Library / Tipiṭaka / तिपिटक • Tipiṭaka / मिलिन्दपञ्हपाळि • Milindapañhapāḷi

    ४. निब्बानवग्गो

    4. Nibbānavaggo

    १. फस्सादिविनिब्भुजनपञ्हो

    1. Phassādivinibbhujanapañho

    . राजा आह ‘‘भन्ते नागसेन, सक्‍का इमेसं धम्मानं एकतोभावगतानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्‍ञापेतुं ‘अयं फस्सो, अयं वेदना, अयं सञ्‍ञा, अयं चेतना, इदं विञ्‍ञाणं, अयं वितक्‍को, अयं विचारो’ति’’? ‘‘न सक्‍का, महाराज, इमेसं धम्मानं एकतोभावगतानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्‍ञापेतुं ‘अयं फस्सो, अयं वेदना, अयं सञ्‍ञा, अयं चेतना, इदं विञ्‍ञाणं, अयं वितक्‍को, अयं विचारो’’’ति।

    1. Rājā āha ‘‘bhante nāgasena, sakkā imesaṃ dhammānaṃ ekatobhāvagatānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ ‘ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ viññāṇaṃ, ayaṃ vitakko, ayaṃ vicāro’ti’’? ‘‘Na sakkā, mahārāja, imesaṃ dhammānaṃ ekatobhāvagatānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ ‘ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ viññāṇaṃ, ayaṃ vitakko, ayaṃ vicāro’’’ti.

    ‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, रञ्‍ञो सूदो अरसं वा रसं वा 1 करेय्य, सो तत्थ दधिम्पि पक्खिपेय्य, लोणम्पि पक्खिपेय्य, सिङ्गिवेरम्पि पक्खिपेय्य, जीरकम्पि पक्खिपेय्य, मरिचम्पि पक्खिपेय्य, अञ्‍ञानिपि पकारानि पक्खिपेय्य, तमेनं राजा एवं वदेय्य, ‘दधिस्स मे रसं आहर, लोणस्स मे रसं आहर, सिङ्गिवेरस्स मे रसं आहर, जीरकस्स मे रसं आहर, मरिचस्स मे रसं आहर, सब्बेसं मे पक्खित्तानं रसं आहरा’ति। सक्‍का नु खो, महाराज, तेसं रसानं एकतोभावगतानं विनिब्भुजित्वा विनिब्भुजित्वा रसं आहरितुं अम्बिलत्तं वा लवणत्तं वा तित्तकत्तं वा कटुकत्तं वा कसायत्तं वा मधुरत्तं वा’’ति? ‘‘न हि, भन्ते, सक्‍का तेसं रसानं एकतोभावगतानं विनिब्भुजित्वा विनिब्भुजित्वा रसं आहरितुं अम्बिलत्तं वा लवणत्तं वा तित्तकत्तं वा कटुकत्तं वा कसायत्तं वा मधुरत्तं वा, अपि च खो पन सकेन सकेन लक्खणेन उपट्ठहन्ती’’ति। ‘‘एवमेव खो, महाराज, न सक्‍का इमेसं धम्मानं एकतोभावगतानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्‍ञापेतुं ‘अयं फस्सो, अयं वेदना, अयं सञ्‍ञा, अयं चेतना, इदं विञ्‍ञाणं, अयं वितक्‍को, अयं विचारो’ति, अपि च खो पन सकेन सकेन लक्खणेन उपट्ठहन्ती’’ति।

    ‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, rañño sūdo arasaṃ vā rasaṃ vā 2 kareyya, so tattha dadhimpi pakkhipeyya, loṇampi pakkhipeyya, siṅgiverampi pakkhipeyya, jīrakampi pakkhipeyya, maricampi pakkhipeyya, aññānipi pakārāni pakkhipeyya, tamenaṃ rājā evaṃ vadeyya, ‘dadhissa me rasaṃ āhara, loṇassa me rasaṃ āhara, siṅgiverassa me rasaṃ āhara, jīrakassa me rasaṃ āhara, maricassa me rasaṃ āhara, sabbesaṃ me pakkhittānaṃ rasaṃ āharā’ti. Sakkā nu kho, mahārāja, tesaṃ rasānaṃ ekatobhāvagatānaṃ vinibbhujitvā vinibbhujitvā rasaṃ āharituṃ ambilattaṃ vā lavaṇattaṃ vā tittakattaṃ vā kaṭukattaṃ vā kasāyattaṃ vā madhurattaṃ vā’’ti? ‘‘Na hi, bhante, sakkā tesaṃ rasānaṃ ekatobhāvagatānaṃ vinibbhujitvā vinibbhujitvā rasaṃ āharituṃ ambilattaṃ vā lavaṇattaṃ vā tittakattaṃ vā kaṭukattaṃ vā kasāyattaṃ vā madhurattaṃ vā, api ca kho pana sakena sakena lakkhaṇena upaṭṭhahantī’’ti. ‘‘Evameva kho, mahārāja, na sakkā imesaṃ dhammānaṃ ekatobhāvagatānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ ‘ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ viññāṇaṃ, ayaṃ vitakko, ayaṃ vicāro’ti, api ca kho pana sakena sakena lakkhaṇena upaṭṭhahantī’’ti.

    ‘‘कल्‍लोसि , भन्ते नागसेना’’ति।

    ‘‘Kallosi , bhante nāgasenā’’ti.

    फस्सादिविनिब्भुजनपञ्हो पठमो।

    Phassādivinibbhujanapañho paṭhamo.







    Footnotes:
    1. यूसं वा रसं वा (सी॰ स्या॰ पी॰)
    2. yūsaṃ vā rasaṃ vā (sī. syā. pī.)

    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact