Library / Tipiṭaka / तिपिटक • Tipiṭaka / मिलिन्दपञ्हपाळि • Milindapañhapāḷi

    ६. पिण्डपातमहप्फलपञ्हो

    6. Piṇḍapātamahapphalapañho

    . ‘‘भन्ते नागसेन, भासितम्पेतं धम्मसङ्गीतिकारकेहि थेरेहि –

    6. ‘‘Bhante nāgasena, bhāsitampetaṃ dhammasaṅgītikārakehi therehi –

    ‘‘‘चुन्दस्स भत्तं भुञ्‍जित्वा, कम्मारस्साति मे सुतं।

    ‘‘‘Cundassa bhattaṃ bhuñjitvā, kammārassāti me sutaṃ;

    आबाधं सम्फुसी धीरो, पबाळ्हं मारणन्तिक’न्ति 1

    Ābādhaṃ samphusī dhīro, pabāḷhaṃ māraṇantika’nti 2.

    ‘‘पुन च भगवता भणितं ‘द्वेमे, आनन्द, पिण्डपाता समसमफला समविपाका अतिविय अञ्‍ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा च। कतमे द्वे? यञ्‍च पिण्डपातं परिभुञ्‍जित्वा तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झि, यञ्‍च पिण्डपातं परिभुञ्‍जित्वा तथागतो अनुपादिसेसाय निब्बानधातुया परिनिब्बायति। इमे द्वे पिण्डपाता समसमफला समविपाका, अतिविय अञ्‍ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा चा’ति। यदि, भन्ते नागसेन, भगवतो चुन्दस्स भत्तं भुत्ताविस्स 3 खरो आबाधो उप्पन्‍नो, पबाळ्हा च वेदना पवत्ता मारणन्तिका, तेन हि ‘द्वेमे, आनन्द, पिण्डपाता समसमफला समविपाका अतिविय अञ्‍ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा चा’ति यं वचनं, तं मिच्छा। यदि द्वेमे पिण्डपाता समसमफला समविपाका अतिविय अञ्‍ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा च, तेन हि भगवतो चुन्दस्स भत्तं भुत्ताविस्स 4 खरो आबाधो उप्पन्‍नो, पबाळ्हा च वेदना पवत्ता मारणन्तिकाति तम्पि वचनं मिच्छा। किंनु खो, भन्ते नागसेन, सो पिण्डपातो विसगतताय महप्फलो, रोगुप्पादकताय महप्फलो , आयुविनासकताय महप्फलो, भगवतो जीवितहरणताय महप्फलो? तत्थ मे कारणं ब्रूहि परवादानं निग्गहाय, एत्थायं जनो सम्मूळ्हो लोभवसेन अतिबहुं खायितेन लोहितपक्खन्दिका उप्पन्‍नाति। अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति।

    ‘‘Puna ca bhagavatā bhaṇitaṃ ‘dveme, ānanda, piṇḍapātā samasamaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. Katame dve? Yañca piṇḍapātaṃ paribhuñjitvā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhi, yañca piṇḍapātaṃ paribhuñjitvā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati. Ime dve piṇḍapātā samasamaphalā samavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā’ti. Yadi, bhante nāgasena, bhagavato cundassa bhattaṃ bhuttāvissa 5 kharo ābādho uppanno, pabāḷhā ca vedanā pavattā māraṇantikā, tena hi ‘dveme, ānanda, piṇḍapātā samasamaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā’ti yaṃ vacanaṃ, taṃ micchā. Yadi dveme piṇḍapātā samasamaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca, tena hi bhagavato cundassa bhattaṃ bhuttāvissa 6 kharo ābādho uppanno, pabāḷhā ca vedanā pavattā māraṇantikāti tampi vacanaṃ micchā. Kiṃnu kho, bhante nāgasena, so piṇḍapāto visagatatāya mahapphalo, roguppādakatāya mahapphalo , āyuvināsakatāya mahapphalo, bhagavato jīvitaharaṇatāya mahapphalo? Tattha me kāraṇaṃ brūhi paravādānaṃ niggahāya, etthāyaṃ jano sammūḷho lobhavasena atibahuṃ khāyitena lohitapakkhandikā uppannāti. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

    ‘‘भासितम्पेतं, महाराज, धम्मसङ्गीतिकारकेहि थेरेहि –

    ‘‘Bhāsitampetaṃ, mahārāja, dhammasaṅgītikārakehi therehi –

    ‘‘‘चुन्दस्स भत्तं भुञ्‍जित्वा, कम्मारस्साति मे सुतं।

    ‘‘‘Cundassa bhattaṃ bhuñjitvā, kammārassāti me sutaṃ;

    आबाधं सम्फुसी धीरो, पबाळ्हं मारणन्तिक’न्ति॥

    Ābādhaṃ samphusī dhīro, pabāḷhaṃ māraṇantika’nti.

    ‘‘भगवता च भणितं ‘द्वेमे, आनन्द, पिण्डपाता समसमफला समविपाका अतिविय अञ्‍ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा च। कतमे द्वे? यञ्‍च पिण्डपातं परिभुञ्‍जित्वा तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झि, यञ्‍च पिण्डपातं परिभुञ्‍जित्वा तथागतो अनुपादिसेसाय निब्बानधातुया परिनिब्बायति 7, इमे द्वे पिण्डपाता समसमफला समविपाका, अतिविय अञ्‍ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा चा’ति।

    ‘‘Bhagavatā ca bhaṇitaṃ ‘dveme, ānanda, piṇḍapātā samasamaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. Katame dve? Yañca piṇḍapātaṃ paribhuñjitvā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhi, yañca piṇḍapātaṃ paribhuñjitvā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati 8, ime dve piṇḍapātā samasamaphalā samavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā’ti.

    ‘‘सो पन पिण्डपातो बहुगुणो अनेकानिसंसो। देवता, महाराज, हट्ठा पसन्‍नमानसा ‘अयं भगवतो पच्छिमो पिण्डपातो’ति दिब्बं ओजं सूकरमद्दवे आकिरिंसु। तञ्‍च पन सम्मापाकं लहुपाकं 9 मनुञ्‍ञं बहुरसं जट्ठरग्गितेजस्स हितं। न, महाराज, ततोनिदानं भगवतो कोचि अनुप्पन्‍नो रोगो उप्पन्‍नो, अपि च, महाराज, भगवतो पकतिदुब्बले सरीरे खीणे आयुसङ्खारे उप्पन्‍नो रोगो भिय्यो अभिवड्ढि।

    ‘‘So pana piṇḍapāto bahuguṇo anekānisaṃso. Devatā, mahārāja, haṭṭhā pasannamānasā ‘ayaṃ bhagavato pacchimo piṇḍapāto’ti dibbaṃ ojaṃ sūkaramaddave ākiriṃsu. Tañca pana sammāpākaṃ lahupākaṃ 10 manuññaṃ bahurasaṃ jaṭṭharaggitejassa hitaṃ. Na, mahārāja, tatonidānaṃ bhagavato koci anuppanno rogo uppanno, api ca, mahārāja, bhagavato pakatidubbale sarīre khīṇe āyusaṅkhāre uppanno rogo bhiyyo abhivaḍḍhi.

    ‘‘यथा, महाराज, पकतिया जलमानो अग्गि अञ्‍ञस्मिं उपादाने दिन्‍ने भिय्यो पज्‍जलति, एवमेव खो, महाराज, भगवतो पकतिदुब्बले सरीरे खीणे आयुसङ्खारे उप्पन्‍नो रोगो भिय्यो अभिवड्ढि।

    ‘‘Yathā, mahārāja, pakatiyā jalamāno aggi aññasmiṃ upādāne dinne bhiyyo pajjalati, evameva kho, mahārāja, bhagavato pakatidubbale sarīre khīṇe āyusaṅkhāre uppanno rogo bhiyyo abhivaḍḍhi.

    ‘‘यथा वा पन, महाराज, सोतो पकतिया सन्दमानो अभिवुट्ठे महामेघे भिय्यो महोघो उदकवाहको होति, एवमेव खो, महाराज, भगवतो पकतिदुब्बले सरीरे खीणे आयुसङ्खारे उप्पन्‍नो रोगो भिय्यो अभिवड्ढि।

    ‘‘Yathā vā pana, mahārāja, soto pakatiyā sandamāno abhivuṭṭhe mahāmeghe bhiyyo mahogho udakavāhako hoti, evameva kho, mahārāja, bhagavato pakatidubbale sarīre khīṇe āyusaṅkhāre uppanno rogo bhiyyo abhivaḍḍhi.

    ‘‘यथा वा पन, महाराज, पकतिया अभिसन्‍नधातु कुच्छि अञ्‍ञस्मिं अज्झोहरिते भिय्यो आयमेय्य 11, एवमेव खो, महाराज, भगवतो पकतिदुब्बले सरीरे खीणे आयुसङ्खारे उप्पन्‍नो रोगो भिय्यो अभिवड्ढि, नत्थि, महाराज, तस्मिं पिण्डपाते दोसो, न च तस्स सक्‍का दोसं आरोपेतु’’न्ति।

    ‘‘Yathā vā pana, mahārāja, pakatiyā abhisannadhātu kucchi aññasmiṃ ajjhoharite bhiyyo āyameyya 12, evameva kho, mahārāja, bhagavato pakatidubbale sarīre khīṇe āyusaṅkhāre uppanno rogo bhiyyo abhivaḍḍhi, natthi, mahārāja, tasmiṃ piṇḍapāte doso, na ca tassa sakkā dosaṃ āropetu’’nti.

    ‘‘भन्ते नागसेन, केन कारणेन ते द्वे पिण्डपाता समसमफला समविपाका अतिविय अञ्‍ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा चा’’ति? ‘‘धम्मानुमज्‍जनसमापत्तिवसेन, महाराज, ते द्वे पिण्डपाता समसमफला समविपाका अतिविय अञ्‍ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा चा’’ति।

    ‘‘Bhante nāgasena, kena kāraṇena te dve piṇḍapātā samasamaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā’’ti? ‘‘Dhammānumajjanasamāpattivasena, mahārāja, te dve piṇḍapātā samasamaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā’’ti.

    ‘‘भन्ते नागसेन, कतमेसं धम्मानं अनुमज्‍जनसमापत्तिवसेन ते द्वे पिण्डपाता समसमफला समविपाका अतिविय अञ्‍ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा चा’’ति? ‘‘नवन्‍नं, महाराज, अनुपुब्बविहारसमापत्तीनं अनुलोमप्पटिलोमसमापज्‍जनवसेन ते द्वे पिण्डपाता समसमफला समविपाका अतिविय अञ्‍ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा चा’’ति।

    ‘‘Bhante nāgasena, katamesaṃ dhammānaṃ anumajjanasamāpattivasena te dve piṇḍapātā samasamaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā’’ti? ‘‘Navannaṃ, mahārāja, anupubbavihārasamāpattīnaṃ anulomappaṭilomasamāpajjanavasena te dve piṇḍapātā samasamaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā’’ti.

    ‘‘भन्ते नागसेन, द्वीसु येव दिवसेसु अधिमत्तं तथागतो नवानुपुब्बविहारसमापत्तियो अनुलोमप्पटिलोमं समापज्‍जी’’ति? ‘‘आम, महाराजा’’ति। ‘‘अच्छरियं, भन्ते नागसेन, अब्भुतं भन्ते नागसेन। यं इमस्मिं बुद्धक्खेत्ते असदिसं परमदानं, तम्पि इमेहि द्वीहि पिण्डपातेहि अगणितं। अच्छरियं, भन्ते नागसेन, अब्भुतं, भन्ते नागसेन। याव महन्ता नवानुपुब्बविहारसमापत्तियो, यत्र हि नाम नवानुपुब्बविहारसमापत्तिवसेन दानं महप्फलतरं होति महानिसंसतरञ्‍च। साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति।

    ‘‘Bhante nāgasena, dvīsu yeva divasesu adhimattaṃ tathāgato navānupubbavihārasamāpattiyo anulomappaṭilomaṃ samāpajjī’’ti? ‘‘Āma, mahārājā’’ti. ‘‘Acchariyaṃ, bhante nāgasena, abbhutaṃ bhante nāgasena. Yaṃ imasmiṃ buddhakkhette asadisaṃ paramadānaṃ, tampi imehi dvīhi piṇḍapātehi agaṇitaṃ. Acchariyaṃ, bhante nāgasena, abbhutaṃ, bhante nāgasena. Yāva mahantā navānupubbavihārasamāpattiyo, yatra hi nāma navānupubbavihārasamāpattivasena dānaṃ mahapphalataraṃ hoti mahānisaṃsatarañca. Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

    पिण्डपातमहप्फलपञ्हो छट्ठो।

    Piṇḍapātamahapphalapañho chaṭṭho.







    Footnotes:
    1. दी॰ नि॰ २.१९०
    2. dī. ni. 2.190
    3. भुञ्‍जित्वा (सी॰)
    4. भुञ्‍जित्वा (सी॰)
    5. bhuñjitvā (sī.)
    6. bhuñjitvā (sī.)
    7. परिनिब्बायि (सी॰)
    8. parinibbāyi (sī.)
    9. बहुपाकं (सी॰)
    10. bahupākaṃ (sī.)
    11. आमयेय्य (सी॰)
    12. āmayeyya (sī.)

    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact