Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ५. पञ्‍चमवग्गो

    5. Pañcamavaggo

    (५२) १०. फलञाणकथा

    (52) 10. Phalañāṇakathā

    ४४३. सावकस्स फले ञाणं अत्थीति? आमन्ता। सावको फलस्स कतं पञ्‍ञापेतीति? न हेवं वत्तब्ब…पे॰…।

    443. Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Sāvako phalassa kataṃ paññāpetīti? Na hevaṃ vattabba…pe….

    सावकस्स फले ञाणं अत्थीति? आमन्ता। अत्थि सावकस्स फलपरोपरियत्ति इन्द्रियपरोपरियत्ति पुग्गलपरोपरियत्तीति? न हेवं वत्तब्बे…पे॰…।

    Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Atthi sāvakassa phalaparopariyatti indriyaparopariyatti puggalaparopariyattīti? Na hevaṃ vattabbe…pe….

    सावकस्स फले ञाणं अत्थीति? आमन्ता। अत्थि सावकस्स खन्धपञ्‍ञत्ति आयतनपञ्‍ञत्ति धातुपञ्‍ञत्ति सच्‍चपञ्‍ञत्ति इन्द्रियपञ्‍ञत्ति पुग्गलपञ्‍ञत्तीति? न हेवं वत्तब्बे…पे॰…।

    Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Atthi sāvakassa khandhapaññatti āyatanapaññatti dhātupaññatti saccapaññatti indriyapaññatti puggalapaññattīti? Na hevaṃ vattabbe…pe….

    सावकस्स फले ञाणं अत्थीति? आमन्ता। सावको जिनो सत्था सम्मासम्बुद्धो सब्बञ्‍ञू सब्बदस्सावी धम्मस्सामी धम्मप्पटिसरणोति? न हेवं वत्तब्बे…पे॰…।

    Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Sāvako jino satthā sammāsambuddho sabbaññū sabbadassāvī dhammassāmī dhammappaṭisaraṇoti? Na hevaṃ vattabbe…pe….

    सावकस्स फले ञाणं अत्थीति? आमन्ता। सावको अनुप्पन्‍नस्स मग्गस्स उप्पादेता असञ्‍जातस्स मग्गस्स सञ्‍जनेता अनक्खातस्स मग्गस्स अक्खाता मग्गञ्‍ञू मग्गविदू मग्गकोविदोति? न हेवं वत्तब्बे…पे॰…।

    Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Sāvako anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovidoti? Na hevaṃ vattabbe…pe….

    ४४४. न वत्तब्बं – ‘‘सावकस्स फले ञाणं अत्थी’’ति? आमन्ता। सावको अञ्‍ञाणीति? न हेवं वत्तब्बे…पे॰… तेन हि सावकस्स फले ञाणं अत्थीति…पे॰…।

    444. Na vattabbaṃ – ‘‘sāvakassa phale ñāṇaṃ atthī’’ti? Āmantā. Sāvako aññāṇīti? Na hevaṃ vattabbe…pe… tena hi sāvakassa phale ñāṇaṃ atthīti…pe….

    फलञाणकथा निट्ठिता।

    Phalañāṇakathā niṭṭhitā.

    पञ्‍चमवग्गो।

    Pañcamavaggo.

    तस्सुद्दानं –

    Tassuddānaṃ –

    विमुत्तिञाणं विमुत्तं, सेखस्स असेखं ञाणं, विपरीते ञाणं, अनियतस्स नियामगमनाय अत्थि ञाणं, सब्बं ञाणं पटिसम्भिदाति, सम्मुतिञाणं, चेतोपरियाये ञाणं, अनागते ञाणं, पटुप्पन्‍ने ञाणं, सावकस्स फले ञाणन्ति।

    Vimuttiñāṇaṃ vimuttaṃ, sekhassa asekhaṃ ñāṇaṃ, viparīte ñāṇaṃ, aniyatassa niyāmagamanāya atthi ñāṇaṃ, sabbaṃ ñāṇaṃ paṭisambhidāti, sammutiñāṇaṃ, cetopariyāye ñāṇaṃ, anāgate ñāṇaṃ, paṭuppanne ñāṇaṃ, sāvakassa phale ñāṇanti.

    महापण्णासको।

    Mahāpaṇṇāsako.

    तस्सापि उद्दानं –

    Tassāpi uddānaṃ –

    सत्तुपलद्धिं, उपहरतो, बलं, गिहिस्स अरहा च, विमुत्तिपञ्‍चमन्ति।

    Sattupaladdhiṃ, upaharato, balaṃ, gihissa arahā ca, vimuttipañcamanti.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / १०. फलञाणकथावण्णना • 10. Phalañāṇakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / १०. फलञाणकथावण्णना • 10. Phalañāṇakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / १०. फलञाणकथावण्णना • 10. Phalañāṇakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact