Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၁၀. ဖသ္သမူလကသုတ္တံ

    10. Phassamūlakasuttaṃ

    ၂၅၈. ‘‘တိသ္သော ဣမာ, ဘိက္ခဝေ, ဝေဒနာ ဖသ္သဇာ ဖသ္သမူလကာ ဖသ္သနိဒာနာ ဖသ္သပစ္စယာ။ ကတမာ တိသ္သော? သုခာ ဝေဒနာ, ဒုက္ခာ ဝေဒနာ, အဒုက္ခမသုခာ ဝေဒနာ။ သုခဝေဒနိယံ, ဘိက္ခဝေ, ဖသ္သံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သုခာ ဝေဒနာ။ တသ္သေဝ သုခဝေဒနိယသ္သ ဖသ္သသ္သ နိရောဓာ, ယံ တဇ္ဇံ ဝေဒယိတံ သုခဝေဒနိယံ ဖသ္သံ ပဋိစ္စ ဥပ္ပန္နာ သုခာ ဝေဒနာ, သာ နိရုဇ္ဈတိ, သာ ဝူပသမ္မတိ။ ဒုက္ခဝေဒနိယံ, ဘိက္ခဝေ, ဖသ္သံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဒုက္ခာ ဝေဒနာ။ တသ္သေဝ ဒုက္ခဝေဒနိယသ္သ ဖသ္သသ္သ နိရောဓာ, ယံ တဇ္ဇံ ဝေဒယိတံ ဒုက္ခဝေဒနိယံ ဖသ္သံ ပဋိစ္စ ဥပ္ပန္နာ ဒုက္ခာ ဝေဒနာ, သာ နိရုဇ္ဈတိ, သာ ဝူပသမ္မတိ။ အဒုက္ခမသုခဝေဒနိယံ, ဘိက္ခဝေ, ဖသ္သံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ အဒုက္ခမသုခာ ဝေဒနာ။ တသ္သေဝ အဒုက္ခမသုခဝေဒနိယသ္သ ဖသ္သသ္သ နိရောဓာ, ယံ တဇ္ဇံ ဝေဒယိတံ အဒုက္ခမသုခဝေဒနိယံ ဖသ္သံ ပဋိစ္စ ဥပ္ပန္နာ အဒုက္ခမသုခာ ဝေဒနာ, သာ နိရုဇ္ဈတိ, သာ ဝူပသမ္မတိ။ သေယ္ယထာပိ , ဘိက္ခဝေ, ဒ္ဝိန္နံ ကဋ္ဌာနံ သင္ဃဋ္ဋနသမောဓာနာ 1 ဥသ္မာ ဇာယတိ, တေဇော အဘိနိဗ္ဗတ္တတိ။ တေသံယေဝ ကဋ္ဌာနံ နာနာဘာဝာ ဝိနိက္ခေပာ, ယာ တဇ္ဇာ ဥသ္မာ, သာ နိရုဇ္ဈတိ, သာ ဝူပသမ္မတိ။ ဧဝမေဝ ခော, ဘိက္ခဝေ, ဣမာ တိသ္သော ဝေဒနာ ဖသ္သဇာ ဖသ္သမူလကာ ဖသ္သနိဒာနာ ဖသ္သပစ္စယာ။ တဇ္ဇံ ဖသ္သံ ပဋိစ္စ တဇ္ဇာ ဝေဒနာ ဥပ္ပဇ္ဇန္တိ။ တဇ္ဇသ္သ ဖသ္သသ္သ နိရောဓာ တဇ္ဇာ ဝေဒနာ နိရုဇ္ဈန္တီ’’တိ။ ဒသမံ။

    258. ‘‘Tisso imā, bhikkhave, vedanā phassajā phassamūlakā phassanidānā phassapaccayā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Sukhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati sukhā vedanā. Tasseva sukhavedaniyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā, sā nirujjhati, sā vūpasammati. Dukkhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati dukkhā vedanā. Tasseva dukkhavedaniyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā, sā nirujjhati, sā vūpasammati. Adukkhamasukhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. Tasseva adukkhamasukhavedaniyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā, sā nirujjhati, sā vūpasammati. Seyyathāpi , bhikkhave, dvinnaṃ kaṭṭhānaṃ saṅghaṭṭanasamodhānā 2 usmā jāyati, tejo abhinibbattati. Tesaṃyeva kaṭṭhānaṃ nānābhāvā vinikkhepā, yā tajjā usmā, sā nirujjhati, sā vūpasammati. Evameva kho, bhikkhave, imā tisso vedanā phassajā phassamūlakā phassanidānā phassapaccayā. Tajjaṃ phassaṃ paṭicca tajjā vedanā uppajjanti. Tajjassa phassassa nirodhā tajjā vedanā nirujjhantī’’ti. Dasamaṃ.

    သဂာထာဝဂ္ဂော ပဌမော ။

    Sagāthāvaggo paṭhamo .

    တသ္သုဒ္ဒာနံ –

    Tassuddānaṃ –

    သမာဓိ သုခံ ပဟာနေန၊ ပာတာလံ ဒဋ္ဌဗ္ဗေန စ။

    Samādhi sukhaṃ pahānena, pātālaṃ daṭṭhabbena ca;

    သလ္လေန စေဝ ဂေလညာ၊ အနိစ္စ ဖသ္သမူလကာတိ။

    Sallena ceva gelaññā, anicca phassamūlakāti.







    Footnotes:
    1. သင္ခတ္တာ တသ္သ သမောဓာနာ (သ္ယာ. ကံ.) သင္ဃတ္တာ တသ္သ သမောဓာနာ (က.) သံ. နိ. ၂.၆၂ ပသ္သိတဗ္ဗံ
    2. saṅkhattā tassa samodhānā (syā. kaṃ.) saṅghattā tassa samodhānā (ka.) saṃ. ni. 2.62 passitabbaṃ



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၁၀. ဖသ္သမူလကသုတ္တဝဏ္ဏနာ • 10. Phassamūlakasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၁၀. ဖသ္သမူလကသုတ္တဝဏ္ဏနာ • 10. Phassamūlakasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact