātiādīhi anaññāpadesena akkosantassa bhikkhuno sutvā bhikkhussa upasaṃharaṇaṃ, piyakamyatābhedādhippāyesu aññataratā, tassa vijānanāti imānettha tīṇi aṅgāni.

    पेसुञ्‍ञसिक्खापदवण्णना निट्ठिता।

    Pesuññasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. मुसावादवग्गो • 1. Musāvādavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ३. पेसुञ्‍ञसिक्खापदवण्णना • 3. Pesuññasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ३. पेसुञ्‍ञसिक्खापदवण्णना • 3. Pesuññasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ३. पेसुञ्‍ञसिक्खापदवण्णना • 3. Pesuññasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ३. पेसुञ्‍ञसिक्खापदं • 3. Pesuññasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact