Library / Tipiṭaka / तिपिटक • Tipiṭaka / उदानपाळि • Udānapāḷi

    ६. पिण्डोलसुत्तं

    6. Piṇḍolasuttaṃ

    ३६. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा पिण्डोलभारद्वाजो भगवतो अविदूरे निसिन्‍नो होति पल्‍लङ्कं आभुजित्वा उजुं कायं पणिधाय आरञ्‍ञिको पिण्डपातिको पंसुकूलिको तेचीवरिको अप्पिच्छो सन्तुट्ठो पविवित्तो असंसट्ठो आरद्धवीरियो 1 धुतवादो अधिचित्तमनुयुत्तो।

    36. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā piṇḍolabhāradvājo bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya āraññiko piṇḍapātiko paṃsukūliko tecīvariko appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhavīriyo 2 dhutavādo adhicittamanuyutto.

    अद्दसा खो भगवा आयस्मन्तं पिण्डोलभारद्वाजं अविदूरे निसिन्‍नं पल्‍लङ्कं आभुजित्वा उजुं कायं पणिधाय आरञ्‍ञिकं पिण्डपातिकं पंसुकूलिकं तेचीवरिकं अप्पिच्छं सन्तुट्ठं पविवित्तं असंसट्ठं आरद्धवीरियं धुतवादं अधिचित्तमनुयुत्तं ।

    Addasā kho bhagavā āyasmantaṃ piṇḍolabhāradvājaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya āraññikaṃ piṇḍapātikaṃ paṃsukūlikaṃ tecīvarikaṃ appicchaṃ santuṭṭhaṃ pavivittaṃ asaṃsaṭṭhaṃ āraddhavīriyaṃ dhutavādaṃ adhicittamanuyuttaṃ .

    अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –

    Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

    ‘‘अनूपवादो अनूपघातो 3, पातिमोक्खे च संवरो।

    ‘‘Anūpavādo anūpaghāto 4, pātimokkhe ca saṃvaro;

    मत्तञ्‍ञुता च भत्तस्मिं, पन्तञ्‍च सयनासनं।

    Mattaññutā ca bhattasmiṃ, pantañca sayanāsanaṃ;

    अधिचित्ते च आयोगो, एतं बुद्धान सासन’’न्ति॥ छट्ठं।

    Adhicitte ca āyogo, etaṃ buddhāna sāsana’’nti. chaṭṭhaṃ;







    Footnotes:
    1. आरद्धविरियो (सी॰ स्या॰ कं॰ पी॰)
    2. āraddhaviriyo (sī. syā. kaṃ. pī.)
    3. अनुपवादो अनुपघातो (स्या॰ पी॰ क॰)
    4. anupavādo anupaghāto (syā. pī. ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / उदान-अट्ठकथा • Udāna-aṭṭhakathā / ६. पिण्डोलसुत्तवण्णना • 6. Piṇḍolasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact